संस्कृत की सभी (3356) धातुएं – List of all verbs of Sanskrit

Sanskrit Ki Sabhi Dhatuye, All the verbs of sanskrit
संस्कृत की धातुएं

धातु: किम् इति ?

धातुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्‍टाध्‍यायीग्रन्‍थे वदति – भूवादयोधातव: । भू, एध आदीनां (क्रियावाचीवर्णसमुदायानां) धातुसंज्ञा भवति । धातुभि: सह तिड. आदिप्रत्‍यया: युञ्ज्यन्‍ते । एते तिड. प्रत्यया: अधोक्‍ता: सन्ति ।

धातुरूपम्

धातुविषये विज्ञाय सम्‍प्रति अस्‍माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो: कर्मप्रवृत्तिं ज्ञातवन्‍त: । काचन् धातु: सकर्मकम् अकर्मकम् अथवा उभयविधं भवितुमर्हति । सम्‍प्रति धातो: अपरा प्रवृत्ति: इत्‍युक्‍ते सा धातु: कीदृशं रूपं दधाति इति जानिम: ।

धातुप्रयोग: त्रेधा भवति पुन: ।

  1. परस्‍मैपदी – यदा क्रियाया: फलं साक्षात् कर्तारं प्रति न गच्‍छेत् तत्र परस्‍मैपदी धातु: भवति।
  2. आत्‍मनेपदी – यदा क्रियाया: फलं साक्षात् कर्ता प्राप्‍येत् तत्र आत्‍मनेपदी धातु: भवति ।
  3. उभयपदी – यदा क्रियाया: फलं कर्तारमपि अन्‍यै: सहैव मिलेत् तत्र उभयपदी धातुप्रयोग: भवति ।

एतेषां धातुरूपाणां विषये अधिकं अग्रे पठिष्‍याम: ।

लकारपरिचय:

धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति । एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते । दशलकारा: सन्ति अधोक्‍ता: ।

  1. लट् लकार – वर्तमानकाले ।
  2. लिट् लकार – अनद्यतन-परोक्षभूतकाले ।
  3. लुट् लकार – अनद्यतनभविष्‍यतकाले ।
  4. लृट् लकार – अद्यतनभविष्‍यतकाले ।
  5. लेट् लकार – वेदप्रयोगे ।
  6. लोट् लकार – आज्ञाप्रयोगे ।
  7. लड्. लकार – अनद्यतनभूतकाले ।
  8. लिड्. लकार – विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने ।
  9. लुड्. लकार – अद्यतनभूतकाले ।
  10. लृड्. लकार – हेतुहेतुमद्भावप्रयोगे

लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा ।
विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।।

धातुगणा:

संस्‍कृतभाषा: धात्‍वाधारिता भाषा । अस्‍यां भाषायां धातुं विना पदमपि गन्‍तुं शक्‍यं नास्ति । अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्‍या । धातुमधिकृत्‍यैव धातुरूपम् इत्‍युक्‍ते क्रियारूपं चलति । तेन माध्‍यमेनैव वाक्‍यप्रयोग: भवति ।

प्रायशो सर्वा: धातव: आहत्‍य दश गणेषु विभक्‍ता: सन्ति । एतेषां दशगणानां नामानि तस्‍यान्‍तर्गतस्‍य प्रथमधातो: नामोपरि आधारितमस्ति । एते गणा: अधोक्‍ता: सन्ति ।
भ्‍वाद्यदादी जुहोत्‍यादिदिवादि: स्‍वादिरेव च ।

तुदादिश्‍च रुधादिश्‍च तनक्र्यादिचुरादय: ।।

  1. भ्‍वादिगण
  2. अदादिगण
  3. जुहोत्‍यादिगण
  4. दिवादिगण
  5. स्‍वादिगण
  6. तुदादिगण
  7. रुधादिगण
  8. तनादिगण
  9. क्र्यादिगण
  10. चुरादिगण

एतेषाम् अन्‍तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्‍याम: ।

सेटानिटधातव:

सेट् – यासु क्रियासु ‘इट्’ प्रयुज्‍ज्‍यते ता: क्रिया: ‘सेट्’ इति उच्‍यन्‍ते । यथा – पठिष्‍यति ।

अनिट् – यासु क्रियासु ‘इट्’ नैव प्रयुज्‍ज्‍यते ता: क्रिया: ‘अनिट्’ इति उच्‍यन्‍ते । एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

संस्कृत की धातुएं (Verbs Of Sanskrit)

