Sanskrit Abhyas (संस्कृत अभ्यास) – महत्वपूर्ण प्रश्न और उनके उत्तर

इस संस्कृत अभ्यास में हम CTET, UPTET एवं अन्य State-TET, बिहार बोर्ड, उ०प्र० बोर्ड, राजस्थान बोर्ड एवं C.B.S.E के लिए उपयोगी एवं महत्वपूर्ण प्रश्न और उनके उत्तर जानेंगे।

Sanskrit Abhyas - संस्कृत अभ्यास
Sanskrit Abhyas – संस्कृत अभ्यास

अभ्यासार्थ प्रश्न एवं उनके उत्तर

निर्देशानुसार उत्तर अपनी नोटेबूक में लिखे और स्वयं मूल्यांकन करें । अपने उत्तर साफ-साफ एवं सुन्दर अक्षरों में लिखें।

1. अधोलिखित पदेषु प्रयुक्तमुपसर्गाः लिखत्

(a) दुर्लभते (b) उत्तिष्ठतु (c) निवृत्तिः (d) अवरोहति

2. प्रश्न-उत्तर

(क) अधोलिखिखितेषु पदेषु संधि-विच्छेदं कृत्वा संधेः नामापि लेखनीयम्

(a) उज्ज्वलः (b) दिगम्बरः (c) हरिं वन्दे

(ख) अधोलिखितेषु पदेषु संधिं कृत्वा तस्य नामापि लिखत

(a) धनुः + टंकारः (b) रामः + अयम् (c) मनः + हरः |

3. प्रश्न-उत्तर

(क) निम्नलिखितयोः सामासिकपदयोः संस्कृते समासविग्रहं कृत्वा समासस्य नाम लिखत

(a) उपकृष्णम् (b) चन्द्रशेखरः

(ख) निम्नलिखितयोः समासविग्रहयोः संस्कृते सामासिक पदं कृत्वा समासस्य नाम लिखत

(a) माता च पिता च (b) ग्रामं गतः

4. रेखांकितयोः पदयोः प्रयुक्त विभक्ति तत् कारणं च लिखत

(a) राजमार्गम् अभितः वृक्षाः सन्ति (b) साधुः पादेन खञ्जः अस्ति

5. निम्नलिखितयोः शब्दयोः प्रकृति प्रत्ययं च लिखत

(a) पठन्ती (b) कर्त्तव्यः

6. धातु प्रत्ययं च संयोज्य पदरचनां कुरुत

(a) भक्ति + मतुप् (b) कृ + क्तिन्

7. निर्देशानुसारं शब्द रूपाणि लिखत

(a) हरि तृतीया एकवचने (b) युष्मद् सप्तमी बहुवचने (c) यत् स्त्री० षष्ठी द्विवचने

8. निम्नलिखितेषु क्रियापदेषु धातु-लकार-पुरुष-वचनानि लिखत

(a) इच्छेयम् (b) नर्तिष्यन्ति (c) सेवध्वे

9. केषां वर्णानाम् उच्चारणस्थानं तालुः अस्ति?

10. निम्नलिखितौ संख्यावाचिशब्दी संस्कृते लिखत-

(a) एक सौ पन्द्रह (115) (b) दो सौ इकत्तीस (231)

11. 2 प्रश्न-उत्तर

(a) ‘लभन्ते’ इत्यस्य कोऽर्थः ?

(b) ‘वर्तते’ इत्यस्य कोऽर्थः ?

12. उदाहरणानुसारं पर्यायवाचिपदानि लिखत(4 प्रश्न उत्तर )

उदाहरणम् 
प्रश्न–’विशालम्’ इत्यस्य पर्यायपदम् किम् ?
उत्तर—विशालम्’ इत्यस्य ‘विपुलम्’ पर्यायपदम्
(a) ‘सरोवरः’ इत्यस्य पर्यायपदम् किम् ?
(b) ‘वृथा’ इत्यस्य पर्यायपदम् किम् ?
(c) ‘भार्या’ इत्यस्य पर्यायपदम् किम् ?
(d) ‘जननी’ इत्यस्य पर्यायपदम् किम् ?

