तपस् (तपस्या) शब्द के रूप – Tapas / tapasya Ke Roop – Sanskrit

तपस् और तपस्या शब्द रूप – Tapas/Tapasya Shabd

तपस् शब्द (तपस्या) : सकारांत नपुंसकलिंग शब्द , इस प्रकार के सभी सकारांत नपुंसकलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत में रक्षस्, रजस्, रहस्, रेतस्, रेतोधस्, लघीयस्, वक्षस्, वचस्, वपुस्, वयस्, वर्चस्, वासस्, विदुस्, विपस्, वेदस्, वेधस्, श्रेयस्, सरस्, इत्यादि सकारान्त नपुंसकलिंग संज्ञा शब्द है। तपस् के शब्द रूप इस प्रकार हैं-

तपस् के शब्द रूप – Tapas Shabd Roop

सकारांत नपुंसकलिंग शब्द तपस् के शब्द रूप:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तपः तपसी तपांसि
द्वितीया तपः तपसी तपांसि
तृतीया तपसा तपोभ्याम् तपोभिः
चतुर्थी तपसे तपोभ्याम् तपोभ्यः
पंचमी तपसः तपोभ्याम् तपोभ्यः
षष्ठी तपसः तपसोः तपसाम्
सप्तमी तपसि तपसोः तपस्सु/तपःसु
सम्बोधन हे तपः ! हे तपसी ! हे तपांसि !

तपस्या के शब्द रूप, स्त्रीलिंग – Tapasya Shabd Roop

आकारांत स्त्रीलिंग शब्द तपस्या के शब्द रूप:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तपस्या तपस्ये तपस्याः
द्वितीया तपस्याम् तपस्ये तपस्याः
तृतीया तपस्यया तपस्याभ्याम् तपस्याभिः
चतुर्थी तपस्यायै तपस्याभ्याम् तपस्याभ्यः
पञ्चमी तपस्यायाः तपस्याभ्याम् तपस्याभ्यः
षष्ठी तपस्यायाः तपस्ययोः तपस्यानाम्
सप्तमी तपस्यायाम् तपस्ययोः तपस्यासु
संबोधन हे तपस्ये! हे तपस्ये! हे तपस्याः!

तपस्य शब्द रूप, पुल्लिंग

अकारांत पुल्लिंग शब्द तपस्य के शब्द रूप:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तपस्यः तपस्यौ तपस्याः
द्वितीया तपस्यम् तपस्यौ तपस्यान्
तृतीया तपस्येन तपस्याभ्याम् तपस्यैः
चतुर्थी तपस्याय तपस्याभ्याम् तपस्येभ्यः
पञ्चमी तपस्यात् / तपस्याद् तपस्याभ्याम् तपस्येभ्यः
षष्ठी तपस्यस्य तपस्ययोः तपस्यानाम्
सप्तमी तपस्ये तपस्ययोः तपस्येषु
संबोधन हे तपस्य! हे तपस्यौ! हे तपस्याः!

तपस्य शब्द रूप, नपुंसकलिंग

अकारांत नपुंसकलिंग शब्द तपस्य के शब्द रूप:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तपस्यम् तपस्ये तपस्यानि
द्वितीया तपस्यम् तपस्ये तपस्यानि
तृतीया तपस्येन तपस्याभ्याम् तपस्यैः
चतुर्थी तपस्याय तपस्याभ्याम् तपस्येभ्यः
पञ्चमी तपस्यात् / तपस्याद् तपस्याभ्याम् तपस्येभ्यः
षष्ठी तपस्यस्य तपस्ययोः तपस्यानाम्
सप्तमी तपस्ये तपस्ययोः तपस्येषु
संबोधन हे तपस्य! हे तपस्ये! हे तपस्यानि!

अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं। महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Tapas -Image

Tapas / tapasya Shabd Roop

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

आशा करता हूँ कि आपको संस्कृत में 'तपस् शब्द रूप' समझ आ गए होंगे। अन्य किसी प्रश्न या समस्या के लिए कमेन्ट बॉक्स में बताएं। सम्पूर्ण संस्कृत व्याकरण पढ़ने के लिए संस्कृत व्याकरण पर जाएं। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*