क्रम संख्या धातु प्रकार धातुगण सेट्/अनिट् वर्ग
1 अकि(अकि) लक्षणे चुरादिः सेट् प.प
2 अकिँ॒(अक्) लक्षणे भ्वादिः सेट् आ.प
3 अकँ(अक्) कुटिलायां_गतौ भ्वादिः सेट् प.प
4 अक्षूँ ( अक्ष् ) व्याप्तौ भ्वादिः सेट् प.प
5 अक्षूँ ( अक्ष् ) सङ्घाते भ्वादिः सेट् प.प
6 अगिँ(अग्) गतौ भ्वादिः सेट् प.प
7 अगँ(अग्) कुटिलायां_गतौ भ्वादिः सेट् प.प
8 अघिँ॒(अघ्) गत्याक्षेपे भ्वादिः सेट् आ.प
9 अङ्क ( अङ्क ) पदे चुरादिः सेट् उ.प
10 अङ्क ( अङ्क ) लक्षणे चुरादिः सेट् उ.प
11 अङ्क ( अङ्क ) लक्षणे चुरादिः सेट् प.प
12 अङ्ग ( अङ्ग ) पदे चुरादिः सेट् उ.प
13 अङ्ग ( अङ्ग ) पदे चुरादिः सेट् प.प
14 अङ्ग ( अङ्ग ) लक्षणे चुरादिः सेट् उ.प
15 अङ्ग ( अङ्ग ) लक्षणे चुरादिः सेट् प.प
16 अचिँ॑ ( अच् ) गतौ भ्वादिः सेट् उ.प
17 अजिँ॑ ( अज् ) भाषार्थे चुरादिः सेट् उ.प
18 अजिँ ( अज् ) भासार्थे चुरादिः सेट् प.प
19 अजँ ( अज् ) क्षेपणे भ्वादिः सेट् प.प
20 अजँ ( अज् ) गतौ भ्वादिः सेट् प.प
21 अटिँ॒(अट्) गतौ भ्वादिः सेट् आ.प
22 अटँ ( अट् ) गतौ भ्वादिः सेट् प.प
23 अठिँ॒ ( अठ् ) गतौ भ्वादिः सेट् आ.प
24 अठँ(अठ्) गतौ भ्वादिः सेट् प.प
25 अडँ ( अड् ) उद्यमने भ्वादिः सेट् प.प
26 अणँ ( अण् ) शब्दे भ्वादिः सेट् प.प
27 अणँ॒ ( अण् ) प्राणने दिवादिः अनिट् आ.प
28 अणँ॒ ( अण् ) प्राणने दिवादिः सेट् आ.प
29 अतिँ(अत्) बन्धने भ्वादिः सेट् प.प
30 अतँ ( अत् ) सातत्यगमने भ्वादिः सेट् प.प
31 अत्टँ॒(अत्ट्) अतिक्रमणे भ्वादिः सेट् आ.प
32 अत्टँ॒(अत्ट्) हिंसायाम् भ्वादिः सेट् आ.प
33 अत्टँ॑(अत्ट्) अनादरे चुरादिः सेट् उ.प
34 अत्टँ(अत्ट्) अनादरे चुरादिः सेट् प.प
35 अदिँ(अद्) बन्धने भ्वादिः सेट् प.प
36 अदँ ( अद् ) भक्षणे अदादिः अनिट् प.प
37 अद्डँ(अद्ड्) अभियोगे भ्वादिः सेट् प.प
38 अनु॒-रुधँ॒(अनु-रुध्) कामे दिवादिः अनिट् आ.प
39 अनँ ( अन् ) प्राणने अदादिः सेट् प.प
40 अन्चुँ॑(अन्च्) गतौ भ्वादिः सेट् उ.प
41 अन्चुँ(अन्च्) गतौ भ्वादिः सेट् प.प
42 अन्चुँ(अन्च्) पूजने भ्वादिः सेट् प.प
43 अन्चुँ॑(अन्च्) याचने भ्वादिः सेट् उ.प
44 अन्चुँ॑(अन्च्) विशेषणे चुरादिः सेट् उ.प
45 अन्चुँ(अन्च्) विशेषणे चुरादिः सेट् प.प
46 अन्जूँ(अन्ज्) कान्तौ रुधादिः अनिट् प.प
47 अन्जूँ(अन्ज्) कान्तौ रुधादिः सेट् प.प
48 अन्जूँ(अन्ज्) गतौ रुधादिः अनिट् प.प
49 अन्जूँ(अन्ज्) गतौ रुधादिः सेट् प.प
50 अन्जूँ(अन्ज्) म्रक्षणे रुधादिः अनिट् प.प
51 अन्जूँ(अन्ज्) म्रक्षणे रुधादिः सेट् प.प
52 अन्जूँ(अन्ज्) व्यक्तौ रुधादिः अनिट् प.प
53 अन्जूँ(अन्ज्) व्यक्तौ रुधादिः सेट् प.प
54 अन्ध ( अन्ध ) दृष्ट्युपघाते चुरादिः सेट् उ.प
55 अन्ध ( अन्ध ) दृष्ट्युपघाते चुरादिः सेट् प.प
56 अन्ध ( अन्ध ) दृष्ट्युपसंहारे चुरादिः सेट् प.प
57 अबिँ॒(अब्) शब्दे भ्वादिः सेट् आ.प
58 अभ्रँ ( अभ्र् ) गतौ भ्वादिः सेट् प.प
59 अमँ(अम्) गतौ भ्वादिः सेट् प.प
60 अमँ॑ ( अम् ) रोगे चुरादिः सेट् उ.प
61 अमँ ( अम् ) रोगे चुरादिः सेट् प.प
62 अयँ॒ ( अय् ) गतौ भ्वादिः सेट् आ.प
63 अयँ॑ ( अय् ) गतौ भ्वादिः सेट् उ.प
64 अर्कँ॑ ( अर्क् ) स्तवने चुरादिः सेट् उ.प
65 अर्कँ ( अर्क् ) स्तवने चुरादिः सेट् प.प
66 अर्चँ ( अर्च् ) पूजायाम् भ्वादिः सेट् प.प
67 अर्चँ॑ ( अर्च् ) पूजायाम् चुरादिः सेट् उ.प
68 अर्चँ ( अर्च् ) पूजायाम् चुरादिः सेट् प.प
69 अर्जँ ( अर्ज् ) अर्जने भ्वादिः सेट् प.प
70 अर्जँ॑ ( अर्ज् ) प्रतियत्ने चुरादिः सेट् उ.प
71 अर्जँ ( अर्ज् ) प्रतियत्ने चुरादिः सेट् प.प
72 अर्थ ( अर्थ ) उपयाच्ञायाम् चुरादिः सेट् उ.प
73 अर्थ ( अर्थ ) उपयाच्ञायाम् चुरादिः सेट् प.प
74 अर्थ(अर्थ) याच्ञायाम् चुरादिः सेट् प.प
75 अर्दँ(अर्द्) गतौ भ्वादिः सेट् प.प
76 अर्दँ(अर्द्) याचने भ्वादिः सेट् प.प
77 अर्दँ॑ ( अर्द् ) हिंसायाम् चुरादिः सेट् उ.प
78 अर्दँ ( अर्द् ) हिंसायाम् चुरादिः सेट् प.प
79 अर्बँ ( अर्ब् ) गतौ भ्वादिः सेट् प.प
80 अर्वँ ( अर्व् ) हिंसायाम् भ्वादिः सेट् प.प
81 अर्हँ ( अर्ह् ) पूजायाम् भ्वादिः सेट् प.प
82 अर्हँ॑ ( अर्ह् ) पूजायाम् चुरादिः सेट् उ.प
83 अर्हँ ( अर्ह् ) पूजायाम् चुरादिः सेट् प.प
84 अलाँ(अल्) पर्याप्तौ भ्वादिः सेट् प.प
85 अलाँ(अल्) भूषणे भ्वादिः सेट् प.प
86 अलाँ(अल्) वारणे भ्वादिः सेट् प.प
87 अलँ ( अल् ) पर्याप्तौ भ्वादिः सेट् प.प
88 अलँ ( अल् ) भूषणे भ्वादिः सेट् प.प
89 अलँ ( अल् ) वारणे भ्वादिः सेट् प.प
90 अवँ ( अव् ) अवगमे भ्वादिः सेट् प.प
91 अवँ ( अव् ) अवाप्तौ भ्वादिः सेट् प.प
92 अवँ ( अव् ) आलिङ्गने भ्वादिः सेट् प.प
93 अवँ ( अव् ) इच्छायाम् भ्वादिः सेट् प.प
94 अवँ ( अव् ) कान्तौ भ्वादिः सेट् प.प
95 अवँ ( अव् ) क्रियायाम् भ्वादिः सेट् प.प
96 अवँ ( अव् ) गतौ भ्वादिः सेट् प.प
97 अवँ ( अव् ) तृप्तौ भ्वादिः सेट् प.प
98 अवँ ( अव् ) दाने भ्वादिः सेट् प.प
99 अवँ ( अव् ) दीप्तौ भ्वादिः सेट् प.प
100 अवँ(अव्) प्रवेशने भ्वादिः सेट् प.प
101 अवँ ( अव् ) प्रीतौ भ्वादिः सेट् प.प
102 अवँ ( अव् ) भागे भ्वादिः सेट् प.प
103 अवँ ( अव् ) याचने भ्वादिः सेट् प.प
104 अवँ ( अव् ) रक्षणे भ्वादिः सेट् प.प
105 अवँ ( अव् ) वृद्धौ भ्वादिः सेट् प.प
106 अवँ ( अव् ) श्रवणे भ्वादिः सेट् प.प
107 अवँ ( अव् ) स्वाम्यर्थे भ्वादिः सेट् प.प
108 अवँ ( अव् ) हिंसायाम् भ्वादिः सेट् प.प
109 अशूँ॒(अश्) व्याप्तौ स्वादिः सेट् आ.प
110 अशूँ॒(अश्) सङ्घाते स्वादिः सेट् आ.प
111 अशँ ( अश् ) भोजने क्र्यादिः सेट् प.प
112 असुँ ( अस् ) क्षेपणे दिवादिः सेट् प.प
113 असँ॑(अस्) आदाने भ्वादिः सेट् उ.प
114 असँ॑(अस्) गतौ भ्वादिः सेट् उ.प
115 असँ॑(अस्) दीप्तौ भ्वादिः सेट् उ.प
116 असँ ( अस् ) भुवि अदादिः सेट् प.प
117 अस्तँ॑(अस्त्) सङ्घाते चुरादिः सेट् उ.प
118 अहिँ॒ ( अह् ) गतौ भ्वादिः सेट् आ.प
119 अहिँ॑ ( अह् ) भाषार्थे चुरादिः सेट् उ.प
120 अहिँ ( अह् ) भासार्थे चुरादिः सेट् प.प
121 अहँ ( अह् ) व्याप्तौ स्वादिः सेट् प.प
122 अंश(अंश) समघाते चुरादिः सेट् प.प
123 अंस ( अंस ) समाघाते चुरादिः सेट् उ.प
124 अंस ( अंस ) समाघाते चुरादिः सेट् प.प
125 आङः-क्रन्दँ॑(आङः-क्रन्द्) सातत्ये चुरादिः सेट् उ.प
126 आङः-क्रन्दँ(आङः-क्रन्द्) सातत्ये चुरादिः सेट् प.प
127 आङः-शसिँ॒(आङः-शस्) इच्छायाम् भ्वादिः सेट् आ.प
128 आङः-शासुँ॒(आङः-शास्) इच्छायाम् अदादिः सेट् आ.प
129 आङः-षदँ॑(आङः-षद्) पद्यर्थे चुरादिः सेट् उ.प
130 आङः-षदँ(आङः-षद्) पद्यर्थे चुरादिः सेट् प.प
131 आछिँ(आछ्) आयामे भ्वादिः सेट् प.प
132 आ॒पॢँ(आप्) व्याप्तौ स्वादिः अनिट् प.प
133 आपॢँ॑(आप्) लम्भने चुरादिः सेट् उ.प
134 आपॢँ(आप्) लम्भने चुरादिः सेट् प.प
135 आसँ॒ ( आस् ) उपवेशने अदादिः सेट् आ.प
136 इ(इ) गतौ भ्वादिः सेट् प.प
137 इ॒क् ( इ ) स्मरणे अदादिः अनिट् प.प
138 इखिँ ( इख् ) गतौ भ्वादिः सेट् प.प
139 इखँ ( इख् ) गतौ भ्वादिः सेट् प.प
140 इगिँ ( इग् ) गतौ भ्वादिः सेट् प.प
141 इ॒ङ् ( इ ) अध्ययने अदादिः अनिट् आ.प
142 इटँ ( इट् ) गतौ भ्वादिः सेट् प.प
143 इ॒ण् ( इ ) गतौ अदादिः अनिट् प.प
144 इदिँ ( इद् ) परमैश्वर्ये भ्वादिः सेट् प.प
145 इलँ ( इल् ) क्षेपणे तुदादिः सेट् प.प
146 इलँ ( इल् ) स्वप्ने तुदादिः सेट् प.प
147 इलँ॑ ( इल् ) प्रेरणे चुरादिः सेट् उ.प
148 इलँ ( इल् ) प्रेरणे चुरादिः सेट् प.प
149 इविँ(इव्) प्रीणने भ्वादिः सेट् प.प
150 इविँ(इव्) व्याप्तौ भ्वादिः सेट् प.प
151 इषुँ ( इष् ) इच्छायाम् तुदादिः सेट् प.प
152 इषँ ( इष् ) गतौ दिवादिः सेट् प.प
153 इषँ(इष्) इच्छायाम् तुदादिः सेट् प.प
154 इषँ ( इष् ) आभीक्ष्ण्ये क्र्यादिः सेट् प.प
155 ईक्षँ॒ ( ईक्ष् ) दर्शने भ्वादिः सेट् आ.प
156 ईखिँ ( ईख् ) गतौ भ्वादिः सेट् प.प
157 ई॒ङ्(ई) गतौ दिवादिः अनिट् आ.प
158 ईजँ॒(ईज्) कुत्सायाम् भ्वादिः सेट् आ.प
159 ईजँ॒(ईज्) गतौ भ्वादिः सेट् आ.प
160 ईडँ॒ ( ईड् ) स्तुतौ अदादिः सेट् आ.प
161 ईडँ॑ ( ईड् ) स्तुतौ चुरादिः सेट् उ.प
162 ईडँ ( ईड् ) स्तुतौ चुरादिः सेट् प.प
163 ईरँ॒(ईर्) कम्पने अदादिः सेट् आ.प
164 ईरँ॒(ईर्) गतौ अदादिः सेट् आ.प
165 ईरँ॑ ( ईर् ) क्षेपे चुरादिः सेट् उ.प
166 ईरँ ( ईर् ) क्षेपे चुरादिः सेट् प.प
167 ईर्क्ष्यँ(ईर्क्ष्य्) ईर्ष्यायाम् भ्वादिः सेट् प.प
168 ईर्ष्यँ(ईर्ष्य्) ईर्ष्यायाम् भ्वादिः सेट् प.प
169 ईशँ॒ ( ईश् ) ऐश्वर्ये अदादिः सेट् आ.प
170 ईषँ ( ईष् ) उञ्छे भ्वादिः सेट् प.प
171 ईषँ॒ ( ईष् ) गतौ भ्वादिः सेट् आ.प
172 ईषँ॒ ( ईष् ) दर्शने भ्वादिः सेट् आ.प
173 ईषँ॒(ईष्) दाने भ्वादिः सेट् आ.प
174 ईषँ॒ ( ईष् ) हिंसायाम् भ्वादिः सेट् आ.प
175 ईहँ॒ ( ईह् ) चेष्टायाम् भ्वादिः सेट् आ.प
176 ईँ॑शुचिँ॑र्(शुच्) पूतिभावे दिवादिः सेट् उ.प
177 ईँ॑शुचिँ॑र्(शुच्) पूतीभावे दिवादिः सेट् उ.प
178 उक्षँ ( उक्ष् ) सेचने भ्वादिः सेट् प.प
179 उखिँ ( उख् ) गतौ भ्वादिः सेट् प.प
180 उखँ ( उख् ) गतौ भ्वादिः सेट् प.प
181 उ॒ङ् ( उ ) शब्दे भ्वादिः अनिट् आ.प
182 उचँ ( उच् ) समवाये दिवादिः सेट् प.प
183 उछिँ ( उछ् ) उञ्छे भ्वादिः सेट् प.प
184 उछिँ ( उछ् ) उञ्छे तुदादिः सेट् प.प
185 उछीँ(उछ्) विवासे भ्वादिः सेट् प.प
186 उछीँ ( उछ् ) विवासे तुदादिः सेट् प.प
187 उठँ(उठ्) उपघाते भ्वादिः सेट् प.प
188 उद्झँ(उद्झ्) उत्सर्गे तुदादिः सेट् प.प
189 उन्दीँ ( उन्द् ) क्लेदने रुधादिः सेट् प.प
190 उन्भँ(उन्भ्) पूरणे तुदादिः सेट् प.प
191 उब्जँ ( उब्ज् ) आर्जवे तुदादिः सेट् प.प
192 उभँ ( उभ् ) पूरणे तुदादिः सेट् प.प
193 उर्दँ॒(उर्द्) क्रीडायाम् भ्वादिः सेट् आ.प
194 उर्दँ॒(उर्द्) माने भ्वादिः सेट् आ.प
195 उर्वीँ ( उर्व् ) हिंसायाम् भ्वादिः सेट् प.प
196 उषँ ( उष् ) दाहे भ्वादिः सेट् प.प
197 उहिँर् ( उह् ) अर्दने भ्वादिः सेट् प.प
198 उँ॑छृदिँ॑र्(छृद्) दीप्तौ रुधादिः सेट् उ.प
199 उँ॑छृदिँ॑र्(छृद्) देवने रुधादिः सेट् उ.प
200 उँ॑तृदिँ॑र् ( तृद् ) अनादरे रुधादिः सेट् उ.प
201 उँ॑तृदिँ॑र् ( तृद् ) हिंसायाम् रुधादिः सेट् उ.प
202 उँध्रसँ ( ध्रस् ) उञ्छे क्र्यादिः सेट् प.प
203 उँ॑ध्रसँ॑(ध्रस्) उञ्छे चुरादिः सेट् उ.प
204 उँध्रसँ(ध्रस्) उञ्छे चुरादिः सेट् प.प
205 उँ॑बुन्दिँ॑र् ( बुन्द् ) निशामने भ्वादिः सेट् उ.प
206 उँ॑वुन्दिँ॑र्(वुन्द्) निशामने भ्वादिः सेट् उ.प
207 ऊन ( ऊन ) परिहाणे चुरादिः सेट् उ.प
208 ऊन ( ऊन ) परिहाणे चुरादिः सेट् प.प
209 ऊयीँ॒ ( ऊय् ) तन्तुसन्ताने भ्वादिः सेट् आ.प
210 ऊर्जँ(ऊर्ज्) प्राणधारणे चुरादिः सेट् प.प
211 ऊर्जँ॑ ( ऊर्ज् ) प्राणने चुरादिः सेट् उ.प
212 ऊर्जँ॑ ( ऊर्ज् ) बले चुरादिः सेट् उ.प
213 ऊर्जँ ( ऊर्ज् ) बले चुरादिः सेट् प.प
214 ऊर्णुञ् ( ऊर्णु ) आच्छादने अदादिः सेट् उ.प
215 ऊषँ ( ऊष् ) रुजायाम् भ्वादिः सेट् प.प
216 ऊहँ॒(ऊह्) तर्के भ्वादिः सेट् आ.प
217 ऊहँ॒ ( ऊह् ) वितर्के भ्वादिः सेट् आ.प
218 ऋ॒(ऋ) गतौ भ्वादिः अनिट् प.प
219 ऋ॒(ऋ) प्रापणे भ्वादिः अनिट् प.प
220 ऋ॒(ऋ) गतौ जुहोत्यादिः अनिट् आ.प
221 ऋ॒(ऋ) गतौ जुहोत्यादिः अनिट् प.प
222 ऋक्षि(ऋक्षि) हिंसायाम् स्वादिः सेट् प.प
223 ऋचँ ( ऋच् ) स्तुतौ तुदादिः सेट् प.प
224 ऋछँ(ऋछ्) इन्द्रियप्रलये तुदादिः सेट् प.प
225 ऋछँ(ऋछ्) गतौ तुदादिः सेट् प.प
226 ऋछँ(ऋछ्) मूर्तिभावे तुदादिः सेट् प.प
227 ऋजिँ॒(ऋज्) भर्जने भ्वादिः सेट् आ.प
228 ऋजँ॒ ( ऋज् ) उपार्जने भ्वादिः सेट् आ.प
229 ऋजँ॒ ( ऋज् ) गतौ भ्वादिः सेट् आ.प
230 ऋजँ॒ ( ऋज् ) स्थानार्जने भ्वादिः सेट् आ.प
231 ऋणुँ॑(ऋण्) गतौ तनादिः सेट् उ.प
232 ऋणुँ॑(ऋण्) दीप्तौ तनादिः सेट् उ.प
233 ऋधुँ ( ऋध् ) वृद्धौ दिवादिः सेट् प.प
234 ऋधुँ ( ऋध् ) वृद्धौ स्वादिः सेट् प.प
235 ऋन्फँ(ऋन्फ्) हिंसायाम् तुदादिः सेट् प.प
236 ऋफँ ( ऋफ् ) हिंसायाम् तुदादिः सेट् प.प
237 ऋषीँ ( ऋष् ) गतौ तुदादिः सेट् प.प
238 ऋहँ(ऋह्) कत्थने तुदादिः सेट् प.प
239 ऋहँ(ऋह्) दाने तुदादिः सेट् प.प
240 ऋहँ(ऋह्) युद्धे तुदादिः सेट् प.प
241 ऋहँ(ऋह्) हिंसायाम् तुदादिः सेट् प.प
242 ॠ ( ॠ ) गतौ क्र्यादिः सेट् प.प
243 एजृँ ( एज् ) कम्पने भ्वादिः सेट् प.प
244 एजृँ॒ ( एज् ) दीप्तौ भ्वादिः सेट् आ.प
245 एठँ॒ ( एठ् ) विबाधायाम् भ्वादिः सेट् आ.प
246 एधँ॒ ( एध् ) वृद्धौ भ्वादिः सेट् आ.प
247 एवृँ॒(एव्) सेवने भ्वादिः सेट् आ.प
248 एषृँ॒(एष्) गतौ भ्वादिः सेट् आ.प
249 एषृँ॒(एष्) प्रयत्ने भ्वादिः सेट् आ.प
250 ओखृँ ( ओख् ) अलमर्थे भ्वादिः सेट् प.प
251 ओखृँ ( ओख् ) शोषणे भ्वादिः सेट् प.प
252 ओणृँ ( ओण् ) अपनयने भ्वादिः सेट् प.प
253 प्यायीँ॒ ( प्याय् ) वृद्धौ भ्वादिः सेट् आ.प
254 लजीँ॒ ( लज् ) व्रीडायाम् तुदादिः सेट् आ.प
255 ओँ॑लडिँ॑ ( लड् ) उत्क्षेपणे चुरादिः सेट् उ.प
256 ओँलडिँ ( लड् ) उत्क्षेपणे चुरादिः सेट् प.प
257 लस्जीँ॒ ( लस्ज् ) व्रीडायाम् तुदादिः सेट् आ.प
258 विजीँ॒(विज्) चलने तुदादिः सेट् आ.प
259 विजीँ॒(विज्) भये तुदादिः सेट् आ.प
260 ओँवि॒जीँ ( विज् ) चलने रुधादिः अनिट् प.प
261 ओँविजीँ ( विज् ) चलने रुधादिः सेट् प.प
262 ओँवि॒जीँ ( विज् ) भये रुधादिः अनिट् प.प
263 ओँविजीँ ( विज् ) भये रुधादिः सेट् प.प
264 ओँवै॒ ( वै ) शोषणे भ्वादिः अनिट् प.प
265 ओँव्रस्चूँ(व्रस्च्) छेदने तुदादिः सेट् प.प
266 हा॒क् ( हा ) त्यागे जुहोत्यादिः अनिट् आ.प
267 ओँहा॒क् ( हा ) त्यागे जुहोत्यादिः अनिट् प.प
268 हा॒ङ् ( हा ) गतौ जुहोत्यादिः अनिट् आ.प
269 ककिँ॒ ( कक् ) गतौ भ्वादिः सेट् आ.प
270 ककँ॒ ( कक् ) लौल्ये भ्वादिः सेट् आ.प
271 कक्खँ(कक्ख्) हसने भ्वादिः सेट् प.प
272 कखेँ ( कख् ) हसने भ्वादिः सेट् प.प
273 कखँ(कख्) हसने भ्वादिः सेट् प.प
274 कगेँ(कग्) अनेकार्थत्वे भ्वादिः सेट् प.प
275 कचिँ॒ ( कच् ) दीप्तौ भ्वादिः सेट् आ.प
276 कचिँ॒ ( कच् ) बन्धने भ्वादिः सेट् आ.प
277 कचँ॒ ( कच् ) बन्धने भ्वादिः सेट् आ.प