13. अधोनिर्दिष्टानां पदानां स्ववाक्येषु प्रयोगं कुरुत-

(a) गच्छन्ति (b) वर्तते (c) दृष्टवा (d) तूष्णीम् (e) रिपुः (f) जनाः | (g) उभयतः (h) अस्माकम् (i) अचैव (j) सूर्योदयात्।

14. अधोलिखित स्तम्भहये प्रदत्तपदानां समुचित विलोम पदैः सह मेलनं कृत्वा लिखत

स्तम्भ ‘क’ स्तम्भ ‘ख’
(a) प्रयोजनम् (i) अप्रसन्नता
(b) प्रसन्नता (ii) निष्प्रयोजनम्
(c) संस्काराः (iii) आनयनम्
(d) अपनयनम् (iv) विस्मर्यते
(e) स्मर्यते (v) कुसंस्काराः
(f) वरिष्ठानाम् (vi) गुणापनयनम्
(g) गुणाधानम् (vii) कनिष्ठानाम्

15. निम्नांकित प्रकृति प्रत्ययानां योगं कृत्वा पदानि प्रदर्शयत (14 प्रश्न उत्तर )

  1. सम् + कृ + घञ्
  2. अभि + ज्ञा + ल्युट्
  3. निस् + क्रम् + ल्युट्
  4. उत् + नी + ल्युट्
  5. पालू + णिच् + शतृ
  6. आङ धा + ल्युट्
  7. प्रसन्न + तल् + टाप्
  8. सम् + आङ् + विश् + क्त
  9. उप् + दिशु + ल्यप्
  10. प्र + विश् + घञ्
  11. मूल + ठक
  12. उत् + कृष् + क्त
  13. पट + घर्
  14. कृ + क्तवतु

16. निम्नांकितपदानां विग्रहं कृत्वा समासनामानि लिखत (19 प्रश्न उत्तर )

  1. कर्मवीरः
  2. निजोत्साहेन
  3. विहारराज्यस्य
  4. नवीनदृष्टि सम्पन्नः
  5. क्लिष्टजीवनाः
  6. दलितबालकम्
  7. अकृतकालक्षेपः
  8. पुरुषसिंहम्
  9. शिक्षाविहीना
  10. कुत्सितरीतयः
  11. अव्यापकता
  12. धर्मोद्धारकाः
  13. वैषम्यनिवारकाः
  14. अकिञ्चित्करः
  15. मूर्तिपूजा
  16. धर्माडम्बरः
  17. प्रज्ञाचक्षुषः
  18. जातिवादकृतम्
  19. कृ + क्त्वा

17. अधोलिखितानां पदानां प्रकतिप्रत्ययविभागं लिखत (11 प्रश्न उत्तर )

  1. स्नातः
  2. प्रसार्य
  3. दातव्यम्
  4. स्नात्वा
  5. पलायितुम
  6. उक्त्वा
  7. चिन्तयन्
  8. मृतः
  9. सम्प्राप्त
  10. उपगम्य
  11. धृतः

18. अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पुरयत(5 प्रश्न उत्तर )

(च, एव, अपि, यदि, इव)

  1. —– न वक्ष्ये मूढ़ इति मां परिभवति
  2. एष – – – – – – अस्य कामः
  3. सूर्यः —– तिष्ठतु ते यशः
  4. इदं देवासुरैः —— न भेद्यम्
  5. जलं जलस्थानगतं —— शुष्यति

19. संधि-विच्छेदं कुरुत-  (41 प्रश्न उत्तर )