278 कजँ(कज्) मदे भ्वादिः सेट् प.प
279 कटीँ ( कट् ) गतौ भ्वादिः सेट् प.प
280 कटेँ ( कट् ) आवरणे भ्वादिः सेट् प.प
281 कटेँ ( कट् ) वर्षायाम् भ्वादिः सेट् प.प
282 कटँ(कट्) गतौ भ्वादिः सेट् प.प
283 कठिँ॒(कठ्) शोके भ्वादिः सेट् आ.प
284 कठिँ॑ ( कठ् ) शोके चुरादिः सेट् उ.प
285 कठिँ ( कठ् ) शोके चुरादिः सेट् प.प
286 कठँ ( कठ् ) कृच्छ्रजीवने भ्वादिः सेट् प.प
287 कठँ ( कठ् ) निवासे भ्वादिः सेट् प.प
288 कठँ(कठ्) मदे भ्वादिः सेट् प.प
289 कडिँ॒ ( कड् ) मदे भ्वादिः सेट् आ.प
290 कडिँ ( कड् ) मदे भ्वादिः सेट् प.प
291 कडिँ॑ ( कड् ) भेदने चुरादिः सेट् उ.प
292 कडिँ ( कड् ) भेदने चुरादिः सेट् प.प
293 कडँ ( कड् ) मदे भ्वादिः सेट् प.प
294 कडँ ( कड् ) घसने तुदादिः सेट् प.प
295 कडँ ( कड् ) मदे तुदादिः सेट् प.प
296 कणँ ( कण् ) गतौ भ्वादिः सेट् प.प
297 कणँ(कण्) शब्दे भ्वादिः सेट् प.प
298 कणँ॑ ( कण् ) निमीलने चुरादिः सेट् उ.प
299 कणँ ( कण् ) निमीलने चुरादिः सेट् प.प
300 कण्डँ॒(कण्ड्) मदे भ्वादिः सेट् आ.प
301 कत्थँ॒ ( कत्थ् ) श्लाघायाम् भ्वादिः सेट् आ.प
302 कत्र ( कत्र ) शैथिल्ये चुरादिः सेट् उ.प
303 कत्र ( कत्र ) शैथिल्ये चुरादिः सेट् प.प
304 कथ(कथ) वाक्यप्रतिबन्धे चुरादिः सेट् प.प
305 कथ ( कथ ) वाक्यप्रबन्धे चुरादिः सेट् उ.प
306 कथ ( कथ ) वाक्यप्रबन्धे चुरादिः सेट् प.प
307 कथँ(कथ्) हिंसायाम् भ्वादिः सेट् प.प
308 कदिँ ( कद् ) आह्वाने भ्वादिः सेट् प.प
309 कदिँ ( कद् ) रोदने भ्वादिः सेट् प.प
310 कदिँ॒ ( कद् ) वैक्लव्ये भ्वादिः सेट् आ.प
311 कद्डँ(कद्ड्) कार्कश्ये भ्वादिः सेट् प.प
312 कनीँ ( कन् ) कान्तौ भ्वादिः सेट् प.प
313 कनीँ(कन्) गतौ भ्वादिः सेट् प.प
314 कनीँ(कन्) दीप्तौ भ्वादिः सेट् प.प
315 कपिँ॒ ( कप् ) चलने भ्वादिः सेट् आ.प
316 कबृँ॒ ( कब् ) वर्णे भ्वादिः सेट् आ.प
317 कमुँ॒ ( कम् ) कान्तौ भ्वादिः सेट् आ.प
318 कर्जँ ( कर्ज् ) व्यथने भ्वादिः सेट् प.प
319 कर्ण(कर्ण) भेदने चुरादिः सेट् उ.प
320 कर्ण(कर्ण) भेदने चुरादिः सेट् प.प
321 कर्तृ(कर्तृ) शैथिल्ये चुरादिः सेट् प.प
322 कर्दँ(कर्द्) कुत्सिते_शब्दे भ्वादिः सेट् प.प
323 कर्बँ ( कर्ब् ) गतौ भ्वादिः सेट् प.प
324 कर्वँ ( कर्व् ) दर्पे भ्वादिः सेट् प.प
325 कल(कल) गतौ चुरादिः सेट् उ.प
326 कल(कल) गतौ चुरादिः सेट् प.प
327 कल(कल) सङ्ख्याने चुरादिः सेट् उ.प
328 कल(कल) सङ्ख्याने चुरादिः सेट् प.प
329 कलँ॒(कल्) शब्दे भ्वादिः सेट् आ.प
330 कलँ॒(कल्) सङ्ख्याने भ्वादिः सेट् आ.प
331 कलँ॑ ( कल् ) क्षेपे चुरादिः सेट् उ.प
332 कलँ ( कल् ) क्षेपे चुरादिः सेट् प.प
333 कल्लँ॒(कल्ल्) अव्यक्ते_शब्दे भ्वादिः सेट् आ.प
334 कल्लँ॒(कल्ल्) अशब्दे भ्वादिः सेट् आ.प
335 कवँ(कव्) शब्दे भ्वादिः सेट् प.प
336 कशिँ॑(कश्) भाषार्थे चुरादिः सेट् उ.प
337 कषँ॑ ( कष् ) हिंसायाम् भ्वादिः सेट् उ.प
338 कषँ ( कष् ) हिंसायाम् भ्वादिः सेट् प.प
339 कसिँ॒ ( कस् ) गतौ अदादिः सेट् आ.प
340 कसिँ॒ ( कस् ) निशाने अदादिः सेट् आ.प
341 कसिँ॒ ( कस् ) शासने अदादिः सेट् आ.प
342 क॒सँ(कस्) गतौ भ्वादिः अनिट् प.प
343 कसँ(कस्) गतौ भ्वादिः सेट् प.प
344 कसँ(कस्) गतौ भ्वादिः सेट् प.प
345 कसँ(कस्) शासने भ्वादिः सेट् प.प
346 काक्षिँ ( काक्ष् ) काङ्क्षायाम् भ्वादिः सेट् प.प
347 काचिँ॒ ( काच् ) दीप्तौ भ्वादिः सेट् आ.प
348 काचिँ॒ ( काच् ) बन्धने भ्वादिः सेट् आ.प
349 काडृँ(काड्) अनादरे भ्वादिः सेट् प.प
350 काशृँ॒ ( काश् ) दीप्तौ भ्वादिः सेट् आ.प
351 काशृँ॒ ( काश् ) दीप्तौ दिवादिः सेट् आ.प
352 कासृँ॒ ( कास् ) शब्दकुत्सायाम् भ्वादिः सेट् आ.प
353 कि॒ ( कि ) ज्ञाने जुहोत्यादिः अनिट् आ.प
354 कि॒ ( कि ) ज्ञाने जुहोत्यादिः अनिट् प.प
355 किटँ ( किट् ) गतौ भ्वादिः सेट् प.प
356 किटँ ( किट् ) त्रासे भ्वादिः सेट् प.प
357 कि॒तँ ( कित् ) निवासे भ्वादिः अनिट् प.प
358 कितँ ( कित् ) निवासे भ्वादिः सेट् प.प
359 कि॒तँ ( कित् ) रोगापनयने भ्वादिः अनिट् प.प
360 कितँ ( कित् ) रोगापनयने भ्वादिः सेट् प.प
361 कि॒तँ॒(कित्) ज्ञाने जुहोत्यादिः अनिट् आ.प
362 कि॒तँ(कित्) ज्ञाने जुहोत्यादिः अनिट् प.प
363 किलँ ( किल् ) क्रीडने तुदादिः सेट् प.प
364 किलँ ( किल् ) श्वैत्ये तुदादिः सेट् प.प
365 किलँ॑(किल्) क्षेपे चुरादिः सेट् उ.प
366 किष्कँ॑(किष्क्) हिंसायाम् चुरादिः सेट् उ.प
367 कीटँ ( कीट् ) बन्धने चुरादिः सेट् प.प
368 कीटँ॑ ( कीट् ) वरणे चुरादिः सेट् उ.प
369 कीटँ॑(कीट्) वर्णे चुरादिः सेट् उ.प
370 कीलँ ( कील् ) बन्धने भ्वादिः सेट् प.प
371 कु॒ ( कु ) शब्दे अदादिः अनिट् प.प
372 कुकँ॒ ( कुक् ) आदाने भ्वादिः सेट् आ.प
373 कु॒ङ् ( कु ) शब्दे भ्वादिः अनिट् आ.प
374 कु॒ङ्(कु) शब्दे तुदादिः अनिट् आ.प
375 कुङ्(कु) शब्दे तुदादिः सेट् आ.प
376 कु॒चँ ( कुच् ) कौटिल्ये भ्वादिः अनिट् प.प
377 कुचँ ( कुच् ) कौटिल्ये भ्वादिः सेट् प.प
378 कुचँ ( कुच् ) तारे भ्वादिः सेट् प.प
379 कु॒चँ ( कुच् ) प्रतिष्टम्भे भ्वादिः अनिट् प.प
380 कुचँ ( कुच् ) प्रतिष्टम्भे भ्वादिः सेट् प.प
381 कु॒चँ ( कुच् ) विलेखने भ्वादिः अनिट् प.प
382 कुचँ ( कुच् ) विलेखने भ्वादिः सेट् प.प
383 कुचँ ( कुच् ) शब्दे भ्वादिः सेट् प.प
384 कु॒चँ(कुच्) सम्पर्चने भ्वादिः अनिट् प.प
385 कुचँ(कुच्) सम्पर्चने भ्वादिः सेट् प.प
386 कुचँ ( कुच् ) सङ्कोचने तुदादिः सेट् प.प
387 कुजुँ(कुज्) स्तेयकरणे भ्वादिः सेट् प.प
388 कुटँ ( कुट् ) कौटिल्ये तुदादिः सेट् प.प
389 कुटँ॑(कुट्) प्रतापने चुरादिः सेट् उ.प
390 कुठिँ ( कुठ् ) गतिप्रतिघाते भ्वादिः सेट् प.प
391 कुठिँ ( कुठ् ) वैकल्ये भ्वादिः सेट् प.प
392 कुडिँ॒ ( कुड् ) दाहे भ्वादिः सेट् आ.प
393 कुडिँ ( कुड् ) वैकल्ये भ्वादिः सेट् प.प
394 कुडिँ॑(कुड्) रक्षणे चुरादिः सेट् उ.प
395 कुडिँ(कुड्) रक्षणे चुरादिः सेट् प.प
396 कुडँ ( कुड् ) बाल्ये तुदादिः सेट् प.प
397 कुण(कुण) आमन्त्रणे चुरादिः सेट् उ.प
398 कुण(कुण) आमन्त्रणे चुरादिः सेट् प.प
399 कुणँ ( कुण् ) उपकरणे तुदादिः सेट् प.प
400 कुणँ ( कुण् ) शब्दे तुदादिः सेट् प.प
401 कुत्टँ॑(कुत्ट्) कुत्सायाम् चुरादिः सेट् उ.प
402 कुत्टँ॑(कुत्ट्) छेदने चुरादिः सेट् उ.प
403 कुत्टँ(कुत्ट्) छेदने चुरादिः सेट् प.प
404 कुत्टँ॑(कुत्ट्) प्रतापने चुरादिः सेट् उ.प
405 कुत्टँ॑(कुत्ट्) भर्त्सने चुरादिः सेट् उ.प
406 कुत्टँ(कुत्ट्) भर्त्सने चुरादिः सेट् प.प
407 कुत्सँ॑ ( कुत्स् ) अवक्षेपणे चुरादिः सेट् उ.प
408 कुत्सँ ( कुत्स् ) अवक्षेपणे चुरादिः सेट् प.प
409 कुथिँ(कुथ्) सङ्क्लेशने भ्वादिः सेट् प.प
410 कुथिँ ( कुथ् ) हिंसायाम् भ्वादिः सेट् प.प
411 कुथँ ( कुथ् ) पूतीभावे दिवादिः सेट् प.प
412 कुद्रिँ॑ ( कुद्र् ) अनृतभाषणे चुरादिः सेट् उ.प
413 कुद्रिँ ( कुद्र् ) अनृतभाषणे चुरादिः सेट् प.प
414 कुन्चँ(कुन्च्) अल्पीभावे भ्वादिः सेट् प.प
415 कुन्चँ(कुन्च्) कौटिल्ये भ्वादिः सेट् प.प
416 कुन्चँ(कुन्च्) गतिकौटिल्ये भ्वादिः सेट् प.प
417 कुन्थँ(कुन्थ्) श्लेषणे क्र्यादिः सेट् प.प
418 कुन्थँ ( कुन्थ् ) संश्लेषणे क्र्यादिः सेट् प.प
419 कुपिँ॑(कुप्) छादने चुरादिः सेट् उ.प
420 कुपँ ( कुप् ) क्रोधे दिवादिः सेट् प.प
421 कुपँ॑ ( कुप् ) भाषार्थे चुरादिः सेट् उ.प
422 कुपँ ( कुप् ) भाषार्थे चुरादिः सेट् प.प
423 कुपँ ( कुप् ) भासार्थे चुरादिः सेट् प.प
424 कुबिँ(कुब्) अर्दने भ्वादिः सेट् प.प
425 कुबिँ ( कुब् ) आच्छादने भ्वादिः सेट् प.प
426 कुबिँ(कुब्) छादने भ्वादिः सेट् प.प
427 कुबिँ ( कुब् ) आच्छादने चुरादिः सेट् प.प
428 कुबिँ॑(कुब्) छादने चुरादिः सेट् उ.प
429 कुमार ( कुमार ) क्रीडायाम् चुरादिः सेट् उ.प
430 कुमार ( कुमार ) क्रीडायाम् चुरादिः सेट् प.प
431 कुरँ ( कुर् ) शब्दे तुदादिः सेट् प.प
432 कुर्दँ॒ ( कुर्द् ) क्रीडायाम् भ्वादिः सेट् आ.प
433 कुलँ(कुल्) बन्धौ भ्वादिः सेट् प.प
434 कुलँ(कुल्) संन्ताने भ्वादिः सेट् प.प
435 कुलँ(कुल्) संस्त्याने भ्वादिः सेट् प.प
436 कुशिँ॑ ( कुश् ) भाषार्थे चुरादिः सेट् उ.प
437 कुशिँ ( कुश् ) भाषार्थे चुरादिः सेट् प.प
438 कुशिँ ( कुश् ) भासार्थे चुरादिः सेट् प.प
439 कुषँ ( कुष् ) निष्कर्षे क्र्यादिः सेट् प.प
440 कुसिँ॑ ( कुस् ) भाषार्थे चुरादिः सेट् उ.प
441 कुसिँ ( कुस् ) भाषार्थे चुरादिः सेट् प.प
442 कुसिँ ( कुस् ) भासार्थे चुरादिः सेट् प.प
443 कुसँ ( कुस् ) श्लेषणे दिवादिः सेट् प.प
444 कुस्मँ॑ ( कुस्म् ) कुस्मयने चुरादिः सेट् उ.प
445 कुस्मँ ( कुस्म् ) कुस्मयने चुरादिः सेट् प.प
446 कुह ( कुह ) विस्मापने चुरादिः सेट् उ.प
447 कुह ( कुह ) विस्मापने चुरादिः सेट् प.प
448 कूजँ(कूज्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
449 कूट(कूट) दाहे चुरादिः सेट् प.प
450 कूट(कूट) परितापे चुरादिः सेट् उ.प
451 कूट(कूट) परिदाहे चुरादिः सेट् प.प
452 कूटँ॑ ( कूट् ) अप्रदाने चुरादिः सेट् उ.प
453 कूटँ ( कूट् ) अप्रमादे चुरादिः सेट् प.प
454 कूणँ॑ ( कूण् ) सङ्कोचने चुरादिः सेट् उ.प
455 कूणँ ( कूण् ) सङ्कोचने चुरादिः सेट् प.प
456 कूलँ ( कूल् ) आवरणे भ्वादिः सेट् प.प
457 कृ॒ञ्(कृ) करणे भ्वादिः अनिट् उ.प
458 कृ॒ञ् ( कृ ) हिंसायाम् स्वादिः अनिट् उ.प
459 कृडँ ( कृड् ) घनत्वे तुदादिः सेट् प.प
460 कृतीँ ( कृत् ) छेदने तुदादिः सेट् प.प
461 कृतीँ॑ ( कृत् ) वेष्टने रुधादिः सेट् उ.प
462 कृतीँ ( कृत् ) वेष्टने रुधादिः सेट् प.प
463 कृप(कृप) दौर्बल्ये चुरादिः सेट् उ.प
464 कृप(कृप) दौर्बल्ये चुरादिः सेट् प.प
465 कृपूँ॒ ( कृप् ) सामर्थ्ये भ्वादिः सेट् आ.प
466 कृविँ(कृव्) करणे भ्वादिः सेट् प.प
467 कृविँ(कृव्) हिंसायाम् भ्वादिः सेट् प.प
468 कृशँ ( कृश् ) तनूकरणे दिवादिः सेट् प.प
469 कृ॒षँ ( कृष् ) विलेखने भ्वादिः अनिट् प.प
470 कृ॒षँ॑ ( कृष् ) विलेखने तुदादिः अनिट् उ.प
471 कॄ ( कॄ ) विक्षेपे तुदादिः सेट् प.प
472 कॄ(कॄ) हिंसायाम् क्र्यादिः सेट् प.प
473 कॄञ् ( कॄ ) हिंसायाम् क्र्यादिः सेट् उ.प
474 कॄतँ॑ ( कॄत् ) संशब्दने चुरादिः सेट् उ.प
475 कॄतँ ( कॄत् ) संशब्दने चुरादिः सेट् प.प
476 केत(केत) आमन्त्रणे चुरादिः सेट् प.प
477 केत(केत) विश्रावणे चुरादिः सेट् प.प
478 केपृँ॒ ( केप् ) कम्पने भ्वादिः सेट् आ.प
479 केलृँ(केल्) चलने भ्वादिः सेट् प.प
480 केवृँ॒(केव्) सेवने भ्वादिः सेट् आ.प
481 कै॒(कै) शब्दे भ्वादिः अनिट् प.प
482 क्नसुँ ( क्नस् ) क्षरणे दिवादिः सेट् प.प
483 क्नसुँ ( क्नस् ) दीप्तौ दिवादिः सेट् प.प
484 क्नसुँ ( क्नस् ) ह्वरणे दिवादिः सेट् प.प
485 क्नूञ्(क्नू) शब्दे क्र्यादिः सेट् उ.प
486 क्नूयीँ॒ ( क्नूय् ) उन्दे भ्वादिः सेट् आ.प
487 क्नूयीँ॒ ( क्नूय् ) शब्दे भ्वादिः सेट् आ.प
488 क्मरँ ( क्मर् ) हूर्च्छने भ्वादिः सेट् प.प
489 क्रथँ ( क्रथ् ) हिंसायाम् भ्वादिः सेट् प.प
490 क्रथँ(क्रथ्) हिंसायाम् चुरादिः सेट् प.प
491 क्रदिँ ( क्रद् ) आह्वाने भ्वादिः सेट् प.प
492 क्रदिँ ( क्रद् ) रोदने भ्वादिः सेट् प.प
493 क्रदिँ॒ ( क्रद् ) वैक्लव्ये भ्वादिः सेट् आ.प
494 क्रदँ॒(क्रद्) वैक्लव्ये भ्वादिः सेट् आ.प
495 क्रपँ॒ ( क्रप् ) कृपायाम् भ्वादिः सेट् आ.प
496 क्रपँ॒(क्रप्) कृपायां_गतौ भ्वादिः सेट् आ.प
497 क्रपँ॒ ( क्रप् ) गतौ भ्वादिः सेट् आ.प
498 क्रमुँ ( क्रम् ) पादविक्षेपे भ्वादिः सेट् प.प
499 क्रीडृँ ( क्रीड् ) विहारे भ्वादिः सेट् प.प
500 क्रुडँ(क्रुड्) निमज्जने तुदादिः सेट् प.प
501 क्रु॒धँ(क्रुध्) कोपे दिवादिः अनिट् प.प
502 क्रुन्चँ(क्रुन्च्) अल्पीभावे भ्वादिः सेट् प.प
503 क्रुन्चँ(क्रुन्च्) कौटिल्ये भ्वादिः सेट् प.प
504 क्रुन्चँ(क्रुन्च्) गतौ भ्वादिः सेट् प.प
505 क्रु॒शँ ( क्रुश् ) आह्वाने भ्वादिः अनिट् प.प
506 क्रुशँ ( क्रुश् ) आह्वाने भ्वादिः सेट् प.प
507 क्रु॒शँ ( क्रुश् ) रोदने भ्वादिः अनिट् प.प
508 क्रुशँ ( क्रुश् ) रोदने भ्वादिः सेट् प.प
509 क्लथँ ( क्लथ् ) हिंसायाम् भ्वादिः सेट् प.प
510 क्लदिँ ( क्लद् ) आह्वाने भ्वादिः सेट् प.प
511 क्लदिँ ( क्लद् ) रोदने भ्वादिः सेट् प.प
512 क्लदिँ॒ ( क्लद् ) वैक्लव्ये भ्वादिः सेट् आ.प
513 क्लदँ॒(क्लद्) वैक्लव्ये भ्वादिः सेट् आ.प
514 क्लमुँ ( क्लम् ) ग्लानौ दिवादिः सेट् प.प
515 क्लिदिँ॒ ( क्लिद् ) परिदेवने भ्वादिः सेट् आ.प
516 क्लिदिँ ( क्लिद् ) परिदेवने भ्वादिः सेट् प.प
517 क्लिदूँ(क्लिद्) आर्द्रभावे दिवादिः सेट् प.प
518 क्लिदूँ ( क्लिद् ) आर्द्रीभावे दिवादिः सेट् प.प
519 क्लिशूँ(क्लिश्) विबाधायाम् क्र्यादिः सेट् प.प
520 क्लिशँ॒ ( क्लिश् ) उपतापे दिवादिः सेट् आ.प
521 क्लीबृँ॒ ( क्लीब् ) अधार्ष्ट्ये भ्वादिः सेट् आ.प
522 क्लृपँ॑(क्लृप्) अवकल्कने चुरादिः सेट् उ.प
523 क्लृपँ(क्लृप्) अवकल्कने चुरादिः सेट् प.प
524 क्लेशँ॒(क्लेश्) अव्यक्तायां_वाचि भ्वादिः सेट् आ.प
525 क्लेशँ॒(क्लेश्) व्यक्तायां_वाचि भ्वादिः सेट् आ.प
526 क्वणँ ( क्वण् ) शब्दे भ्वादिः सेट् प.प
527 क्वथेँ ( क्वथ् ) गतौ भ्वादिः सेट् प.प
528 क्वथेँ ( क्वथ् ) निष्पाके भ्वादिः सेट् प.प
529 क्षजिँ॒ ( क्षज् ) गतौ भ्वादिः सेट् आ.प
530 क्षजिँ॒(क्षज्) दाने भ्वादिः सेट् आ.प
531 क्षजिँ॑(क्षज्) कृच्छ्रजीवने चुरादिः सेट् उ.प
532 क्षजिँ(क्षज्) कृच्छ्रजीवने चुरादिः सेट् प.प
533 क्षणुँ॑ ( क्षण् ) हिंसायाम् तनादिः सेट् उ.प
534 क्षप(क्षप) प्रेरणे चुरादिः सेट् उ.प
535 क्षप(क्षप) प्रेरणे चुरादिः सेट् प.प
536 क्षपिँ॑ ( क्षप् ) क्षान्त्याम् चुरादिः सेट् उ.प
537 क्षपिँ ( क्षप् ) क्षान्त्याम् चुरादिः सेट् प.प
538 क्षमूँ(क्षम्) सहने दिवादिः सेट् प.प
539 क्षमूँ॒ष् ( क्षम् ) सहने भ्वादिः सेट् आ.प
540 क्षमूँष्(क्षम्) सहने दिवादिः सेट् प.प
541 क्षरँ ( क्षर् ) सञ्चलने भ्वादिः सेट् प.प
542 क्षलँ(क्षल्) सञ्चये भ्वादिः सेट् प.प
543 क्षलँ(क्षल्) सञ्चलने भ्वादिः सेट् प.प
544 क्षलँ॑ ( क्षल् ) शौचकर्मणि चुरादिः सेट् उ.प
545 क्षलँ ( क्षल् ) शौचकर्मणि चुरादिः सेट् प.प
546 क्षि(क्षि) क्षये भ्वादिः सेट् प.प
547 क्षि ( क्षि ) हिंसायाम् स्वादिः सेट् प.प
548 क्षि॒ ( क्षि ) गतौ तुदादिः अनिट् प.प
549 क्षि॒(क्षि) निवासे तुदादिः अनिट् प.प
550 क्षिणुँ॑ ( क्षिण् ) हिंसायाम् तनादिः सेट् उ.प
551 क्षि॒पँ ( क्षिप् ) प्रेरणे दिवादिः अनिट् प.प
552 क्षिपँ ( क्षिप् ) प्रेरणे दिवादिः सेट् प.प
553 क्षि॒पँ॑ ( क्षिप् ) प्रेरणे तुदादिः अनिट् उ.प
554 क्षिवुँ(क्षिव्) निरसने भ्वादिः सेट् प.प
555 क्षि॒ष्(क्षि) हिंसायाम् क्र्यादिः अनिट् प.प
556 क्षीजँ(क्षीज्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
557 क्षीबृँ॒ ( क्षीब् ) मदे भ्वादिः सेट् आ.प
558 क्षीवुँ ( क्षीव् ) निरसने भ्वादिः सेट् प.प
559 क्षीवँ(क्षीव्) निरसने भ्वादिः सेट् प.प
560 क्षी॒ष्(क्षी) हिंसायाम् क्र्यादिः अनिट् प.प
561 क्षु॒दिँ॑र् ( क्षुद् ) सम्पेषणे रुधादिः अनिट् उ.प
562 क्षु॒धँ ( क्षुध् ) बुभुक्षायाम् दिवादिः अनिट् प.प
563 क्षुभँ॒ ( क्षुभ् ) सञ्चलने भ्वादिः सेट् आ.प
564 क्षुभँ ( क्षुभ् ) सञ्चलने दिवादिः सेट् प.प
565 क्षुभँ ( क्षुभ् ) सञ्चलने क्र्यादिः सेट् प.प
566 क्षुरँ ( क्षुर् ) विलेखने तुदादिः सेट् प.प
567 क्षै॒ ( क्षै ) क्षये भ्वादिः अनिट् प.प
568 क्षोट ( क्षोट ) क्षेपे चुरादिः सेट् उ.प
569 क्षोट ( क्षोट ) क्षेपे चुरादिः सेट् प.प
570 क्ष्णु ( क्ष्णु ) तेजने अदादिः सेट् प.प
571 क्ष्मायीँ॒ ( क्ष्माय् ) विधूनने भ्वादिः सेट् आ.प
572 क्ष्मीलँ ( क्ष्मील् ) निमेषणे भ्वादिः सेट् प.प
573 क्ष्वेलृँ(क्ष्वेल्) चलने भ्वादिः सेट् प.प
574 खचँ ( खच् ) भूतप्रादुर्भावे क्र्यादिः सेट् प.प
575 खजिँ ( खज् ) गतिवैकल्ये भ्वादिः सेट् प.प
576 खजँ(खज्) पालने भ्वादिः सेट् प.प
577 खजँ ( खज् ) मन्थे भ्वादिः सेट् प.प
578 खटँ(खट्) काङ्क्षायाम् भ्वादिः सेट् प.प
579 खडिँ॒ ( खड् ) मन्थे भ्वादिः सेट् आ.प
580 खडिँ॑ ( खड् ) भेदने चुरादिः सेट् उ.प
581 खडिँ ( खड् ) भेदने चुरादिः सेट् प.प
582 खडँ॑ ( खड् ) भेदने चुरादिः सेट् उ.प
583 खडँ ( खड् ) भेदने चुरादिः सेट् प.प
584 खत्टँ॑(खत्ट्) संवरणे चुरादिः सेट् उ.प
585 खत्टँ(खत्ट्) संवरणे चुरादिः सेट् प.प
586 खदँ(खद्) स्थैर्ये भ्वादिः सेट् प.प
587 खदँ ( खद् ) हिंसायाम् भ्वादिः सेट् प.प
588 खनुँ॑ ( खन् ) अवदारणे भ्वादिः सेट् उ.प
589 खर्ख(खर्ख) हसने भ्वादिः सेट् प.प
590 खर्जँ(खर्ज्) पूजने भ्वादिः सेट् प.प
591 खर्जँ(खर्ज्) मार्जने भ्वादिः सेट् प.प
592 खर्जँ(खर्ज्) व्यथने भ्वादिः सेट् प.प
593 खर्दँ(खर्द्) दन्दशूके भ्वादिः सेट् प.प
594 खर्बँ ( खर्ब् ) गतौ भ्वादिः सेट् प.प
595 खर्वँ(खर्व्) दर्पे भ्वादिः सेट् प.प
596 खलँ(खल्) चलने भ्वादिः सेट् प.प
597 खलँ ( खल् ) सञ्चये भ्वादिः सेट् प.प
598 खलँ(खल्) सञ्चलने भ्वादिः सेट् प.प
599 खलँ(खल्) संशये भ्वादिः सेट् प.प
600 खवँ ( खव् ) भूतप्रादुर्भावे क्र्यादिः सेट् प.प
601 खषँ ( खष् ) हिंसायाम् भ्वादिः सेट् प.प
602 खादृँ ( खाद् ) भक्षणे भ्वादिः सेट् प.प
603 खिटँ(खिट्) उत्त्रासे भ्वादिः सेट् प.प
604 खिटँ ( खिट् ) त्रासे भ्वादिः सेट् प.प
605 खि॒दँ॒ ( खिद् ) दैन्ये दिवादिः अनिट् आ.प
606 खि॒दँ(खिद्) परिघाते तुदादिः अनिट् प.प
607 खिदँ(खिद्) परितापे तुदादिः सेट् प.प
608 खि॒दँ॒ ( खिद् ) दैन्ये रुधादिः अनिट् आ.प
609 खुजुँ ( खुज् ) स्तेयकरणे भ्वादिः सेट् प.प
610 खुडिँ॒(खुड्) गतिवैकल्ये भ्वादिः सेट् आ.प
611 खुडिँ॑ ( खुड् ) खण्डने चुरादिः सेट् उ.प
612 खुरँ(खुर्) खण्डने तुदादिः सेट् प.प
613 खुरँ(खुर्) च्छेदने तुदादिः सेट् प.प
614 खुरँ(खुर्) छेदने तुदादिः सेट् प.प
615 खुरँ(खुर्) विलेखने तुदादिः सेट् प.प
616 खुर्दँ॒ ( खुर्द् ) क्रीडायाम् भ्वादिः सेट् आ.प
617 खेट ( खेट ) भक्षणे चुरादिः सेट् उ.प
618 खेट ( खेट ) भक्षणे चुरादिः सेट् प.प
619 खेलृँ(खेल्) चलने भ्वादिः सेट् प.प
620 खेवृँ॒ ( खेव् ) सेवने भ्वादिः सेट् आ.प
621 खै॒ ( खै ) खदने भ्वादिः अनिट् प.प
622 खोट(खोट) भक्षणे चुरादिः सेट् प.प
623 खोड(खोड) क्षेपे चुरादिः सेट् प.प
624 खोर्ऋँ(खोर्) गतिप्रतिघाते भ्वादिः सेट् प.प
625 खोलृँ(खोल्) गतिप्रतिघाते भ्वादिः सेट् प.प
626 ख्या॒ ( ख्या ) प्रकथने अदादिः अनिट् प.प
627 गजिँ ( गज् ) शब्दे भ्वादिः सेट् प.प
628 गजँ(गज्) मदे भ्वादिः सेट् प.प
629 गजँ ( गज् ) शब्दे भ्वादिः सेट् प.प
630 गजँ॑ ( गज् ) शब्दे चुरादिः सेट् उ.प
631 गजँ ( गज् ) शब्दे चुरादिः सेट् प.प
632 गडिँ ( गड् ) वदनैकदेशे भ्वादिः सेट् प.प
633 गडिँ ( गड् ) वदनैकदेशे भ्वादिः सेट् प.प
634 गडँ ( गड् ) सेचने भ्वादिः सेट् प.प
635 गण(गण) सङ्ख्याने चुरादिः सेट् उ.प
636 गण(गण) सङ्ख्याने चुरादिः सेट् प.प
637 ग॒दी(गदी) देवशब्दे चुरादिः सेट् उ.प
638 ग॒दी(गदी) देवशब्दे चुरादिः सेट् प.प
639 गदँ(गद्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
640 गन्धँ॑ ( गन्ध् ) अर्दने चुरादिः सेट् उ.प
641 गन्धँ ( गन्ध् ) अर्दने चुरादिः सेट् प.प
642 ग॒मॢँ(गम्) गतौ भ्वादिः अनिट् प.प
643 गर्जँ ( गर्ज् ) शब्दे भ्वादिः सेट् प.प
644 गर्दँ(गर्द्) शब्दे भ्वादिः सेट् प.प
645 गर्दँ॑(गर्द्) शब्दे चुरादिः सेट् उ.प
646 गर्धँ॑ ( गर्ध् ) अभिकाङ्क्षायाम् चुरादिः सेट् उ.प
647 गर्धँ ( गर्ध् ) अभिकाङ्क्षायाम् चुरादिः सेट् प.प
648 गर्बँ ( गर्ब् ) गतौ भ्वादिः सेट् प.प
649 गर्व(गर्व) माने चुरादिः सेट् उ.प
650 गर्व(गर्व) माने चुरादिः सेट् प.प
651 गर्वँ ( गर्व् ) दर्पे भ्वादिः सेट् प.प
652 गर्हँ॒ ( गर्ह् ) कुत्सायाम् भ्वादिः सेट् आ.प
653 गर्हँ॑ ( गर्ह् ) निन्दने चुरादिः सेट् उ.प
654 गर्हँ ( गर्ह् ) निन्दने चुरादिः सेट् प.प
655 गर्हँ(गर्ह्) विनिन्दने चुरादिः सेट् प.प
656 गलँ ( गल् ) अदने भ्वादिः सेट् प.प
657 गलँ(गल्) गरणे भ्वादिः सेट् प.प
658 गलँ॑(गल्) श्रवणे चुरादिः सेट् उ.प
659 गलँ॑ ( गल् ) स्रावणे चुरादिः सेट् उ.प
660 गल्भँ॒ ( गल्भ् ) धार्ष्ट्ये भ्वादिः सेट् आ.प
661 गल्हँ॒ ( गल्ह् ) कुत्सायाम् भ्वादिः सेट् आ.प
662 ग॒॒वे ( गवेष ) मार्गणे चुरादिः सेट् उ.प
663 ग॒॒वे ( गवेष ) मार्गणे चुरादिः सेट् प.प
664 गा॒(गा) जनने जुहोत्यादिः अनिट् प.प
665 गा॒ ( गा ) स्तुतौ जुहोत्यादिः अनिट् आ.प
666 गा॒ ( गा ) स्तुतौ जुहोत्यादिः अनिट् प.प
667 गा॒ङ् ( गा ) गतौ भ्वादिः अनिट् आ.प
668 गाधृँ॒(गाध्) ग्रन्थे भ्वादिः सेट् आ.प
669 गाधृँ॒(गाध्) प्रतिष्ठायाम् भ्वादिः सेट् आ.प
670 गाधृँ॒(गाध्) लिप्सायाम् भ्वादिः सेट् आ.प
671 गाहूँ॒ ( गाह् ) विलोडने भ्वादिः सेट् आ.प
672 गु॒ ( गु ) पुरीषोत्सर्गे तुदादिः अनिट् प.प
673 गु ( गु ) पुरीषोत्सर्गे तुदादिः सेट् प.प
674 गु॒ङ्(गु) अव्यक्ते_शब्दे भ्वादिः अनिट् आ.प
675 गुजिँ(गुज्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
676 गुजँ ( गुज् ) शब्दे तुदादिः सेट् प.प
677 गुठिँ॑ ( गुठ् ) वेष्टने चुरादिः सेट् उ.प
678 गुडिँ॑ ( गुड् ) रक्षणे चुरादिः सेट् उ.प
679 गुडिँ॑(गुड्) वेष्टने चुरादिः सेट् उ.प
680 गुडिँ(गुड्) वेष्टने चुरादिः सेट् प.प
681 गुडँ(गुड्) प्रतिघाते तुदादिः सेट् प.प
682 गुडँ(गुड्) रक्षणे तुदादिः सेट् प.प
683 गुण(गुण) आमन्त्रणे चुरादिः सेट् उ.प
684 गुण(गुण) आमन्त्रणे चुरादिः सेट् प.प
685 गुदँ॒ ( गुद् ) क्रीडायाम् भ्वादिः सेट् आ.प
686 गुधँ(गुध्) परिवेष्टने दिवादिः सेट् प.प
687 गुधँ ( गुध् ) रोषे क्र्यादिः सेट् प.प
688 गुन्फँ(गुन्फ्) ग्रन्थे तुदादिः सेट् प.प
689 गुपूँ(गुप्) रक्षणे भ्वादिः सेट् प.प
690 गुपूँ(गुप्) भासार्थे चुरादिः सेट् प.प
691 गुपँ॒(गुप्) कुत्सायाम् भ्वादिः सेट् आ.प
692 गु॒पँ॒ ( गुप् ) गोपने भ्वादिः अनिट् आ.प
693 गुपँ॒ ( गुप् ) गोपने भ्वादिः सेट् आ.प
694 गुपँ ( गुप् ) व्याकुलत्वे दिवादिः सेट् प.प
695 गुपँ॑ ( गुप् ) भाषार्थे चुरादिः सेट् उ.प
696 गुपँ ( गुप् ) भाषार्थे चुरादिः सेट् प.प
697 गुफँ ( गुफ् ) ग्रन्थे तुदादिः सेट् प.प
698 गुरीँ॒ ( गुर् ) उद्यमने तुदादिः सेट् आ.प
699 गुर्दँ॒ ( गुर्द् ) क्रीडायाम् भ्वादिः सेट् आ.प
700 गुर्दँ॑ ( गुर्द् ) निकेतने चुरादिः सेट् उ.प
701 गुर्दँ॑(गुर्द्) पूर्वनिकेतने चुरादिः सेट् उ.प
702 गुर्वीँ ( गुर्व् ) उद्यमने भ्वादिः सेट् प.प
703 गुहूँ॑ ( गुह् ) संवरणे भ्वादिः सेट् उ.प
704 गू(गू) पुरीषोत्सर्गे तुदादिः सेट् प.प
705 गूरीँ॒(गूर्) गतौ दिवादिः सेट् आ.प
706 गूरीँ॒(गूर्) हिंसायाम् दिवादिः सेट् आ.प
707 गूरीँ॑(गूर्) उद्यमने चुरादिः सेट् उ.प
708 गूरँ॑ ( गूर् ) उद्यमने चुरादिः सेट् उ.प
709 गूरँ ( गूर् ) उद्यमने चुरादिः सेट् प.प
710 गृ॒(गृ) सेचने भ्वादिः अनिट् प.प
711 गृ॒(गृ) क्षरणे जुहोत्यादिः अनिट् आ.प
712 गृ॒(गृ) दीप्तौ जुहोत्यादिः अनिट् आ.प
713 गृ(गृ) विज्ञाने चुरादिः सेट् उ.प
714 गृजिँ(गृज्) शब्दे भ्वादिः सेट् प.प
715 गृजँ ( गृज् ) शब्दे भ्वादिः सेट् प.प
716 गृधुँ ( गृध् ) अभिकाङ्क्षायाम् दिवादिः सेट् प.प
717 गृह ( गृह ) ग्रहणे चुरादिः सेट् उ.प
718 गृह ( गृह ) ग्रहणे चुरादिः सेट् प.प
719 गृहूँ॒ ( गृह् ) ग्रहणे भ्वादिः सेट् आ.प
720 गॄ ( गॄ ) निगरणे तुदादिः सेट् प.प
721 गॄ ( गॄ ) शब्दे क्र्यादिः सेट् प.प
722 गॄ(गॄ) विज्ञाने चुरादिः सेट् उ.प
723 गॄ(गॄ) विज्ञाने चुरादिः सेट् प.प
724 गेपृँ॒ ( गेप् ) कम्पने भ्वादिः सेट् आ.प
725 गेपृँ॒(गेप्) दैन्ये भ्वादिः सेट् आ.प
726 गेवृँ॒ ( गेव् ) सेचने भ्वादिः सेट् आ.प
727 गेषृँ॒ ( गेष् ) अन्विच्छायाम् भ्वादिः सेट् आ.प
728 गै॒(गै) शब्दे भ्वादिः अनिट् प.प
729 गोम ( गोम ) उपलेपने चुरादिः सेट् उ.प
730 गोम ( गोम ) उपलेपने चुरादिः सेट् प.प
731 गोष्टँ॒ ( गोष्ट् ) सङ्घाते भ्वादिः सेट् आ.प
732 ग्रथिँ॒ ( ग्रथ् ) कौटिल्ये भ्वादिः सेट् आ.प
733 ग्रन्थँ ( ग्रन्थ् ) सन्दर्भे क्र्यादिः सेट् प.प
734 ग्रन्थँ॑(ग्रन्थ्) बन्धने चुरादिः सेट् उ.प
735 ग्रन्थँ(ग्रन्थ्) बन्धने चुरादिः सेट् प.प
736 ग्रन्थँ॑ ( ग्रन्थ् ) सन्दर्भे चुरादिः सेट् उ.प
737 ग्रन्थँ ( ग्रन्थ् ) सन्दर्भे चुरादिः सेट् प.प
738 ग्रसुँ॒ ( ग्रस् ) अदने भ्वादिः सेट् आ.प
739 ग्रसँ॑ ( ग्रस् ) ग्रहणे चुरादिः सेट् उ.प
740 ग्रसँ ( ग्रस् ) ग्रहणे चुरादिः सेट् प.प
741 ग्रहँ॑ ( ग्रह् ) उपादाने क्र्यादिः सेट् उ.प
742 ग्राम(ग्राम) आमन्त्रणे चुरादिः सेट् उ.प
743 ग्राम(ग्राम) आमन्त्रणे चुरादिः सेट् प.प
744 ग्रुचुँ ( ग्रुच् ) स्तेयकरणे भ्वादिः सेट् प.प
745 ग्लसुँ॒ ( ग्लस् ) अदने भ्वादिः सेट् आ.प
746 ग्लुचुँ ( ग्लुच् ) स्तेयकरणे भ्वादिः सेट् प.प
747 ग्लुन्चुँ(ग्लुन्च्) गतौ भ्वादिः सेट् प.प
748 ग्लूहूँ॒(ग्लूह्) ग्रहणे भ्वादिः सेट् आ.प
749 ग्लेपृँ॒(ग्लेप्) कम्पने भ्वादिः सेट् आ.प
750 ग्लेपृँ॒ ( ग्लेप् ) दैन्ये भ्वादिः सेट् आ.प
751 ग्लेवृँ॒(ग्लेव्) सेचने भ्वादिः सेट् आ.प
752 ग्लेवृँ॒ ( ग्लेव् ) सेवने भ्वादिः सेट् आ.प
753 ग्लेषृँ॒ ( ग्लेष् ) अन्विच्छायाम् भ्वादिः सेट् आ.प
754 ग्लै॒ ( ग्लै ) हर्षक्षये भ्वादिः अनिट् प.प
755 घग्घँ(घग्घ्) हसने भ्वादिः सेट् प.प
756 घघँ ( घघ् ) हसने भ्वादिः सेट् प.प
757 घटिँ॑ ( घट् ) भाषार्थे चुरादिः सेट् उ.प
758 घटिँ ( घट् ) भाषार्थे चुरादिः सेट् प.प
759 घटिँ(घट्) भासार्थे चुरादिः सेट् प.प
760 घटँ॒ ( घट् ) चेष्टायाम् भ्वादिः सेट् आ.प
761 घटँ॑ ( घट् ) भाषार्थे चुरादिः सेट् उ.प
762 घटँ ( घट् ) भाषार्थे चुरादिः सेट् प.प
763 घटँ(घट्) भेदने चुरादिः सेट् प.प
764 घटँ॑ ( घट् ) सङ्घाते चुरादिः सेट् उ.प
765 घटँ ( घट् ) सङ्घाते चुरादिः सेट् प.प
766 घत्टँ॒(घत्ट्) चलने भ्वादिः सेट् आ.प
767 घत्टँ॑(घत्ट्) चलने चुरादिः सेट् उ.प
768 घत्टँ(घत्ट्) चलने चुरादिः सेट् प.प
769 घर्बँ(घर्ब्) गतौ भ्वादिः सेट् प.प
770 घसिँ॒(घस्) करणे भ्वादिः सेट् आ.प
771 घसॢँ(घस्) अदने भ्वादिः सेट् प.प
772 घस्ऌँ(घस्) अदने भ्वादिः सेट् प.प
773 घिणिँ॒ ( घिण् ) ग्रहणे भ्वादिः सेट् आ.प
774 घु॒ङ् ( घु ) शब्दे भ्वादिः अनिट् आ.प
775 घुटँ॒ ( घुट् ) परिवर्तने भ्वादिः सेट् आ.प
776 घुटँ ( घुट् ) प्रतिघाते तुदादिः सेट् प.प
777 घुणिँ॒ ( घुण् ) ग्रहणे भ्वादिः सेट् आ.प
778 घुणँ॒ ( घुण् ) भ्रमणे भ्वादिः सेट् आ.प
779 घुणँ(घुण्) भ्रमणे तुदादिः सेट् प.प
780 घुरँ ( घुर् ) भीमार्थे तुदादिः सेट् प.प
781 घुरँ ( घुर् ) शब्दे तुदादिः सेट् प.प
782 घुषिँ॒ ( घुष् ) कान्तिकरणे भ्वादिः सेट् आ.प
783 घुषिँर् ( घुष् ) शब्दे भ्वादिः सेट् प.प
784 घुषिँर्(घुष्) अविशब्दने चुरादिः सेट् प.प
785 घुषिँ॑र् ( घुष् ) विशब्दने चुरादिः सेट् उ.प
786 घुषिँर् ( घुष् ) विशब्दने चुरादिः सेट् प.प
787 घूरीँ॒ ( घूर् ) वयोहानौ दिवादिः सेट् आ.प
788 घूरीँ॒ ( घूर् ) हिंसायाम् दिवादिः सेट् आ.प
789 घूर्णँ॒ ( घूर्ण् ) भ्रमणे भ्वादिः सेट् आ.प
790 घूर्णँ ( घूर्ण् ) भ्रमणे तुदादिः सेट् प.प
791 घृ॒(घृ) सेचने भ्वादिः अनिट् प.प
792 घृ॒(घृ) क्षरणे जुहोत्यादिः अनिट् आ.प
793 घृ॒(घृ) क्षरणे जुहोत्यादिः अनिट् प.प
794 घृ॒(घृ) दीप्तौ जुहोत्यादिः अनिट् आ.प
795 घृ॒(घृ) दीप्तौ जुहोत्यादिः अनिट् प.प
796 घृ(घृ) सम्प्रस्रवणे चुरादिः सेट् उ.प
797 घृ(घृ) संप्रस्रवणे चुरादिः सेट् प.प
798 घृ(घृ) स्रावणे चुरादिः सेट् उ.प
799 घृणिँ॒ ( घृण् ) ग्रहणे भ्वादिः सेट् आ.प
800 घृणुँ॑ ( घृण् ) दीप्तौ तनादिः सेट् उ.प
801 घृषुँ(घृष्) सङ्घर्षे भ्वादिः सेट् प.प
802 घ्रा॒ ( घ्रा ) गन्धोपादाने भ्वादिः अनिट् प.प
803 ङु॒ङ्(ङु) शब्दे भ्वादिः अनिट् आ.प
804 च॒॒काृँ ( चकास् ) दीप्तौ अदादिः सेट् प.प
805 चकँ॒ ( चक् ) तृप्तौ भ्वादिः सेट् आ.प
806 चकँ ( चक् ) तृप्तौ भ्वादिः सेट् प.प
807 चकँ॒ ( चक् ) प्रतिघाते भ्वादिः सेट् आ.प