  1. पूषन्नपावृणु
  2. जन्तोर्निहितः
  3. नानृतं
  4. ह्याप्तकामा
  5. पुरुषमुपैति
  6. गङ्गायास्तीरे
  7. कालान्तरेण
  8. अत्युत्कृष्टासीदिति
  9. अन्नोपवर्षवर्षाविह
  10. पाणिनिपिङ्गलाविह
  11. उत्सवाश्च
  12. नगरेऽस्मिन्
  13. पतनेति
  14. निर्गतः
  15. किञ्च
  16. इत्येते
  17. अद्यावधि
  18. दुर्गतेभ्योऽनाथेभ्यश्च
  19. अलसेभ्योऽप्यन्नवस्त्रे
  20. ततोऽलसपुरुषाणाम्
  21. शुद्धं कुरुत-
  22. त्रयः स्त्रियः गच्छन्ति
  23. ते पुस्तकं देहि
  24. सा गृहं गतः
  25. भगवतस्य कृपा अस्ति
  26. सः व्याघेण विभेति
  27. सीता अतीव सुन्दरः आसीत्
  28. रामश्यामौ गच्छति
  29. चत्वारः फलानि सन्ति
  30. पुत्रस्य सह पिता गच्छति
  31. चत्वारि बालिकाः पठन्ति
  32. द्वौ फले पततः
  33. सा पाराणस्या दृष्टम्
  34. वधूः श्वशुर जिह्वति
  35. तया फलं खादतः
  36. त्वया चन्द्रं दृश्यते
  37. मम मने चिन्ता अस्ति
  38. रामः अस्माकम् मित्रः अस्ति
  39. इदं समुद्रम् अस्ति
  40. इयं शकुन्तला सीता च सन्ति
  41. अष्टानि फलानि सन्ति

20. एक शब्द में उत्तर दें ।(25 प्रश्न )

(a) संस्कृत वर्णमाला में कुल कितने वर्ण हैं ?
(b) ‘अच्’ प्रत्याहार में कुल कितने वर्ण हैं ?
(c) ‘व’ का उच्चारण-स्थान क्या है ?
(d) व्यंजन वर्गों को क्या कहा जाता है ?
(e) ‘गजः’ में कौन-सा प्रत्यय है?
(f) 70 को संस्कृत में क्या कहते हैं ?
(8) ‘स्वजते’ किस लकार में है ?
(h) ‘गम’ का प्रेरणार्थक रूप क्या होगा?
(i) उत्तरति’ में कौन-सा उपसर्ग है?
(j) ‘गन्तुम्’ में कौन-सा प्रत्यय है?
(k) कोकिल + टाप = ?
(1) वासुदेवः’ में कौन-सा प्रत्यय है ?
(m) वि + हा + ल्यप् = ? विहाय ।
(n) ‘परश्वः’ का क्या अर्थ है?
(o) ‘चपला मूषिका तीव्र धावति’ इस वाक्य में ‘तीव्र’ क्या है ?
(p) “व्रीडा’ का क्या अर्थ है ?
(q) “ऋजु’ का प्रतिलोम क्या होगा?
(r) कर्ता की अत्यन्त इच्छा जिस कार्य में हो, उसमें कौन-सी विभक्ति लगती है?
(s) संबोधन में किस विभक्ति का प्रयोग होता है ?
(t) ‘करे गृहीत्वा कथितः’ में ‘करे’ किस कारक सूत्र के कारण हुआ?
(u) ‘उपनगरम्’ में कौन-सा समास हुआ है ?
(v) कर्मवाच्य में कर्ता में कौन-सी विभक्ति लगती है ?
(w) ‘क्त्वा’ प्रत्यय का प्रयोग किस प्रकार की क्रिया बनाने में होता है ?
(x) प्रदेशों के नाम किस वचन में व्यवहृत होते हैं ?
(y) संस्कृत में प्रथम पुरुष’ हिन्दी के किस पुरुष को कहा गया है?

 सम्पूर्ण हिन्दी और संस्कृत व्याकरण

  • संस्कृत व्याकरण पढ़ने के लिए Sanskrit Vyakaran पर क्लिक करें।
  • हिन्दी व्याकरण पढ़ने के लिए Hindi Grammar पर क्लिक करें।