808 चकँ ( चक् ) प्रतिघाते भ्वादिः सेट् प.प
809 चक्कँ॑ ( चक्क् ) व्यथने चुरादिः सेट् उ.प
810 चक्कँ ( चक्क् ) व्यथने चुरादिः सेट् प.प
811 च॒क्षिँ॒ङ्(चक्ष्) व्यक्तायां_वाचि अदादिः अनिट् आ.प
812 चक्षिँ॒ङ्(चक्ष्) व्यक्तायां_वाचि अदादिः सेट् आ.प
813 चटँ॑ ( चट् ) भेदने चुरादिः सेट् उ.प
814 चटँ ( चट् ) भेदने चुरादिः सेट् प.प
815 चडिँ॒ ( चड् ) कोपे भ्वादिः सेट् आ.प
816 चडिँ॑ ( चड् ) कोपे चुरादिः सेट् उ.प
817 चडिँ ( चड् ) कोपे चुरादिः सेट् प.प
818 चणँ(चण्) गतौ भ्वादिः सेट् प.प
819 चणँ ( चण् ) दाने भ्वादिः सेट् प.प
820 चतेँ॑(चत्) परिभाषणे भ्वादिः सेट् उ.प
821 चतेँ॑(चत्) याचने भ्वादिः सेट् उ.प
822 चदिँ ( चद् ) आह्लादने भ्वादिः सेट् प.प
823 चदिँ ( चद् ) दीप्तौ भ्वादिः सेट् प.प
824 चदिँ(चद्) ह्लादने भ्वादिः सेट् प.प
825 चदेँ॑(चद्) परिभाषणे भ्वादिः सेट् उ.प
826 चदेँ॑ ( चद् ) याचने भ्वादिः सेट् उ.प
827 चनुँ(चन्) हिंसायाम् भ्वादिः सेट् प.प
828 चनँ(चन्) हिंसायाम् भ्वादिः सेट् प.प
829 चन्चुँ(चन्च्) गतौ भ्वादिः सेट् प.प
830 चपिँ॑ ( चप् ) गत्याम् चुरादिः सेट् उ.प
831 चपिँ ( चप् ) गत्याम् चुरादिः सेट् प.प
832 चपँ ( चप् ) सान्त्वने भ्वादिः सेट् प.प
833 चपँ(चप्) कल्कने चुरादिः सेट् प.प
834 चमुँ(चम्) अदने भ्वादिः सेट् प.प
835 चमुँ ( चम् ) भक्षणे स्वादिः सेट् प.प
836 चयँ॒ ( चय् ) गतौ भ्वादिः सेट् आ.प
837 चरँ ( चर् ) गतौ भ्वादिः सेट् प.प
838 चरँ॑ ( चर् ) संशये चुरादिः सेट् उ.प
839 चरँ ( चर् ) संशये चुरादिः सेट् प.प
840 चर्चँ ( चर्च् ) तर्जने भ्वादिः सेट् प.प
841 चर्चँ ( चर्च् ) परिभाषणे भ्वादिः सेट् प.प
842 चर्चँ(चर्च्) सन्तर्जने भ्वादिः सेट् प.प
843 चर्चँ ( चर्च् ) हिंसायाम् भ्वादिः सेट् प.प
844 चर्चँ ( चर्च् ) परिभाषणे तुदादिः सेट् प.प
845 चर्चँ ( चर्च् ) भर्त्सने तुदादिः सेट् प.प
846 चर्चँ(चर्च्) सन्तर्जने तुदादिः सेट् प.प
847 चर्चँ॑ ( चर्च् ) अध्ययने चुरादिः सेट् उ.प
848 चर्चँ ( चर्च् ) अध्ययने चुरादिः सेट् प.प
849 चर्छँ(चर्छ्) परिभाषणे तुदादिः सेट् प.प
850 चर्बँ ( चर्ब् ) गतौ भ्वादिः सेट् प.प
851 चर्वँ ( चर्व् ) अदने भ्वादिः सेट् प.प
852 चलँ ( चल् ) कम्पने भ्वादिः सेट् प.प
853 चलँ(चल्) कल्पने भ्वादिः सेट् प.प
854 चलँ(चल्) विकसने तुदादिः सेट् प.प
855 चलँ ( चल् ) विलसने तुदादिः सेट् प.प
856 चलँ॑ ( चल् ) भृतौ चुरादिः सेट् उ.प
857 चषँ॑ ( चष् ) भक्षणे भ्वादिः सेट् उ.प
858 चह(चह) कल्कने चुरादिः सेट् प.प
859 चह(चह) परिकल्कने चुरादिः सेट् उ.प
860 चह(चह) परिकल्कने चुरादिः सेट् प.प
861 चहँ(चह्) कल्कने भ्वादिः सेट् प.प
862 चहँ ( चह् ) परिकल्कने भ्वादिः सेट् प.प
863 चहँ॑(चह्) कल्कने चुरादिः सेट् उ.प
864 चहँ॑ ( चह् ) परिकल्कने चुरादिः सेट् उ.प
865 चायृँ॑ ( चाय् ) निशामने भ्वादिः सेट् उ.प
866 चायृँ॑ ( चाय् ) पूजायाम् भ्वादिः सेट् उ.प
867 चि॒ञ् ( चि ) चयने स्वादिः अनिट् उ.प
868 चिञ् ( चि ) चयने चुरादिः सेट् उ.प
869 चिटँ ( चिट् ) परप्रैष्ये भ्वादिः सेट् प.प
870 चितिँ॑ ( चित् ) स्मृत्याम् चुरादिः सेट् उ.प
871 चितिँ ( चित् ) स्मृत्याम् चुरादिः सेट् प.प
872 चितीँ ( चित् ) संज्ञाने भ्वादिः सेट् प.प
873 चितँ॑ ( चित् ) सञ्चेतने चुरादिः सेट् उ.प
874 चितँ ( चित् ) सञ्चेतने चुरादिः सेट् प.प
875 चित्र(चित्र) चित्रकरणे चुरादिः सेट् उ.प
876 चित्र ( चित्र ) चित्रीकरणे चुरादिः सेट् प.प
877 चित्र(चित्र) चैत्रस्यकरणे चुरादिः सेट् प.प
878 चिरि ( चिरि ) हिंसायाम् स्वादिः सेट् प.प
879 चिलँ ( चिल् ) वसने तुदादिः सेट् प.प
880 चिल्लँ ( चिल्ल् ) भावकरणे भ्वादिः सेट् प.प
881 चिल्लँ ( चिल्ल् ) शैथिल्ये भ्वादिः सेट् प.प
882 चीकँ॑ ( चीक् ) मर्षणे चुरादिः सेट् उ.प
883 चीकँ ( चीक् ) मर्षणे चुरादिः सेट् प.प
884 चीभृँ॒(चीभ्) कत्थने भ्वादिः सेट् आ.प
885 चीवृँ॑ ( चीव् ) आदाने भ्वादिः सेट् उ.प
886 चीवृँ॑ ( चीव् ) संवरणे भ्वादिः सेट् उ.प
887 चीवँ॑(चीव्) आदाने भ्वादिः सेट् उ.प
888 चीवँ॑(चीव्) संवरणे भ्वादिः सेट् उ.प
889 चीवँ॑ ( चीव् ) भाषार्थे चुरादिः सेट् उ.प
890 चीवँ ( चीव् ) भाषार्थे चुरादिः सेट् प.प
891 चीवँ(चीव्) भासार्थे चुरादिः सेट् प.प
892 चुक्कँ॑ ( चुक्क् ) व्यथने चुरादिः सेट् उ.प
893 चुक्कँ ( चुक्क् ) व्यथने चुरादिः सेट् प.प
894 चुटिँ(चुट्) अल्पीभावे भ्वादिः सेट् प.प
895 चुटिँ॑ ( चुट् ) छेदने चुरादिः सेट् उ.प
896 चुटिँ ( चुट् ) छेदने चुरादिः सेट् प.प
897 चुटँ ( चुट् ) छेदने तुदादिः सेट् प.प
898 चुटँ॑ ( चुट् ) छेदने चुरादिः सेट् उ.प
899 चुटँ ( चुट् ) छेदने चुरादिः सेट् प.प
900 चुडिँ ( चुड् ) अल्पीभावे भ्वादिः सेट् प.प
901 चुडँ ( चुड् ) संवरणे तुदादिः सेट् प.प
902 चुत्टँ॑(चुत्ट्) अल्पीभावे चुरादिः सेट् उ.प
903 चुत्टँ(चुत्ट्) अल्पीभावे चुरादिः सेट् प.प
904 चुदँ॑ ( चुद् ) सञ्चोदने चुरादिः सेट् उ.प
905 चुदँ ( चुद् ) सञ्चोदने चुरादिः सेट् प.प
906 चुद्डँ(चुद्ड्) भावकरणे भ्वादिः सेट् प.प
907 चुद्डँ(चुद्ड्) हाववरणे भ्वादिः सेट् प.प
908 चुपँ(चुप्) मन्दायांगतौ भ्वादिः सेट् प.प
909 चुपँ(चुप्) मन्दायां_गतौ भ्वादिः सेट् प.प
910 चुबिँ ( चुब् ) वक्त्रसंयोगे भ्वादिः सेट् प.प
911 चुबिँ॑ ( चुब् ) हिंसायाम् चुरादिः सेट् उ.प
912 चुरँ॑ ( चुर् ) स्तेये चुरादिः सेट् उ.प
913 चुरँ ( चुर् ) स्तेये चुरादिः सेट् प.प
914 चुलँ॑ ( चुल् ) समुच्छ्राये चुरादिः सेट् उ.प
915 चुलँ ( चुल् ) समुच्छ्राये चुरादिः सेट् प.प
916 चुल्लँ ( चुल्ल् ) भावकरणे भ्वादिः सेट् प.प
917 चुल्लँ(चुल्ल्) हावकरणे भ्वादिः सेट् प.प
918 चुविँ(चुव्) हिंसायाम् चुरादिः सेट् प.प
919 चूणँ॑(चूण्) सङ्कोचने चुरादिः सेट् उ.प
920 चूरीँ॒ ( चूर् ) दाहे दिवादिः सेट् आ.प
921 चूर्णँ॑ ( चूर्ण् ) प्रेरणे चुरादिः सेट् उ.प
922 चूर्णँ ( चूर्ण् ) प्रेरणे चुरादिः सेट् प.प
923 चूर्णँ॑(चूर्ण्) सङ्कोचने चुरादिः सेट् उ.प
924 चूर्णँ(चूर्ण्) सङ्कोचने चुरादिः सेट् प.प
925 चूषँ ( चूष् ) पाने भ्वादिः सेट् प.प
926 चृतीँ(चृत्) ग्रन्थे तुदादिः सेट् प.प
927 चृतीँ ( चृत् ) हिंसायाम् तुदादिः सेट् प.प
928 चेलृँ(चेल्) चलने भ्वादिः सेट् प.प
929 चेल्लँ(चेल्ल्) चलने भ्वादिः सेट् प.प
930 चेष्टँ॒ ( चेष्ट् ) चेष्टायाम् भ्वादिः सेट् आ.प
931 च्यु ( च्यु ) सहने चुरादिः सेट् प.प
932 च्यु(च्यु) हसने चुरादिः सेट् उ.प
933 च्यु(च्यु) हसने चुरादिः सेट् प.प
934 च्यु॒ङ् ( च्यु ) गतौ भ्वादिः अनिट् आ.प
935 च्युतिँर् ( च्युत् ) आसेचने भ्वादिः सेट् प.प
936 छद(छद) अपवारणे चुरादिः सेट् प.प
937 छदिँ॑ ( छद् ) संवरणे चुरादिः सेट् उ.प
938 छदिँ ( छद् ) संवरणे चुरादिः सेट् प.प
939 छदँ॑ ( छद् ) अपवारणे चुरादिः सेट् उ.प
940 छदँ ( छद् ) अपवारणे चुरादिः सेट् प.प
941 छदँ॑(छद्) संवरणे चुरादिः सेट् उ.प
942 छदँ(छद्) संवरणे चुरादिः सेट् प.प
943 छपिँ॑(छप्) गत्याम् चुरादिः सेट् उ.प
944 छमुँ ( छम् ) अदने भ्वादिः सेट् प.प
945 छर्दँ॑ ( छर्द् ) वमने चुरादिः सेट् उ.प
946 छर्दँ ( छर्द् ) वमने चुरादिः सेट् प.प
947 छषँ॑ ( छष् ) हिंसायाम् भ्वादिः सेट् उ.प
948 छिद(छिद) कर्णभेदे चुरादिः सेट् प.प
949 छि॒दिँ॑र् ( छिद् ) द्वैधीकरणे रुधादिः अनिट् उ.प
950 छिद्र ( छिद्र ) भेदने चुरादिः सेट् उ.प
951 छिद्र ( छिद्र ) भेदने चुरादिः सेट् प.प
952 छुटँ(छुट्) छेदने तुदादिः सेट् प.प
953 छुटँ॑(छुट्) छेदने चुरादिः सेट् उ.प
954 छु॒पँ(छुप्) संस्पर्शे तुदादिः अनिट् प.प
955 छु॒पँ(छुप्) स्पर्शने तुदादिः अनिट् प.प
956 छुरँ ( छुर् ) छेदने तुदादिः सेट् प.प
957 छृदीँ॑ ( छृद् ) सन्दीपने चुरादिः सेट् उ.प
958 छृदीँ ( छृद् ) सन्दीपने चुरादिः सेट् प.प
959 छेद ( छेद ) द्वैधीकरणे चुरादिः सेट् उ.प
960 छेद ( छेद ) द्वैधीकरणे चुरादिः सेट् प.प
961 छो॒ ( छो ) छेदने दिवादिः अनिट् प.प
962 छो ( छो ) छेदने दिवादिः सेट् प.प
963 छो॒(छो) छोदने दिवादिः अनिट् प.प
964 छ्यु॒ङ्(छ्यु) गतौ भ्वादिः अनिट् आ.प
965 जक्षँ(जक्ष्) भक्षणे अदादिः सेट् प.प
966 जक्षँ ( जक्ष् ) हसने अदादिः सेट् प.प
967 जजिँ(जज्) युद्धे भ्वादिः सेट् प.प
968 जजँ ( जज् ) युद्धे भ्वादिः सेट् प.प
969 जटँ ( जट् ) सङ्घाते भ्वादिः सेट् प.प
970 जनीँ॒ ( जन् ) प्रादुर्भावे दिवादिः सेट् आ.प
971 ज॒नँ॒ ( जन् ) जनने जुहोत्यादिः अनिट् आ.प
972 ज॒नँ ( जन् ) जनने जुहोत्यादिः अनिट् प.प
973 जनँ ( जन् ) जनने जुहोत्यादिः सेट् प.प
974 जपँ ( जप् ) मानसे भ्वादिः सेट् प.प
975 जपँ(जप्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
976 जभिँ॑ ( जभ् ) नाशने चुरादिः सेट् उ.प
977 जभिँ ( जभ् ) नाशने चुरादिः सेट् प.प
978 जभीँ॒ ( जभ् ) गात्रविनामे भ्वादिः सेट् आ.प
979 जभँ॒(जभ्) गात्रविनामे भ्वादिः सेट् आ.प
980 जमुँ ( जम् ) अदने भ्वादिः सेट् प.प
981 जर्चँ(जर्च्) परिभाषणे तुदादिः सेट् प.प
982 जर्चँ(जर्च्) सन्तर्जने तुदादिः सेट् प.प
983 जर्जँ(जर्ज्) तर्जने भ्वादिः सेट् प.प
984 जर्जँ ( जर्ज् ) परिभाषणे भ्वादिः सेट् प.प
985 जर्जँ ( जर्ज् ) सन्तर्जने भ्वादिः सेट् प.प
986 जर्जँ ( जर्ज् ) हिंसायाम् भ्वादिः सेट् प.प
987 जर्जँ ( जर्ज् ) परिभाषणे तुदादिः सेट् प.प
988 जर्जँ ( जर्ज् ) भर्त्सने तुदादिः सेट् प.प
989 जलँ ( जल् ) घातने भ्वादिः सेट् प.प
990 जलँ(जल्) धान्ये भ्वादिः सेट् प.प
991 जलँ॑ ( जल् ) अपवारणे चुरादिः सेट् उ.प
992 जलँ ( जल् ) अपवारणे चुरादिः सेट् प.प
993 जल्पँ(जल्प्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
994 जषँ ( जष् ) हिंसायाम् भ्वादिः सेट् प.प
995 जसिँ॑(जस्) रक्षणे चुरादिः सेट् उ.प
996 जसिँ(जस्) रक्षणे चुरादिः सेट् प.प
997 जसुँ ( जस् ) मोक्षणे दिवादिः सेट् प.प
998 जसुँ॑ ( जस् ) ताडने चुरादिः सेट् उ.प
999 जसुँ ( जस् ) ताडने चुरादिः सेट् प.प
1000 जसुँ॑ ( जस् ) हिंसायाम् चुरादिः सेट् उ.प
1001 जसुँ ( जस् ) हिंसायाम् चुरादिः सेट् प.प
1002 जसँ(जस्) ताडने चुरादिः सेट् प.प
1003 जागृ(जागृ) निद्राक्षये अदादिः सेट् प.प
1004 जि॒(जि) अभिभवे भ्वादिः अनिट् प.प
1005 जि ( जि ) जये भ्वादिः सेट् प.प
1006 जिरि ( जिरि ) हिंसायाम् स्वादिः सेट् प.प
1007 जिविँ(जिव्) प्रीणने भ्वादिः सेट् प.प
1008 जिषुँ ( जिष् ) सेचने भ्वादिः सेट् प.प
1009 जिषुँ(जिष्) सेवने भ्वादिः सेट् प.प
1010 जीवँ ( जीव् ) प्राणधारणे भ्वादिः सेट् प.प
1011 जुगिँ ( जुग् ) वर्जने भ्वादिः सेट् प.प
1012 जुचिँ॑(जुच्) भाषार्थे चुरादिः सेट् उ.प
1013 जुडँ(जुड्) गतौ तुदादिः सेट् प.प
1014 जुडँ(जुड्) बन्धने तुदादिः सेट् प.प
1015 जुडँ॑ ( जुड् ) प्रेरणे चुरादिः सेट् उ.प
1016 जुडँ ( जुड् ) प्रेरणे चुरादिः सेट् प.प
1017 जुतृँ॒(जुत्) भासने भ्वादिः सेट् आ.प
1018 जुनँ(जुन्) गतौ तुदादिः सेट् प.प
1019 जुषीँ॒ ( जुष् ) प्रीतौ तुदादिः सेट् आ.प
1020 जुषीँ॒(जुष्) सेवने तुदादिः सेट् आ.प
1021 जुषँ॑ ( जुष् ) परितर्कणे चुरादिः सेट् उ.प
1022 जुषँ(जुष्) परितर्पणे चुरादिः सेट् प.प
1023 जूरीँ॒ ( जूर् ) वयोहानौ दिवादिः सेट् आ.प
1024 जूरीँ॒ ( जूर् ) हिंसायाम् दिवादिः सेट् आ.प
1025 जूषँ(जूष्) हिंसायाम् भ्वादिः सेट् प.प
1026 जृ॒(जृ) अभिभवे भ्वादिः अनिट् प.प
1027 जृभिँ॒ ( जृभ् ) गात्रविनामे भ्वादिः सेट् आ.प
1028 जॄ ( जॄ ) वयोहानौ क्र्यादिः सेट् प.प
1029 जॄ ( जॄ ) वयोहानौ चुरादिः सेट् उ.प
1030 जॄ ( जॄ ) वयोहानौ चुरादिः सेट् प.प
1031 जॄष् ( जॄ ) वयोहानौ दिवादिः सेट् प.प
1032 जेषृँ॒ ( जेष् ) गतौ भ्वादिः सेट् आ.प
1033 जेहृँ॒(जेह्) प्रयत्ने भ्वादिः सेट् आ.प
1034 जै॒ ( जै ) क्षये भ्वादिः अनिट् प.प
1035 ज्ञपँ॑ ( ज्ञप् ) तोषणे चुरादिः सेट् उ.प
1036 ज्ञपँ॑(ज्ञप्) निशामने चुरादिः सेट् उ.प
1037 ज्ञपँ॑(ज्ञप्) मारणे चुरादिः सेट् उ.प
1038 ज्ञपँ॑(ज्ञप्) मिच्च चुरादिः सेट् उ.प
1039 ज्ञपँ(ज्ञप्) मिच्च चुरादिः सेट् प.प
1040 ज्ञा॒ ( ज्ञा ) अवबोधने क्र्यादिः अनिट् प.प
1041 ज्ञा ( ज्ञा ) नियोगे चुरादिः सेट् उ.प
1042 ज्ञा(ज्ञा) नियोजने चुरादिः सेट् प.प
1043 ज्या॒ ( ज्या ) वयोहानौ क्र्यादिः अनिट् प.प
1044 ज्यु॒ङ् ( ज्यु ) गतौ भ्वादिः अनिट् आ.प
1045 ज्रि॒(ज्रि) अभिभवे भ्वादिः अनिट् प.प
1046 ज्वरँ ( ज्वर् ) रोगे भ्वादिः सेट् प.प
1047 ज्वलँ ( ज्वल् ) दीप्तौ भ्वादिः सेट् प.प
1048 ज्वलँ ( ज्वल् ) दीप्तौ भ्वादिः सेट् प.प
1049 झटँ ( झट् ) सङ्घाते भ्वादिः सेट् प.प
1050 झमुँ ( झम् ) अदने भ्वादिः सेट् प.प
1051 झर्चँ(झर्च्) परिभाषणे तुदादिः सेट् प.प
1052 झर्चँ(झर्च्) सन्तर्जने तुदादिः सेट् प.प
1053 झर्छँ(झर्छ्) परिभाषणे भ्वादिः सेट् प.प
1054 झर्झँ ( झर्झ् ) तर्जने भ्वादिः सेट् प.प
1055 झर्झँ ( झर्झ् ) परिभाषणे भ्वादिः सेट् प.प
1056 झर्झँ(झर्झ्) सन्तर्जने भ्वादिः सेट् प.प
1057 झर्झँ(झर्झ्) हिंसायाम् भ्वादिः सेट् प.प
1058 झर्झँ ( झर्झ् ) परिभाषणे तुदादिः सेट् प.प
1059 झर्झँ ( झर्झ् ) भर्त्सने तुदादिः सेट् प.प
1060 झषँ॑ ( झष् ) आदाने भ्वादिः सेट् उ.प
1061 झषँ॑ ( झष् ) संवरणे भ्वादिः सेट् उ.प
1062 झषँ ( झष् ) हिंसायाम् भ्वादिः सेट् प.प
1063 झॄष् ( झॄ ) वयोहानौ दिवादिः सेट् प.प
1064 झ्यु॒ङ्(झ्यु) गतौ भ्वादिः अनिट् आ.प
1065 ञि॒इन्धीँ॒ ( इन्ध् ) दीप्तौ रुधादिः सेट् आ.प
1066 ञिक्ष्वि॒दाँ(क्ष्विद्) अव्यक्ते_शब्दे भ्वादिः अनिट् प.प
1067 ञिक्ष्विदाँ(क्ष्विद्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
1068 ञि॒क्ष्विदाँ॒(क्ष्विद्) मोहने भ्वादिः सेट् आ.प
1069 ञि॒क्ष्विदाँ॒(क्ष्विद्) स्नेहने भ्वादिः सेट् आ.प
1070 ञिक्ष्विदाँ ( क्ष्विद् ) मोचने दिवादिः सेट् प.प
1071 ञिक्ष्विदाँ(क्ष्विद्) मोहने दिवादिः सेट् प.प
1072 ञिक्ष्विदाँ(क्ष्विद्) स्नेहने दिवादिः सेट् प.प
1073 ञितृषाँ(तृष्) पिपासायाम् दिवादिः सेट् प.प
1074 ञि॒त्वराँ॒ ( त्वर् ) सम्भ्रमे भ्वादिः सेट् आ.प
1075 ञिधृषाँ ( धृष् ) प्रागल्भ्ये स्वादिः सेट् प.प
1076 ञिफलाँ ( फल् ) विशरणे भ्वादिः सेट् प.प
1077 ञि॒भी॒ ( भी ) भये जुहोत्यादिः अनिट् आ.प
1078 ञिभी॒ ( भी ) भये जुहोत्यादिः अनिट् प.प
1079 ञि॒मिदाँ॒ ( मिद् ) स्नेहने भ्वादिः सेट् आ.प
1080 ञिमिदाँ(मिद्) स्नेहने दिवादिः सेट् प.प
1081 ञिष्व॒पँ(ष्वप्) शये अदादिः अनिट् प.प
1082 ञि॒ष्विदाँ॒(ष्विद्) गात्रप्रस्रवणे भ्वादिः सेट् आ.प
1083 ञि॒ष्विदाँ॒(ष्विद्) मोचने भ्वादिः सेट् आ.प
1084 ञि॒ष्विदाँ॒(ष्विद्) स्नेहने भ्वादिः सेट् आ.प
1085 ञिष्वि॒दाँ(ष्विद्) गात्रप्रक्षरणे दिवादिः अनिट् प.प
1086 टकिँ॑ ( टक् ) बन्धने चुरादिः सेट् उ.प
1087 टकिँ ( टक् ) बन्धने चुरादिः सेट् प.प
1088 टलँ ( टल् ) वैक्लव्ये भ्वादिः सेट् प.प
1089 टलँ ( टल् ) वैप्लव्ये भ्वादिः सेट् प.प
1090 टिकृँ॒ ( टिक् ) गतौ भ्वादिः सेट् आ.प
1091 टिपँ॑(टिप्) क्षेपे चुरादिः सेट् उ.प
1092 टीकृँ॒ ( टीक् ) गतौ भ्वादिः सेट् आ.प
1093 टुओँश्वि ( श्वि ) गतौ भ्वादिः सेट् प.प
1094 टुओँश्वि ( श्वि ) वृद्धौ भ्वादिः सेट् प.प
1095 टुओँस्फूर्जाँ ( स्फूर्ज् ) वज्रनिर्घोषे भ्वादिः सेट् प.प
1096 टुओँस्फूर्जाँ ( स्फूर्ज् ) वज्रनिष्पेषे भ्वादिः सेट् प.प
1097 टुक्षु ( क्षु ) शब्दे अदादिः सेट् प.प
1098 टुदु॒ ( दु ) उपतापे स्वादिः अनिट् प.प
1099 टुनदिँ ( नद् ) समृद्धौ भ्वादिः सेट् प.प
1100 टु॒भ्राजृँ॒(भ्राज्) दीप्तौ भ्वादिः सेट् आ.प
1101 टु॒भ्राशृँ॒ ( भ्राश् ) दीप्तौ भ्वादिः सेट् आ.प
1102 टु॒भ्लाशृँ॒ ( भ्लाश् ) दीप्तौ भ्वादिः सेट् आ.प
1103 टुम॒स्जोँ(मस्ज्) शुद्धौ तुदादिः अनिट् प.प
1104 टु॑याचृँ॑ ( याच् ) याच्ञायाम् भ्वादिः सेट् उ.प
1105 टुवमँ ( वम् ) उद्गिरणे भ्वादिः सेट् प.प
1106 टु॒वेपृँ॒ ( वेप् ) कम्पने भ्वादिः सेट् आ.प
1107 ट्वलँ ( ट्वल् ) वैक्लव्ये भ्वादिः सेट् प.प
1108 ट्वलँ(ट्वल्) वैप्लव्ये भ्वादिः सेट् प.प
1109 डपिँ॑(डप्) सङ्घाते चुरादिः सेट् उ.प
1110 डपँ॑ ( डप् ) सङ्घाते चुरादिः सेट् उ.प
1111 डपँ ( डप् ) सङ्घाते चुरादिः सेट् प.प
1112 डिपिँ॑(डिप्) सङ्घाते चुरादिः सेट् उ.प
1113 डिपँ ( डिप् ) क्षेपे दिवादिः सेट् प.प
1114 डिपँ ( डिप् ) क्षेपे तुदादिः सेट् प.प
1115 डिपँ॑ ( डिप् ) क्षेपे चुरादिः सेट् उ.प
1116 डिपँ ( डिप् ) क्षेपे चुरादिः सेट् प.प
1117 डिपँ॑ ( डिप् ) सङ्घाते चुरादिः सेट् उ.प
1118 डिपँ ( डिप् ) सङ्घाते चुरादिः सेट् प.प
1119 डीङ्(डी) विहायसा_गतौ भ्वादिः सेट् आ.प
1120 डीङ्(डी) गतौ दिवादिः सेट् आ.प
1121 डीङ्(डी) विहायसा_गतौ दिवादिः सेट् आ.प
1122 डु॑कृ॒ञ् ( कृ ) करणे तनादिः अनिट् उ.प
1123 डु॑क्री॒ञ् ( क्री ) द्रव्यविनिमये क्र्यादिः अनिट् उ.प
1124 डु॒दा॒ञ् ( दा ) दाने जुहोत्यादिः अनिट् आ.प
1125 डु॑दा॒ञ् ( दा ) दाने जुहोत्यादिः अनिट् उ.प
1126 डु॑धा॒ञ् ( धा ) दाने जुहोत्यादिः अनिट् उ.प
1127 डु॒धा॒ञ् ( धा ) धारणे जुहोत्यादिः अनिट् आ.प
1128 डु॑धा॒ञ् ( धा ) धारणे जुहोत्यादिः अनिट् उ.प
1129 डु॒धा॒ञ् ( धा ) पोषणे जुहोत्यादिः अनिट् आ.प
1130 डु॑धा॒ञ् ( धा ) पोषणे जुहोत्यादिः अनिट् उ.प
1131 डु॑प॒चँ॑ष् ( पच् ) पाके भ्वादिः अनिट् उ.प
1132 डु॒भृ॒ञ् ( भृ ) धारणे जुहोत्यादिः अनिट् आ.प
1133 डु॑भृ॒ञ् ( भृ ) धारणे जुहोत्यादिः अनिट् उ.प
1134 डु॒भृ॒ञ् ( भृ ) पोषणे जुहोत्यादिः अनिट् आ.प
1135 डु॑भृ॒ञ् ( भृ ) पोषणे जुहोत्यादिः अनिट् उ.प
1136 डु॑मि॒ञ् ( मि ) प्रक्षेपणे स्वादिः अनिट् उ.प
1137 डु॑याचृँ॑(याच्) याच्ञायाम् भ्वादिः सेट् उ.प
1138 डु॒ल॒भँ॒ष् ( लभ् ) प्राप्तौ भ्वादिः अनिट् आ.प
1139 डु॑व॒पँ॑ ( वप् ) बीजसन्ताने भ्वादिः अनिट् उ.प
1140 ढौकृँ॒ ( ढौक् ) गतौ भ्वादिः सेट् आ.प
1141 णक्षँ(णक्ष्) गतौ भ्वादिः सेट् प.प
1142 णखिँ(णख्) गतौ भ्वादिः सेट् प.प
1143 णखँ(णख्) गतौ भ्वादिः सेट् प.प
1144 णटँ(णट्) नतौ भ्वादिः सेट् प.प
1145 णटँ(णट्) नृतौ भ्वादिः सेट् प.प
1146 णटँ(णट्) नृतौ भ्वादिः सेट् प.प
1147 णदँ(णद्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
1148 णदँ(णद्) शब्दे भ्वादिः सेट् प.प
1149 णदँ॑(णद्) भाषार्थे चुरादिः सेट् उ.प
1150 णदँ(णद्) भाषार्थे चुरादिः सेट् प.प
1151 णदँ(णद्) भासार्थे चुरादिः सेट् प.प
1152 णभँ॒(णभ्) हिंसायाम् भ्वादिः सेट् आ.प
1153 णभँ(णभ्) हिंसायाम् दिवादिः सेट् प.प
1154 णभँ(णभ्) हिंसायाम् क्र्यादिः सेट् प.प
1155 ण॒मँ(णम्) प्रह्वत्वे भ्वादिः अनिट् प.प
1156 ण॒मँ(णम्) प्रह्वत्वेशब्दे भ्वादिः अनिट् प.प
1157 ण॒मँ(णम्) शब्दे भ्वादिः अनिट् प.प
1158 णयँ॒(णय्) गतौ भ्वादिः सेट् आ.प
1159 णयँ॒(णय्) रक्षणे भ्वादिः सेट् आ.प
1160 णलँ(णल्) गन्धने भ्वादिः सेट् प.प
1161 ण॒शँ(णश्) अदर्शने दिवादिः अनिट् प.प
1162 णसँ॒(णस्) कौटिल्ये भ्वादिः सेट् आ.प
1163 ण॒हँ॑(णह्) बधने दिवादिः अनिट् उ.प
1164 ण॒हँ॑(णह्) बन्धने दिवादिः अनिट् उ.प
1165 णाधृँ॒(णाध्) आशिषि भ्वादिः सेट् आ.प
1166 णाधृँ॒(णाध्) उपतापे भ्वादिः सेट् आ.प
1167 णाधृँ॒(णाध्) ऐश्वर्ये भ्वादिः सेट् आ.प
1168 णाधृँ॒(णाध्) याच्ञायाम् भ्वादिः सेट् आ.प
1169 णासृँ॒(णास्) शब्दे भ्वादिः सेट् आ.प
1170 णिक्षँ(णिक्ष्) चुम्बने भ्वादिः सेट् प.प
1171 णिजिँ॒(णिज्) शुद्धौ अदादिः सेट् आ.प
1172 णि॒जिँ॒र्(णिज्) पोषणे जुहोत्यादिः अनिट् आ.प
1173 णि॒जिँ॑र्(णिज्) पोषणे जुहोत्यादिः अनिट् उ.प
1174 णि॒जिँ॒र्(णिज्) शौचे जुहोत्यादिः अनिट् आ.प
1175 णि॒जिँ॑र्(णिज्) शौचे जुहोत्यादिः अनिट् उ.प
1176 णिदिँ(णिद्) कुत्सायाम् भ्वादिः सेट् प.प
1177 णिदृँ॑(णिद्) कुत्सायाम् भ्वादिः सेट् उ.प
1178 णिदृँ॑(णिद्) सन्निकर्षे भ्वादिः सेट् उ.प
1179 णिलँ(णिल्) गहने तुदादिः सेट् प.प
1180 णिविँ(णिव्) सेचने भ्वादिः सेट् प.प
1181 णिविँ(णिव्) सेवने भ्वादिः सेट् प.प
1182 णिविँ(णिव्) स्रंसने भ्वादिः सेट् प.प
1183 णिशँ(णिश्) समाधौ भ्वादिः सेट् प.प
1184 णिष्कँ॑(णिष्क्) परिमाणे चुरादिः सेट् उ.प
1185 णिष्कँ(णिष्क्) परिमाणे चुरादिः सेट् प.प
1186 णिसिँ॒(णिस्) गतौ अदादिः सेट् आ.प
1187 णिसिँ॒(णिस्) चुम्बने अदादिः सेट् आ.प
1188 णिसिँ॒(णिस्) निशाने अदादिः सेट् आ.प
1189 णी॒ञ्(णी) प्रापणे भ्वादिः अनिट् उ.प
1190 णीलँ(णील्) वर्णे भ्वादिः सेट् प.प
1191 णीवँ(णीव्) स्थौल्ये भ्वादिः सेट् प.प
1192 णु(णु) स्तुतौ अदादिः सेट् प.प
1193 णु॒दँ॑(णुद्) प्रेरणे तुदादिः अनिट् उ.प
1194 णु॒दँ(णुद्) प्रेरणे तुदादिः अनिट् प.प
1195 णू(णू) स्तवने तुदादिः सेट् प.प
1196 णेदृँ॑(णेद्) कुत्सायाम् भ्वादिः सेट् उ.प
1197 णेदृँ॑(णेद्) सन्निकर्षे भ्वादिः सेट् उ.प
1198 णेषृँ॒(णेष्) गतौ भ्वादिः सेट् आ.प
1199 णेसृँ॒(णेस्) गतौ भ्वादिः सेट् आ.प
1200 तकिँ ( तक् ) कृच्छ्रजीवने भ्वादिः सेट् प.प
1201 तकँ ( तक् ) हसने भ्वादिः सेट् प.प
1202 तक्षूँ ( तक्ष् ) तनूकरणे भ्वादिः सेट् प.प
1203 तक्षँ ( तक्ष् ) त्वचने भ्वादिः सेट् प.प
1204 तगिँ ( तग् ) गतौ भ्वादिः सेट् प.प
1205 तटँ ( तट् ) उच्छ्राये भ्वादिः सेट् प.प
1206 तडिँ॒ ( तड् ) ताडने भ्वादिः सेट् आ.प
1207 तडँ॑ ( तड् ) आघाते चुरादिः सेट् उ.प
1208 तडँ ( तड् ) आघाते चुरादिः सेट् प.प
1209 तत्रिँ॑ ( तत्र् ) कुटुम्बधारणे चुरादिः सेट् उ.प
1210 तत्रिँ ( तत्र् ) कुटुम्बधारणे चुरादिः सेट् प.प
1211 तनुँ॑ ( तन् ) विस्तारे तनादिः सेट् उ.प
1212 तनुँ॑ ( तन् ) उपकरणे चुरादिः सेट् उ.प
1213 तनुँ ( तन् ) उपकरणे चुरादिः सेट् प.प
1214 तनुँ॑ ( तन् ) श्रद्धे चुरादिः सेट् उ.प
1215 तनुँ ( तन् ) श्रद्धे चुरादिः सेट् प.प
1216 तन्चुँ(तन्च्) गतौ भ्वादिः सेट् प.प
1217 त॒न्चूँ(तन्च्) सङ्कोचने रुधादिः अनिट् प.प
1218 तन्चूँ(तन्च्) सङ्कोचने रुधादिः सेट् प.प
1219 तन्जूँ(तन्ज्) सङ्कोचने रुधादिः सेट् प.प
1220 त॒पँ ( तप् ) सन्तापे भ्वादिः अनिट् प.प
1221 तपँ॒ ( तप् ) ऐश्वर्ये दिवादिः सेट् आ.प
1222 तपँ॑ ( तप् ) दाहे चुरादिः सेट् उ.प
1223 तपँ ( तप् ) दाहे चुरादिः सेट् प.प
1224 तमुँ ( तम् ) काङ्क्षायाम् दिवादिः सेट् प.प
1225 तयँ॒ ( तय् ) गतौ भ्वादिः सेट् आ.प
1226 तयँ॒ ( तय् ) रक्षणे भ्वादिः सेट् आ.प
1227 तर्कँ॑ ( तर्क् ) भाषार्थे चुरादिः सेट् उ.प
1228 तर्कँ ( तर्क् ) भाषार्थे चुरादिः सेट् प.प
1229 तर्कँ ( तर्क् ) भासार्थे चुरादिः सेट् प.प
1230 तर्जँ ( तर्ज् ) भर्त्सने भ्वादिः सेट् प.प
1231 तर्जँ॑ ( तर्ज् ) सन्तर्जने चुरादिः सेट् उ.प
1232 तर्जँ ( तर्ज् ) सन्तर्जने चुरादिः सेट् प.प
1233 तर्दँ ( तर्द् ) हिंसायाम् भ्वादिः सेट् प.प
1234 तलँ(तल्) प्रतिष्ठाकरणे चुरादिः सेट् प.प
1235 तलँ॑ ( तल् ) प्रतिष्ठायाम् चुरादिः सेट् उ.प
1236 तसिँ॑(तस्) अलङ्कारे चुरादिः सेट् उ.प
1237 तसिँ(तस्) अलङ्कारे चुरादिः सेट् प.प
1238 तसुँ(तस्) उपक्षये दिवादिः सेट् प.प
1239 तसुँ(तस्) प्रक्षेपणे दिवादिः सेट् प.प
1240 तायृँ॒ ( ताय् ) पालने भ्वादिः सेट् आ.प
1241 तायृँ॒ ( ताय् ) सन्ताने भ्वादिः सेट् आ.प
1242 तिकृँ॒ ( तिक् ) गतौ भ्वादिः सेट् आ.प
1243 तिकँ(तिक्) आस्कन्दने स्वादिः सेट् प.प
1244 तिगँ ( तिग् ) आस्कन्दने स्वादिः सेट् प.प
1245 ति॒जँ॒ ( तिज् ) क्षमायाम् भ्वादिः अनिट् आ.प
1246 तिजँ॒ ( तिज् ) क्षमायाम् भ्वादिः सेट् आ.प
1247 ति॒जँ॒ ( तिज् ) निशाने भ्वादिः अनिट् आ.प
1248 तिजँ॒ ( तिज् ) निशाने भ्वादिः सेट् आ.प
1249 तिजँ॑ ( तिज् ) निशाने चुरादिः सेट् उ.प
1250 तिजँ ( तिज् ) निशाने चुरादिः सेट् प.प
1251 तिजँ॑(तिज्) निशामने चुरादिः सेट् उ.प
1252 तिपृँ॒(तिप्) क्षरणे भ्वादिः सेट् आ.प
1253 तिपँ॑(तिप्) क्षेपे चुरादिः सेट् उ.प
1254 तिमँ ( तिम् ) आर्द्रीभावे दिवादिः सेट् प.प
1255 तिलँ ( तिल् ) गतौ भ्वादिः सेट् प.प
1256 तिलँ ( तिल् ) स्नेहने तुदादिः सेट् प.प
1257 तिलँ॑ ( तिल् ) स्नेहने चुरादिः सेट् उ.प
1258 तिलँ ( तिल् ) स्नेहने चुरादिः सेट् प.प
1259 तिल्लँ ( तिल्ल् ) गतौ भ्वादिः सेट् प.प
1260 तीमँ(तीम्) आर्द्रीभावे दिवादिः सेट् प.प
1261 तीर ( तीर ) कर्मसमाप्तौ चुरादिः सेट् उ.प
1262 तीर ( तीर ) कर्मसमाप्तौ चुरादिः सेट् प.प
1263 तीवँ ( तीव् ) स्थौल्ये भ्वादिः सेट् प.प
1264 तुजिँ ( तुज् ) पालने भ्वादिः सेट् प.प
1265 तुजिँ(तुज्) हिंसायाम् भ्वादिः सेट् प.प
1266 तुजिँ॑ ( तुज् ) निकेतने चुरादिः सेट् उ.प
1267 तुजिँ ( तुज् ) निकेतने चुरादिः सेट् प.प
1268 तुजिँ॑ ( तुज् ) बलादाने चुरादिः सेट् उ.प
1269 तुजिँ ( तुज् ) बलादाने चुरादिः सेट् प.प
1270 तुजिँ॑ ( तुज् ) भाषार्थे चुरादिः सेट् उ.प
1271 तुजिँ ( तुज् ) भाषार्थे चुरादिः सेट् प.प
1272 तुजिँ ( तुज् ) भासार्थे चुरादिः सेट् प.प
1273 तुजिँ॑ ( तुज् ) हिंसायाम् चुरादिः सेट् उ.प
1274 तुजिँ ( तुज् ) हिंसायाम् चुरादिः सेट् प.प
1275 तुजँ ( तुज् ) हिंसायाम् भ्वादिः सेट् प.प
1276 तुटँ ( तुट् ) कलहकर्मणि तुदादिः सेट् प.प
1277 तुडिँ॒ ( तुड् ) तोडने भ्वादिः सेट् आ.प
1278 तुडृँ ( तुड् ) तोडने भ्वादिः सेट् प.प
1279 तुडँ(तुड्) तोडने तुदादिः सेट् प.प
1280 तुणँ ( तुण् ) कौटिल्ये तुदादिः सेट् प.प
1281 तुत्थ ( तुत्थ ) आवरणे चुरादिः सेट् उ.प
1282 तुत्थ ( तुत्थ ) आवरणे चुरादिः सेट् प.प
1283 तु॒दँ॑ ( तुद् ) व्यथने तुदादिः अनिट् उ.प
1284 तुन्पँ(तुन्प्) हिंसायाम् भ्वादिः सेट् प.प
1285 तुन्पँ(तुन्प्) हिंसायाम् तुदादिः सेट् प.प
1286 तुन्फँ(तुन्फ्) हिंसायाम् भ्वादिः सेट् प.प
1287 तुन्फँ(तुन्फ्) हिंसायाम् तुदादिः सेट् प.प
1288 तुपिँ(तुप्) अर्दने चुरादिः सेट् प.प
1289 तुपँ ( तुप् ) हिंसायाम् भ्वादिः सेट् प.प
1290 तुपँ ( तुप् ) हिंसायाम् तुदादिः सेट् प.प
1291 तुफँ ( तुफ् ) हिंसायाम् भ्वादिः सेट् प.प
1292 तुफँ ( तुफ् ) हिंसायाम् तुदादिः सेट् प.प
1293 तुबिँ ( तुब् ) अर्दने भ्वादिः सेट् प.प
1294 तुबिँ॑(तुब्) अदर्शने चुरादिः सेट् उ.प
1295 तुबिँ॑ ( तुब् ) अर्दने चुरादिः सेट् उ.प
1296 तुबिँ ( तुब् ) अर्दने चुरादिः सेट् प.प
1297 तुभँ॒ ( तुभ् ) हिंसायाम् भ्वादिः सेट् आ.प
1298 तुभँ ( तुभ् ) हिंसायाम् दिवादिः सेट् प.प
1299 तुभँ ( तुभ् ) हिंसायाम् क्र्यादिः सेट् प.प
1300 तु॒रँ॒ ( तुर् ) त्वरणे जुहोत्यादिः अनिट् आ.प
1301 तु॒रँ ( तुर् ) त्वरणे जुहोत्यादिः अनिट् प.प
1302 तुरँ ( तुर् ) त्वरणे जुहोत्यादिः सेट् प.प
1303 तुर्वीँ ( तुर्व् ) हिंसायाम् भ्वादिः सेट् प.प
1304 तुलँ॑ ( तुल् ) उन्माने चुरादिः सेट् उ.प
1305 तुलँ ( तुल् ) उन्माने चुरादिः सेट् प.प
1306 तु॒षँ ( तुष् ) तुष्टौ दिवादिः अनिट् प.प
1307 तु॒षँ ( तुष् ) प्रीतौ दिवादिः अनिट् प.प
1308 तुसँ ( तुस् ) शब्दे भ्वादिः सेट् प.प
1309 तुहिँर् ( तुह् ) अर्दने भ्वादिः सेट् प.प
1310 तूडृँ(तूड्) तोडने भ्वादिः सेट् प.प
1311 तूणँ॑ ( तूण् ) पूरणे चुरादिः सेट् उ.प
1312 तूणँ ( तूण् ) पूरणे चुरादिः सेट् प.प
1313 तूरीँ॒ ( तूर् ) गतित्वरणे दिवादिः सेट् आ.प
1314 तूरीँ॒(तूर्) त्वरणे दिवादिः सेट् आ.प
1315 तूरीँ॒ ( तूर् ) हिंसायाम् दिवादिः सेट् आ.प
1316 तूलँ(तूल्) निष्कर्षे भ्वादिः सेट् प.प
1317 तूषँ ( तूष् ) तुष्टौ भ्वादिः सेट् प.प
1318 तृक्षँ ( तृक्ष् ) गतौ भ्वादिः सेट् प.प
1319 तृणुँ॑ ( तृण् ) अदने तनादिः सेट् उ.प
1320 तृणँ॑(तृण्) अदने तनादिः सेट् उ.प
1321 तृन्फँ(तृन्फ्) तृप्तौ तुदादिः सेट् प.प
1322 तृन्हूँ(तृन्ह्) हिंसायाम् तुदादिः सेट् प.प
1323 तृ॒पँ(तृप्) प्रीणने दिवादिः अनिट् प.प
1324 तृ॒पँ(तृप्) प्रीतौ दिवादिः अनिट् प.प
1325 तृपँ ( तृप् ) प्रीणने स्वादिः सेट् प.प
1326 तृपँ ( तृप् ) तृप्तौ तुदादिः सेट् प.प
1327 तृपँ॑ ( तृप् ) तृप्तौ चुरादिः सेट् उ.प
1328 तृपँ ( तृप् ) तृप्तौ चुरादिः सेट् प.प
1329 तृपँ(तृप्) सन्दीपने चुरादिः सेट् प.प
1330 तृफँ(तृफ्) तृप्तौ तुदादिः सेट् प.प
1331 तृहिँ(तृह्) वृद्धौ भ्वादिः सेट् प.प
1332 तृहूँ ( तृह् ) हिंसायाम् तुदादिः सेट् प.प
1333 तृहँ(तृह्) वृद्धौ भ्वादिः सेट् प.प
1334 तृहँ ( तृह् ) हिंसायाम् रुधादिः सेट् प.प
1335 तॄ ( तॄ ) तरणे भ्वादिः सेट् प.प
1336 तॄ ( तॄ ) प्लवने भ्वादिः सेट् प.प
1337 तेजँ ( तेज् ) पालने भ्वादिः सेट् प.प
1338 तेपृँ॒ ( तेप् ) कम्पने भ्वादिः सेट् आ.प
1339 तेपृँ॒(तेप्) क्षरणे भ्वादिः सेट् आ.प
1340 तेपृँ॒(तेप्) क्षरणे भ्वादिः सेट् आ.प
1341 तेवृँ॒ ( तेव् ) देवने भ्वादिः सेट् आ.प
1342 त्य॒जँ(त्यज्) हानौ भ्वादिः अनिट् प.प
1343 त्रकिँ॒ ( त्रक् ) गतौ भ्वादिः सेट् आ.प
1344 त्रगिँ(त्रग्) गतौ भ्वादिः सेट् प.प
1345 त्रदिँ ( त्रद् ) चेष्टायाम् भ्वादिः सेट् प.प
1346 त्रपूँ॒ष् ( त्रप् ) लज्जायाम् भ्वादिः सेट् आ.प
1347 त्रसिँ॑(त्रस्) भाषार्थे चुरादिः सेट् उ.प
1348 त्रसिँ(त्रस्) भाषार्थे चुरादिः सेट् प.प
1349 त्रसिँ(त्रस्) भासार्थे चुरादिः सेट् प.प
1350 त्रसीँ ( त्रस् ) उद्वेगे दिवादिः सेट् प.प
1351 त्रसँ॑ ( त्रस् ) धारणे चुरादिः सेट् उ.प
1352 त्रसँ ( त्रस् ) धारणे चुरादिः सेट् प.प
1353 त्रुटँ ( त्रुट् ) छेदने तुदादिः सेट् प.प
1354 त्रुटँ॑ ( त्रुट् ) छेदने चुरादिः सेट् उ.प
1355 त्रुटँ ( त्रुट् ) छेदने चुरादिः सेट् प.प
1356 त्रुन्पँ(त्रुन्प्) हिंसायाम् भ्वादिः सेट् प.प
1357 त्रुन्फँ(त्रुन्फ्) हिंसायाम् भ्वादिः सेट् प.प
1358 त्रुपँ ( त्रुप् ) हिंसायाम् भ्वादिः सेट् प.प
1359 त्रुफँ(त्रुफ्) हिंसायाम् भ्वादिः सेट् प.प
1360 त्रै॒ङ् ( त्रै ) पालने भ्वादिः अनिट् आ.प
1361 त्रौकृँ॒ ( त्रौक् ) गतौ भ्वादिः सेट् आ.प
1362 त्वक्षूँ ( त्वक्ष् ) तनूकरणे भ्वादिः सेट् प.प
1363 त्वक्षँ(त्वक्ष्) त्वचने भ्वादिः सेट् प.प
1364 त्वगिँ ( त्वग् ) कम्पने भ्वादिः सेट् प.प
1365 त्वगिँ ( त्वग् ) गतौ भ्वादिः सेट् प.प
1366 त्वचँ ( त्वच् ) संवरणे तुदादिः सेट् प.प
1367 त्वन्चुँ(त्वन्च्) गतौ भ्वादिः सेट् प.प
1368 त्वि॒षँ॑ ( त्विष् ) दीप्तौ भ्वादिः अनिट् उ.प
1369 त्सरँ ( त्सर् ) छद्मगतौ भ्वादिः सेट् प.प
1370 थुडँ ( थुड् ) संवरणे तुदादिः सेट् प.प
1371 थुर्वीँ(थुर्व्) हिंसायाम् भ्वादिः सेट् प.प
1372 दक्षँ॒ ( दक्ष् ) गतौ भ्वादिः सेट् आ.प
1373 दक्षँ॒ ( दक्ष् ) वृद्धौ भ्वादिः सेट् आ.प
1374 दक्षँ॒ ( दक्ष् ) शासने भ्वादिः सेट् आ.प
1375 दक्षँ॒ ( दक्ष् ) शीघ्रार्थे भ्वादिः सेट् आ.प
1376 दक्षँ॒ ( दक्ष् ) हिंसायाम् भ्वादिः सेट् आ.प
1377 दघिँ(दघ्) पालने भ्वादिः सेट् प.प
1378 दघिँ(दघ्) वर्जने भ्वादिः सेट् प.प
1379 दघँ(दघ्) घातने स्वादिः सेट् प.प
1380 दघँ(दघ्) पालने स्वादिः सेट् प.प
1381 दण्ड(दण्ड) दण्डनिपातने चुरादिः सेट् उ.प
1382 दण्ड(दण्ड) दण्डनिपातने चुरादिः सेट् प.प
1383 दण्ड ( दण्ड ) निपातने चुरादिः सेट् प.प
1384 ददँ॒ ( दद् ) दाने भ्वादिः सेट् आ.प
1385 दधँ॒(दध्) धारणे भ्वादिः सेट् आ.प
1386 दन्भुँ(दन्भ्) दम्भे स्वादिः सेट् प.प
1387 द॒न्शँ(दन्श्) दशने भ्वादिः अनिट् प.प
1388 द॒न्शँ(दन्श्) दंशने भ्वादिः अनिट् प.प
1389 दभँ॑(दभ्) क्षेपे चुरादिः सेट् उ.प
1390 दमुँ ( दम् ) उपशमने दिवादिः सेट् प.प
1391 दमुँ(दम्) उपशमे दिवादिः सेट् प.प
1392 दयँ॒(दय्) आदाने भ्वादिः सेट् आ.प
1393 दयँ॒(दय्) गतौ भ्वादिः सेट् आ.प
1394 दयँ॒(दय्) दाने भ्वादिः सेट् आ.प
1395 दयँ॒(दय्) रक्षणे भ्वादिः सेट् आ.प
1396 दयँ॒(दय्) हिंसायाम् भ्वादिः सेट् आ.प
1397 द॒॒रिदरा ( दरिद्रा ) दुर्गतौ अदादिः सेट् प.प
1398 दलँ ( दल् ) विदारणे भ्वादिः सेट् प.प
1399 दलँ ( दल् ) विशरणे भ्वादिः सेट् प.प
1400 दलँ॑ ( दल् ) विदारणे चुरादिः सेट् उ.प
1401 दलँ ( दल् ) विदारणे चुरादिः सेट् प.प
1402 दविँ(दव्) गतौ भ्वादिः सेट् प.प
1403 दशिँ॑(दश्) दंशने चुरादिः सेट् उ.प
1404 दशिँ(दश्) दंशने चुरादिः सेट् प.प
1405 दशिँ॑(दश्) भाषार्थे चुरादिः सेट् उ.प
1406 दशिँ(दश्) भाषार्थे चुरादिः सेट् प.प
1407 दशिँ(दश्) भासार्थे चुरादिः सेट् प.प
1408 दसिँ॑(दस्) दर्शने चुरादिः सेट् उ.प
1409 दसिँ(दस्) दर्शने चुरादिः सेट् प.प
1410 दसिँ॑(दस्) दंशने चुरादिः सेट् उ.प
1411 दसिँ॑(दस्) भाषार्थे चुरादिः सेट् उ.प
1412 दसिँ(दस्) भाषार्थे चुरादिः सेट् प.प
1413 दसिँ(दस्) भासार्थे चुरादिः सेट् प.प
1414 दसिँ(दस्) हिंसायाम् चुरादिः सेट् प.प
1415 दसुँ ( दस् ) उपक्षये दिवादिः सेट् प.प
1416 दसुँ(दस्) प्रक्षेपणे दिवादिः सेट् प.प
1417 दहिँ॑(दह्) रक्षणे चुरादिः सेट् उ.प
1418 द॒हँ ( दह् ) भस्मीकरणे भ्वादिः अनिट् प.प
1419 दा॒ण् ( दा ) दाने भ्वादिः अनिट् प.प
1420 दा॒नँ॑ ( दान् ) अवखण्डने भ्वादिः अनिट् उ.प
1421 दानँ॑ ( दान् ) अवखण्डने भ्वादिः सेट् उ.प
1422 दानँ॑(दान्) खण्डने भ्वादिः सेट् उ.प
1423 दा॒प् ( दा ) लवने अदादिः अनिट् प.प
1424 दाश ( दाश ) हिंसायाम् स्वादिः सेट् प.प
1425 दाशृँ॑ ( दाश् ) दाने भ्वादिः सेट् उ.प
1426 दाशृँ॑(दाश्) दाने चुरादिः सेट् उ.प
1427 दासृँ॑ ( दास् ) दाने भ्वादिः सेट् उ.प
1428 दिभिँ॑(दिभ्) क्षेपे चुरादिः सेट् उ.प
1429 दिविँ(दिव्) प्रीणने भ्वादिः सेट् प.प
1430 दिवुँ ( दिव् ) कान्तौ दिवादिः सेट् प.प
1431 दिवुँ ( दिव् ) क्रीडायाम् दिवादिः सेट् प.प
1432 दिवुँ ( दिव् ) गतौ दिवादिः सेट् प.प
1433 दिवुँ ( दिव् ) द्युतौ दिवादिः सेट् प.प
1434 दिवुँ(दिव्) मदे दिवादिः सेट् प.प
1435 दिवुँ(दिव्) मोदने दिवादिः सेट् प.प
1436 दिवुँ(दिव्) विजिगीषायाम् दिवादिः सेट् प.प
1437 दिवुँ(दिव्) व्यवहारे दिवादिः सेट् प.प
1438 दिवुँ(दिव्) स्तुतौ दिवादिः सेट् प.प
1439 दिवुँ(दिव्) स्वप्ने दिवादिः सेट् प.प
1440 दिवुँ ( दिव् ) अर्दने चुरादिः सेट् प.प
1441 दिवुँ॑ ( दिव् ) परिकूजने चुरादिः सेट् उ.प
1442 दिवुँ ( दिव् ) परिकूजने चुरादिः सेट् प.प
1443 दि॒शँ॑ ( दिश् ) अतिसर्जने तुदादिः अनिट् उ.प
1444 दि॒हँ॑ ( दिह् ) उपचये अदादिः अनिट् उ.प
1445 दि॒हँ॑ ( दिह् ) उपतापे अदादिः अनिट् उ.प
1446 दीक्षँ॒ ( दीक्ष् ) इज्यायाम् भ्वादिः सेट् आ.प
1447 दीक्षँ॒ ( दीक्ष् ) उपनयने भ्वादिः सेट् आ.प
1448 दीक्षँ॒ ( दीक्ष् ) नियमे भ्वादिः सेट् आ.प
1449 दीक्षँ॒ ( दीक्ष् ) मौण्ड्ये भ्वादिः सेट् आ.प
1450 दीक्षँ॒ ( दीक्ष् ) व्रतादेशे भ्वादिः सेट् आ.प
1451 दी॒ङ् ( दी ) क्षये दिवादिः अनिट् आ.प
1452 दीधीङ् ( दीधी ) दीप्तौ अदादिः सेट् आ.प
1453 दीधीङ् ( दीधी ) देवने अदादिः सेट् आ.प
1454 दीपीँ॒ ( दीप् ) दीप्तौ दिवादिः सेट् आ.प
1455 दु॒(दु) गतौ भ्वादिः अनिट् प.प
1456 दुडँ(दुड्) निमज्जने तुदादिः सेट् प.प
1457 दुर्वीँ ( दुर्व् ) हिंसायाम् भ्वादिः सेट् प.प
1458 दुलँ॑(दुल्) उत्क्षेपणे चुरादिः सेट् उ.प
1459 दुलँ(दुल्) उत्क्षेपणे चुरादिः सेट् प.प
1460 दु॒षँ ( दुष् ) वैकृत्ये दिवादिः अनिट् प.प
1461 दुहिँर् ( दुह् ) अर्दने भ्वादिः सेट् प.प
1462 दु॒हँ॑ ( दुह् ) प्रपूरणे अदादिः अनिट् उ.प
1463 दुःख(दुःख) तत्क्रियायाम् चुरादिः सेट् उ.प
1464 दुःख(दुःख) तत्क्रियायाम् चुरादिः सेट् प.प
1465 दू॒ङ् ( दू ) परितापे दिवादिः अनिट् आ.प
1466 दूङ् ( दू ) परितापे दिवादिः सेट् आ.प
1467 दृ(दृ) भये भ्वादिः सेट् प.प
1468 दृ(दृ) हिंसायाम् स्वादिः सेट् प.प
1469 दृ॒ङ्(दृ) आदरे तुदादिः अनिट् आ.प
1470 दृन्फँ(दृन्फ्) उत्क्लेशे तुदादिः सेट् प.प
1471 दृ॒पँ(दृप्) मोचने दिवादिः अनिट् प.प
1472 दृ॒पँ(दृप्) मोहने दिवादिः अनिट् प.प
1473 दृ॒पँ(दृप्) हर्षे दिवादिः अनिट् प.प
1474 दृपँ(दृप्) सन्दीपने चुरादिः सेट् प.प
1475 दृफँ ( दृफ् ) उत्क्लेशे तुदादिः सेट् प.प
1476 दृभीँ ( दृभ् ) ग्रन्थे तुदादिः सेट् प.प
1477 दृभीँ॑(दृभ्) भये चुरादिः सेट् उ.प
1478 दृभीँ(दृभ्) भये चुरादिः सेट् प.प
1479 दृभँ॑ ( दृभ् ) सन्दर्भे चुरादिः सेट् उ.प
1480 दृभँ ( दृभ् ) सन्दर्भे चुरादिः सेट् प.प
1481 दृ॒शिँर् ( दृश् ) प्रेक्षणे भ्वादिः अनिट् प.प
1482 दृहिँ ( दृह् ) वृद्धौ भ्वादिः सेट् प.प
1483 दृहँ ( दृह् ) वृद्धौ भ्वादिः सेट् प.प
1484 दॄ(दॄ) भये भ्वादिः सेट् प.प
1485 दॄ ( दॄ ) विदारणे क्र्यादिः सेट् प.प
1486 दे॒ङ् ( दे ) रक्षणे भ्वादिः अनिट् आ.प
1487 देवृँ॒ ( देव् ) देवने भ्वादिः सेट् आ.प
1488 दै॒प् ( दै ) शोधने भ्वादिः अनिट् प.प
1489 दो॒ ( दो ) अवखण्डने दिवादिः अनिट् प.प
1490 दो ( दो ) अवखण्डने दिवादिः सेट् प.प
1491 द्यु॒ ( द्यु ) अभिगमने अदादिः अनिट् प.प
1492 द्युतँ॒ ( द्युत् ) दीप्तौ भ्वादिः सेट् आ.प
1493 द्यै॒ ( द्यै ) न्यक्करणे भ्वादिः अनिट् प.प
1494 द्यै॒(द्यै) न्यङ्गविधाने भ्वादिः अनिट् प.प
1495 द्रमँ ( द्रम् ) गतौ भ्वादिः सेट् प.प
1496 द्रा॒(द्रा) कुत्सायां_गतौ अदादिः अनिट् प.प
1497 द्रा॒(द्रा) कुत्सितायां_गतौ अदादिः अनिट् प.प
1498 द्राक्षिँ ( द्राक्ष् ) काङ्क्षायाम् भ्वादिः सेट् प.प
1499 द्राक्षिँ(द्राक्ष्) घोरनिवाशिते भ्वादिः सेट् प.प
1500 द्राक्षिँ ( द्राक्ष् ) घोरवाशिते भ्वादिः सेट् प.प
1501 द्राक्षिँ(द्राक्ष्) घोरवासिते भ्वादिः सेट् प.प
1502 द्राखृँ ( द्राख् ) अलमर्थे भ्वादिः सेट् प.प
1503 द्राखृँ ( द्राख् ) शोषणे भ्वादिः सेट् प.प
1504 द्राघृँ॒ ( द्राघ् ) आयामे भ्वादिः सेट् आ.प
1505 द्राघृँ॒ ( द्राघ् ) आयासे भ्वादिः सेट् आ.प
1506 द्राघृँ॒ ( द्राघ् ) सामर्थ्ये भ्वादिः सेट् आ.प
1507 द्राडृँ॒ ( द्राड् ) विशरणे भ्वादिः सेट् आ.प
1508 द्राहृँ॒ ( द्राह् ) निक्षेपे भ्वादिः सेट् आ.प
1509 द्राहृँ॒ ( द्राह् ) निद्राक्षये भ्वादिः सेट् आ.प
1510 द्रु॒ ( द्रु ) गतौ भ्वादिः अनिट् प.प
1511 द्रुणँ ( द्रुण् ) कौटिल्ये तुदादिः सेट् प.प
1512 द्रुणँ ( द्रुण् ) गतौ तुदादिः सेट् प.प
1513 द्रुणँ ( द्रुण् ) हिंसायाम् तुदादिः सेट् प.प
1514 द्रु॒हँ ( द्रुह् ) जिघांसायाम् दिवादिः अनिट् प.प
1515 द्रूञ्(द्रू) हिंसायाम् क्र्यादिः सेट् उ.प
1516 द्रेकृँ॒ ( द्रेक् ) उत्साहे भ्वादिः सेट् आ.प
1517 द्रेकृँ॒ ( द्रेक् ) शब्दे भ्वादिः सेट् आ.प
1518 द्रै॒ ( द्रै ) स्वप्ने भ्वादिः अनिट् प.प
1519 द्वि॒षँ॑ ( द्विष् ) अप्रीतौ अदादिः अनिट् उ.प
1520 द्वृ॒(द्वृ) अनादरे भ्वादिः अनिट् प.प
1521 द्वृ॒(द्वृ) वरणे भ्वादिः अनिट् प.प
1522 धक्कँ॑(धक्क्) नाशने चुरादिः सेट् उ.प
1523 धक्कँ(धक्क्) नाशने चुरादिः सेट् प.प
1524 धणँ ( धण् ) शब्दे भ्वादिः सेट् प.प
1525 ध॒नँ॒ ( धन् ) धान्ये जुहोत्यादिः अनिट् आ.प
1526 ध॒नँ ( धन् ) धान्ये जुहोत्यादिः अनिट् प.प
1527 धनँ ( धन् ) धान्ये जुहोत्यादिः सेट् प.प
1528 धविँ ( धव् ) गतौ भ्वादिः सेट् प.प
1529 धावुँ॑ ( धाव् ) गतौ भ्वादिः सेट् उ.प
1530 धावुँ ( धाव् ) गतौ भ्वादिः सेट् प.प
1531 धावुँ॑ ( धाव् ) शुद्धौ भ्वादिः सेट् उ.प
1532 धावुँ ( धाव् ) शुद्धौ भ्वादिः सेट् प.प
1533 धि॒ ( धि ) धारणे तुदादिः अनिट् प.प
1534 धि॒(धि) विधारणे तुदादिः अनिट् प.प
1535 धिक्षँ॒(धिक्ष्) क्लेशने भ्वादिः सेट् आ.प
1536 धिक्षँ॒(धिक्ष्) जीवने भ्वादिः सेट् आ.प
1537 धिक्षँ॒(धिक्ष्) सन्दीपने भ्वादिः सेट् आ.प
1538 धिविँ(धिव्) प्रीणने भ्वादिः सेट् प.प
1539 धि॒षँ॒ ( धिष् ) शब्दे जुहोत्यादिः अनिट् आ.प
1540 धि॒षँ ( धिष् ) शब्दे जुहोत्यादिः अनिट् प.प
1541 धिषँ ( धिष् ) शब्दे जुहोत्यादिः सेट् प.प
1542 धी॒ङ् ( धी ) अनादरे दिवादिः अनिट् आ.प
1543 धी॒ङ् ( धी ) आदाने दिवादिः अनिट् आ.प
1544 धी॒ङ् ( धी ) आधारे दिवादिः अनिट् आ.प
1545 धुक्षँ॒(धुक्ष्) क्लेशने भ्वादिः सेट् आ.प
1546 धुक्षँ॒(धुक्ष्) जीवने भ्वादिः सेट् आ.प
1547 धुक्षँ॒(धुक्ष्) सन्दीपने भ्वादिः सेट् आ.प
1548 धु॒ञ् ( धु ) कम्पने स्वादिः अनिट् उ.प
1549 धुञ् ( धु ) कम्पने स्वादिः सेट् उ.प
1550 धुर्वीँ(धुर्व्) हिंसायाम् भ्वादिः सेट् प.प
1551 धू ( धू ) विधूनने तुदादिः सेट् प.प
1552 धूञ् ( धू ) कम्पने स्वादिः सेट् उ.प
1553 धूञ् ( धू ) कम्पने क्र्यादिः सेट् उ.प
1554 धूञ् ( धू ) कम्पने चुरादिः सेट् उ.प
1555 धूञ् ( धू ) कम्पने चुरादिः सेट् प.प
1556 धूपँ ( धूप् ) सन्तापे भ्वादिः सेट् प.प
1557 धूपँ॑ ( धूप् ) भाषार्थे चुरादिः सेट् उ.प
1558 धूपँ ( धूप् ) भाषार्थे चुरादिः सेट् प.प
1559 धूपँ ( धूप् ) भासार्थे चुरादिः सेट् प.प
1560 धूरीँ॒ ( धूर् ) गतौ दिवादिः सेट् आ.प
1561 धूरीँ॒(धूर्) हिंसायाम् दिवादिः सेट् आ.प
1562 धूषँ॑(धूष्) कान्तिकरणे चुरादिः सेट् उ.प
1563 धूसँ॑ ( धूस् ) कान्तिकरणे चुरादिः सेट् उ.प
1564 धूसँ ( धूस् ) कान्तिकरणे चुरादिः सेट् प.प
1565 धृ॒ङ् ( धृ ) अवध्वंसने भ्वादिः अनिट् आ.प
1566 धृ॒ङ्(धृ) अवस्थाने तुदादिः अनिट् आ.प
1567 धृजिँ ( धृज् ) गतौ भ्वादिः सेट् प.प
1568 धृजँ ( धृज् ) गतौ भ्वादिः सेट् प.प
1569 धृ॒ञ् ( धृ ) धारणे भ्वादिः अनिट् उ.प
1570 धृषँ(धृष्) अप्रसहने चुरादिः सेट् प.प
1571 धृषँ॑ ( धृष् ) प्रसहने चुरादिः सेट् उ.प
1572 धृषँ ( धृष् ) प्रसहने चुरादिः सेट् प.प
1573 धेकृँ॒(धेक्) उत्साहे भ्वादिः सेट् आ.प
1574 धेकृँ॒(धेक्) शब्दे भ्वादिः सेट् आ.प
1575 धे॒ट् ( धे ) पाने भ्वादिः अनिट् प.प
1576 धोर्ऋँ(धोर्) गतिचातुर्ये भ्वादिः सेट् प.प
1577 ध्मा॒ ( ध्मा ) अग्निसंयोगे भ्वादिः अनिट् प.प
1578 ध्मा॒ ( ध्मा ) शब्दे भ्वादिः अनिट् प.प
1579 ध्यै॒ ( ध्यै ) चिन्तायाम् भ्वादिः अनिट् प.प
1580 ध्रजिँ ( ध्रज् ) गतौ भ्वादिः सेट् प.प
1581 ध्रजँ(ध्रज्) गतौ भ्वादिः सेट् प.प
1582 ध्रणँ(ध्रण्) शब्दे भ्वादिः सेट् प.प
1583 ध्राक्षिँ ( ध्राक्ष् ) काङ्क्षायाम् भ्वादिः सेट् प.प
1584 ध्राक्षिँ(ध्राक्ष्) घोरनिवाशिते भ्वादिः सेट् प.प
1585 ध्राक्षिँ ( ध्राक्ष् ) घोरवाशिते भ्वादिः सेट् प.प
1586 ध्राक्षिँ(ध्राक्ष्) घोरवासिते भ्वादिः सेट् प.प
1587 ध्राखृँ ( ध्राख् ) अलमर्थे भ्वादिः सेट् प.प
1588 ध्राखृँ ( ध्राख् ) शोषणे भ्वादिः सेट् प.प
1589 ध्राघृँ॒(ध्राघ्) सामर्थ्ये भ्वादिः सेट् आ.प
1590 ध्राडृँ॒ ( ध्राड् ) विशरणे भ्वादिः सेट् आ.प
1591 ध्रु॒ ( ध्रु ) स्थैर्ये भ्वादिः अनिट् प.प
1592 ध्रु॒(ध्रु) गतौ तुदादिः अनिट् प.प
1593 ध्रु(ध्रु) गतौ तुदादिः सेट् प.प
1594 ध्रु॒(ध्रु) स्थैर्ये तुदादिः अनिट् प.प
1595 ध्रु(ध्रु) स्थैर्ये तुदादिः सेट् प.प
1596 ध्रेकृँ॒ ( ध्रेक् ) उत्साहे भ्वादिः सेट् आ.प
1597 ध्रेकृँ॒ ( ध्रेक् ) शब्दे भ्वादिः सेट् आ.प
1598 ध्रै॒ ( ध्रै ) तृप्तौ भ्वादिः अनिट् प.प
1599 ध्वजिँ ( ध्वज् ) गतौ भ्वादिः सेट् प.प
1600 ध्वजँ ( ध्वज् ) गतौ भ्वादिः सेट् प.प
1601 ध्वणँ ( ध्वण् ) शब्दे भ्वादिः सेट् प.प
1602 ध्वन(ध्वन) शब्दे चुरादिः सेट् उ.प
1603 ध्वन(ध्वन) शब्दे चुरादिः सेट् प.प
1604 ध्वनँ ( ध्वन् ) शब्दे भ्वादिः सेट् प.प
1605 ध्वनँ ( ध्वन् ) शब्दे भ्वादिः सेट् प.प
1606 ध्वन्सुँ॒(ध्वन्स्) अधःपतने भ्वादिः सेट् आ.प
1607 ध्वन्सुँ॒(ध्वन्स्) अवस्रंसने भ्वादिः सेट् आ.प
1608 ध्वन्सुँ॒(ध्वन्स्) गतौ भ्वादिः सेट् आ.प
1609 ध्वाक्षिँ(ध्वाक्ष्) काङ्क्षायाम् भ्वादिः सेट् प.प
1610 ध्वाक्षिँ(ध्वाक्ष्) घोरवाशिते भ्वादिः सेट् प.प
1611 ध्वाक्षिँ(ध्वाक्ष्) घोरवासिते भ्वादिः सेट् प.प
1612 ध्वृ॒(ध्वृ) हूर्च्छने भ्वादिः अनिट् प.प
1613 नक्कँ॑(नक्क्) नाशने चुरादिः सेट् उ.प
1614 नक्कँ(नक्क्) नाशने चुरादिः सेट् प.प
1615 नखँ(नख्) गतौ भ्वादिः सेट् प.प
1616 नटँ॑ ( नट् ) अवस्यन्दने चुरादिः सेट् उ.प
1617 नटँ ( नट् ) अवस्यन्दने चुरादिः सेट् प.प
1618 नटँ॑(नट्) भाषार्थे चुरादिः सेट् उ.प
1619 नर्दँ ( नर्द् ) शब्दे भ्वादिः सेट् प.प
1620 नर्बँ(नर्ब्) गतौ भ्वादिः सेट् प.प
1621 नाथृँ॒(नाथ्) आशिषि भ्वादिः सेट् आ.प
1622 नाथृँ॒ ( नाथ् ) उपतापे भ्वादिः सेट् आ.प
1623 नाथृँ॒ ( नाथ् ) ऐश्वर्ये भ्वादिः सेट् आ.प
1624 नाथृँ॒ ( नाथ् ) याच्ञायाम् भ्वादिः सेट् आ.प
1625 नाधृँ॒(नाध्) आशिषि भ्वादिः सेट् आ.प
1626 नाधृँ॒(नाध्) उपतापे भ्वादिः सेट् आ.प
1627 नाधृँ॒(नाध्) ऐश्वर्ये भ्वादिः सेट् आ.प
1628 नाधृँ॒(नाध्) याच्ञायाम् भ्वादिः सेट् आ.प
1629 निवास ( निवास ) आच्छादने चुरादिः सेट् उ.प
1630 निवास ( निवास ) आच्छादने चुरादिः सेट् प.प
1631 नृ(नृ) नये भ्वादिः सेट् प.प
1632 नृतीँ ( नृत् ) गात्रविक्षेपे दिवादिः सेट् प.प
1633 नॄ(नॄ) नये भ्वादिः सेट् प.प
1634 नॄ ( नॄ ) नये क्र्यादिः सेट् प.प
1635 पक्षँ ( पक्ष् ) परिग्रहे भ्वादिः सेट् प.प
1636 पक्षँ॑ ( पक्ष् ) परिग्रहे चुरादिः सेट् उ.प
1637 पचिँ॒(पच्) व्यक्तीकरणे भ्वादिः सेट् आ.प
1638 पचिँ॑ ( पच् ) विस्तारवचने चुरादिः सेट् उ.प
1639 पचिँ ( पच् ) विस्तारवचने चुरादिः सेट् प.प
1640 पट(पट) ग्रन्थे चुरादिः सेट् उ.प
1641 पट(पट) ग्रन्थे चुरादिः सेट् प.प
1642 पटँ ( पट् ) गतौ भ्वादिः सेट् प.प
1643 पटँ॑ ( पट् ) भाषार्थे चुरादिः सेट् उ.प
1644 पटँ ( पट् ) भाषार्थे चुरादिः सेट् प.प
1645 पटँ ( पट् ) भासार्थे चुरादिः सेट् प.प
1646 पठँ(पठ्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
1647 पडिँ॒ ( पड् ) गतौ भ्वादिः सेट् आ.प
1648 पडिँ॑ ( पड् ) नाशने चुरादिः सेट् उ.प
1649 पणँ॒ ( पण् ) व्यवहारे भ्वादिः सेट् आ.प
1650 पणँ॒ ( पण् ) स्तुतौ भ्वादिः सेट् आ.प
1651 पत(पत) गतौ चुरादिः सेट् उ.प
1652 पत(पत) गतौ चुरादिः सेट् प.प
1653 पतॢँ(पत्) गतौ भ्वादिः सेट् प.प
1654 पथिँ॑ ( पथ् ) गतौ चुरादिः सेट् उ.प
1655 पथिँ ( पथ् ) गतौ चुरादिः सेट् प.प
1656 पथेँ ( पथ् ) गतौ भ्वादिः सेट् प.प
1657 पद(पद) गतौ चुरादिः सेट् उ.प
1658 पद(पद) गतौ चुरादिः सेट् प.प
1659 प॒दँ॒ ( पद् ) गतौ दिवादिः अनिट् आ.प
1660 पनँ॒ ( पन् ) व्यवहारे भ्वादिः सेट् आ.प
1661 पनँ॒(पन्) स्तुतौ भ्वादिः सेट् आ.प
1662 पयँ॒ ( पय् ) गतौ भ्वादिः सेट् आ.प
1663 पर्ण ( पर्ण ) हरितभावे चुरादिः सेट् उ.प
1664 पर्ण ( पर्ण ) हरितभावे चुरादिः सेट् प.प
1665 पर्थँ॑(पर्थ्) प्रक्षेपणे चुरादिः सेट् उ.प
1666 पर्दँ॒(पर्द्) कुत्सिते_शब्दे भ्वादिः सेट् आ.प
1667 पर्पँ ( पर्प् ) गतौ भ्वादिः सेट् प.प
1668 पर्बँ ( पर्ब् ) गतौ भ्वादिः सेट् प.प
1669 पर्वँ(पर्व्) गतौ भ्वादिः सेट् प.प
1670 पर्वँ(पर्व्) पूरणे भ्वादिः सेट् प.प
1671 पर्वँ(पर्व्) पूर्तौ भ्वादिः सेट् प.प
1672 पर्षँ॒(पर्ष्) स्नेहने भ्वादिः सेट् आ.प
1673 पलँ ( पल् ) गतौ भ्वादिः सेट् प.प
1674 पलँ॑(पल्) रक्षणे चुरादिः सेट् उ.प
1675 पलँ(पल्) रक्षणे चुरादिः सेट् प.प
1676 पल्यूल ( पल्यूल ) पवने चुरादिः सेट् उ.प
1677 पल्यूल ( पल्यूल ) पवने चुरादिः सेट् प.प
1678 पल्यूल ( पल्यूल ) लवने चुरादिः सेट् उ.प
1679 पल्यूल ( पल्यूल ) लवने चुरादिः सेट् प.प
1680 पश(पश) अनुपसर्गे चुरादिः सेट् प.प
1681 पशँ॑ ( पश् ) बन्धने चुरादिः सेट् उ.प
1682 पशँ ( पश् ) बन्धने चुरादिः सेट् प.प
1683 पशँ ( पश् ) बन्धने चुरादिः सेट् प.प
1684 पष(पष) अनुपसर्गे चुरादिः सेट् उ.प
1685 पष(पष) अनुपसर्गे चुरादिः सेट् प.प
1686 पसिँ॑(पस्) नाशने चुरादिः सेट् उ.प
1687 पसिँ(पस्) नाशने चुरादिः सेट् प.प
1688 पा॒ ( पा ) पाने भ्वादिः अनिट् प.प
1689 पा॒ ( पा ) रक्षणे अदादिः अनिट् प.प
1690 पार ( पार ) कर्मसमाप्तौ चुरादिः सेट् उ.प
1691 पार ( पार ) कर्मसमाप्तौ चुरादिः सेट् प.प
1692 पालँ॑ ( पाल् ) रक्षणे चुरादिः सेट् उ.प
1693 पि॒(पि) गतौ तुदादिः अनिट् प.प
1694 पिच्चँ॑(पिच्च्) कुट्टने चुरादिः सेट् उ.प
1695 पिछँ॑(पिछ्) कुट्टने चुरादिः सेट् उ.प
1696 पिछँ(पिछ्) कुट्टने चुरादिः सेट् प.प
1697 पिजिँ॒(पिज्) वर्णे अदादिः सेट् आ.प
1698 पिजिँ॑ ( पिज् ) निकेतने चुरादिः सेट् उ.प
1699 पिजिँ ( पिज् ) निकेतने चुरादिः सेट् प.प
1700 पिजिँ॑ ( पिज् ) बलादाने चुरादिः सेट् उ.प
1701 पिजिँ ( पिज् ) बलादाने चुरादिः सेट् प.प
1702 पिजिँ॑(पिज्) भाषार्थे चुरादिः सेट् उ.प
1703 पिजिँ(पिज्) भाषार्थे चुरादिः सेट् प.प
1704 पिजिँ ( पिज् ) भासार्थे चुरादिः सेट् प.प
1705 पिजिँ॑(पिज्) हिंसायाम् चुरादिः सेट् उ.प
1706 पिजिँ(पिज्) हिंसायाम् चुरादिः सेट् प.प
1707 पिटँ ( पिट् ) शब्दे भ्वादिः सेट् प.प
1708 पिटँ ( पिट् ) शब्दे भ्वादिः सेट् प.प
1709 पिटँ ( पिट् ) सङ्घाते भ्वादिः सेट् प.प
1710 पिठँ(पिठ्) सङ्क्लेशने भ्वादिः सेट् प.प
1711 पिठँ(पिठ्) हिंसायाम् भ्वादिः सेट् प.प
1712 पिडिँ॒ ( पिड् ) सङ्घाते भ्वादिः सेट् आ.प
1713 पिडिँ॑ ( पिड् ) सङ्घाते चुरादिः सेट् उ.प
1714 पिडिँ ( पिड् ) सङ्घाते चुरादिः सेट् प.प
1715 पिलँ॑(पिल्) क्षेपे चुरादिः सेट् उ.प
1716 पिलँ(पिल्) क्षेपे चुरादिः सेट् प.प
1717 पिविँ(पिव्) सेचने भ्वादिः सेट् प.प
1718 पिविँ(पिव्) सेवने भ्वादिः सेट् प.प
1719 पिविँ(पिव्) स्रंसने भ्वादिः सेट् प.प
1720 पिशँ ( पिश् ) अवयवे तुदादिः सेट् प.प
1721 पि॒षॢँ(पिष्) सञ्चूर्णने रुधादिः अनिट् प.प
1722 पिसिँ॑ ( पिस् ) भाषार्थे चुरादिः सेट् उ.प
1723 पिसिँ ( पिस् ) भाषार्थे चुरादिः सेट् प.प
1724 पिसृँ ( पिस् ) गतौ भ्वादिः सेट् प.प
1725 पिसँ॑ ( पिस् ) गतौ चुरादिः सेट् उ.प
1726 पिसँ ( पिस् ) गतौ चुरादिः सेट् प.प
1727 पी॒ङ् ( पी ) पाने दिवादिः अनिट् आ.प
1728 पीडँ॑ ( पीड् ) अवगाहने चुरादिः सेट् उ.प
1729 पीडँ ( पीड् ) अवगाहने चुरादिः सेट् प.प
1730 पीडँ॑(पीड्) गहने चुरादिः सेट् उ.प
1731 पीलँ ( पील् ) प्रतिष्टम्भे भ्वादिः सेट् प.प
1732 पीवँ ( पीव् ) स्थौल्ये भ्वादिः सेट् प.प
1733 पुट(पुट) संसर्गे चुरादिः सेट् उ.प
1734 पुट(पुट) संसर्गे चुरादिः सेट् प.प
1735 पुटिँ॑ ( पुट् ) भाषार्थे चुरादिः सेट् उ.प
1736 पुटँ ( पुट् ) संश्लेषणे तुदादिः सेट् प.प
1737 पुटँ॑ ( पुट् ) भाषार्थे चुरादिः सेट् उ.प
1738 पुटँ ( पुट् ) भाषार्थे चुरादिः सेट् प.प
1739 पुटँ ( पुट् ) भासार्थे चुरादिः सेट् प.प
1740 पुटँ॑ ( पुट् ) सञ्चूर्णने चुरादिः सेट् उ.प
1741 पुडिँ ( पुड् ) खण्डने भ्वादिः सेट् प.प
1742 पुडँ ( पुड् ) उत्सर्गे तुदादिः सेट् प.प
1743 पुणँ(पुण्) कर्मणि_शुभे तुदादिः सेट् प.प
1744 पुणँ(पुण्) कौटिल्ये तुदादिः सेट् प.प
1745 पुत्टँ॑(पुत्ट्) अल्पीभावे चुरादिः सेट् उ.प
1746 पुत्टँ(पुत्ट्) अल्पीभावे चुरादिः सेट् प.प
1747 पुथिँ(पुथ्) सङ्क्लेशने भ्वादिः सेट् प.प
1748 पुथिँ ( पुथ् ) हिंसायाम् भ्वादिः सेट् प.प
1749 पुथेँ(पुथ्) गतौ भ्वादिः सेट् प.प
1750 पुथँ ( पुथ् ) हिंसायाम् दिवादिः सेट् प.प
1751 पुथँ॑ ( पुथ् ) भाषार्थे चुरादिः सेट् उ.प
1752 पुथँ ( पुथ् ) भाषार्थे चुरादिः सेट् प.प
1753 पुथँ ( पुथ् ) भासार्थे चुरादिः सेट् प.प
1754 पुरँ ( पुर् ) अग्रगमने तुदादिः सेट् प.प
1755 पुर्वँ(पुर्व्) पूर्तौ भ्वादिः सेट् प.प
1756 पुलँ(पुल्) महत्वे भ्वादिः सेट् प.प
1757 पुलँ॑ ( पुल् ) महत्वे चुरादिः सेट् उ.प
1758 पुलँ ( पुल् ) महत्वे चुरादिः सेट् प.प
1759 पुलँ॑ ( पुल् ) समुच्छ्राये चुरादिः सेट् उ.प
1760 पुषँ ( पुष् ) पुष्टौ भ्वादिः सेट् प.प
1761 पु॒षँ ( पुष् ) पुष्टौ दिवादिः अनिट् प.प
1762 पुषँ ( पुष् ) पुष्टौ क्र्यादिः सेट् प.प
1763 पुषँ॑ ( पुष् ) धारणे चुरादिः सेट् उ.प
1764 पुषँ ( पुष् ) धारणे चुरादिः सेट् प.प
1765 पुष्पँ(पुष्प्) विकसने दिवादिः सेट् प.प
1766 पुष्पँ(पुष्प्) विकासे दिवादिः सेट् प.प
1767 पुस्तँ॑ ( पुस्त् ) अनादरे चुरादिः सेट् उ.प
1768 पुस्तँ ( पुस्त् ) अनादरे चुरादिः सेट् प.प
1769 पुस्तँ॑ ( पुस्त् ) आदरे चुरादिः सेट् उ.प
1770 पुस्तँ ( पुस्त् ) आदरे चुरादिः सेट् प.प
1771 पुस्तँ ( पुस्त् ) सङ्घाते चुरादिः सेट् प.प
1772 पुंसँ॑ ( पुंस् ) अभिमर्दने चुरादिः सेट् उ.प
1773 पुंसँ॑ ( पुंस् ) अभिवर्धने चुरादिः सेट् उ.प
1774 पुंसँ ( पुंस् ) अभिवर्धने चुरादिः सेट् प.प
1775 पूङ् ( पू ) पवने भ्वादिः सेट् आ.प
1776 पूजँ॑ ( पूज् ) पूजायाम् चुरादिः सेट् उ.प
1777 पूजँ ( पूज् ) पूजायाम् चुरादिः सेट् प.प
1778 पूञ् ( पू ) पवने क्र्यादिः सेट् उ.प
1779 पूयीँ॒(पूय्) दुर्गन्धे भ्वादिः सेट् आ.प
1780 पूयीँ॒(पूय्) विशरणे भ्वादिः सेट् आ.प
1781 पूरीँ॒ ( पूर् ) आप्यायने दिवादिः सेट् आ.प
1782 पूरीँ॑ ( पूर् ) आप्यायने चुरादिः सेट् उ.प
1783 पूरीँ ( पूर् ) आप्यायने चुरादिः सेट् प.प
1784 पूर्वँ(पूर्व्) पूरणे भ्वादिः सेट् प.प
1785 पूर्वँ॑(पूर्व्) निकेतने चुरादिः सेट् उ.प
1786 पूर्वँ(पूर्व्) निकेतने चुरादिः सेट् प.प
1787 पूलँ(पूल्) सङ्घाते भ्वादिः सेट् प.प
1788 पूलँ॑ ( पूल् ) सङ्घाते चुरादिः सेट् उ.प
1789 पूलँ ( पूल् ) सङ्घाते चुरादिः सेट् प.प
1790 पूषँ(पूष्) वृद्धौ भ्वादिः सेट् प.प
1791 पृ॒(पृ) पालने जुहोत्यादिः अनिट् आ.प
1792 पृ॒(पृ) पूरणे जुहोत्यादिः अनिट् आ.प
1793 पृ॒(पृ) प्रीतौ स्वादिः अनिट् प.प
1794 पृ॒ङ्(पृ) व्यायामे तुदादिः अनिट् आ.प
1795 पृचीँ॒ ( पृच् ) सम्पर्के अदादिः सेट् आ.प
1796 पृचीँ॒(पृच्) सम्पर्चने अदादिः सेट् आ.प
1797 पृचीँ ( पृच् ) सम्पर्के रुधादिः सेट् प.प
1798 पृचीँ(पृच्) सम्पर्चने चुरादिः सेट् प.प
1799 पृचँ॑ ( पृच् ) संयमने चुरादिः सेट् उ.प
1800 पृचँ ( पृच् ) संयमने चुरादिः सेट् प.प
1801 पृजीँ॒(पृज्) सम्पर्के अदादिः सेट् आ.प
1802 पृडँ(पृड्) सुखे तुदादिः सेट् प.प
1803 पृणँ ( पृण् ) प्रीणने तुदादिः सेट् प.प
1804 पृथुँ॒(पृथ्) विस्तारे भ्वादिः सेट् आ.प
1805 पृथँ॑(पृथ्) प्रक्षेपणे चुरादिः सेट् उ.प
1806 पृथँ(पृथ्) प्रक्षेपणे चुरादिः सेट् प.प
1807 पृषुँ(पृष्) सेचने भ्वादिः सेट् प.प
1808 पॄ ( पॄ ) पालने जुहोत्यादिः अनिट् प.प
1809 पॄ ( पॄ ) पालने जुहोत्यादिः सेट् प.प
1810 पॄ ( पॄ ) पूरणे जुहोत्यादिः अनिट् प.प
1811 पॄ ( पॄ ) पूरणे जुहोत्यादिः सेट् प.प
1812 पॄ ( पॄ ) पालने क्र्यादिः सेट् प.प
1813 पॄ ( पॄ ) पूरणे क्र्यादिः सेट् प.प
1814 पॄ ( पॄ ) पूरणे चुरादिः सेट् उ.प
1815 पॄ ( पॄ ) पूरणे चुरादिः सेट् प.प
1816 पेबृँ॒(पेब्) सेवने भ्वादिः सेट् आ.प
1817 पेलृँ(पेल्) गतौ भ्वादिः सेट् प.प
1818 पेवृँ॒ ( पेव् ) सेचने भ्वादिः सेट् आ.प
1819 पेवृँ॒ ( पेव् ) सेवने भ्वादिः सेट् आ.प
1820 पेसृँ ( पेस् ) गतौ भ्वादिः सेट् प.प
1821 पै॒ ( पै ) शोषणे भ्वादिः अनिट् प.प
1822 पैणृँ ( पैण् ) गतौ भ्वादिः सेट् प.प
1823 पैणृँ(पैण्) प्रेरणे भ्वादिः सेट् प.प
1824 पैणृँ ( पैण् ) श्लेषणे भ्वादिः सेट् प.प
1825 प्युसँ(प्युस्) विभागे दिवादिः सेट् प.प
1826 प्युसँ(प्युस्) विभागे दिवादिः सेट् प.प
1827 प्यै॒ङ् ( प्यै ) वृद्धौ भ्वादिः अनिट् आ.प
1828 प्र॒छँ(प्रछ्) ज्ञीप्सायाम् तुदादिः अनिट् प.प
1829 प्रथँ॒ ( प्रथ् ) प्रख्याने भ्वादिः सेट् आ.प
1830 प्रथँ॑ ( प्रथ् ) प्रख्याने चुरादिः सेट् उ.प
1831 प्रथँ ( प्रथ् ) प्रख्याने चुरादिः सेट् प.प
1832 प्रसँ॒ ( प्रस् ) प्रसवे भ्वादिः सेट् आ.प
1833 प्रसँ॒ ( प्रस् ) विस्तारे भ्वादिः सेट् आ.प
1834 प्रा॒ ( प्रा ) पूरणे अदादिः अनिट् प.प
1835 प्री॒ङ् ( प्री ) प्रीतौ दिवादिः अनिट् आ.प
1836 प्री॒ञ् ( प्री ) कान्तौ क्र्यादिः अनिट् उ.प
1837 प्री॒ञ् ( प्री ) तर्पणे क्र्यादिः अनिट् उ.प
1838 प्रीञ् ( प्री ) तर्पणे चुरादिः सेट् उ.प
1839 प्रीञ् ( प्री ) तर्पणे चुरादिः सेट् प.प
1840 प्रु॒ङ् ( प्रु ) गतौ भ्वादिः अनिट् आ.प
1841 प्रुषुँ ( प्रुष् ) दाहे भ्वादिः सेट् प.प
1842 प्रुषँ ( प्रुष् ) पूरणे क्र्यादिः सेट् प.प
1843 प्रुषँ ( प्रुष् ) मोचने क्र्यादिः सेट् प.प
1844 प्रुषँ ( प्रुष् ) सेचने क्र्यादिः सेट् प.प
1845 प्रुषँ ( प्रुष् ) सेवने क्र्यादिः सेट् प.प
1846 प्रुषँ ( प्रुष् ) स्नेहने क्र्यादिः सेट् प.प
1847 प्रेषृँ॒(प्रेष्) गतौ भ्वादिः सेट् आ.प
1848 प्रेषृँ॒(प्रेष्) यत्ने भ्वादिः सेट् आ.प
1849 प्रोथृँ॑ ( प्रोथ् ) पर्याप्तौ भ्वादिः सेट् उ.प
1850 प्लिहँ॒ ( प्लिह् ) गतौ भ्वादिः सेट् आ.प
1851 प्ली॒ ( प्ली ) गतौ क्र्यादिः अनिट् प.प
1852 प्ली॒ ( प्ली ) श्लेषणे क्र्यादिः अनिट् प.प
1853 प्लु॒ङ् ( प्लु ) गतौ भ्वादिः अनिट् आ.प
1854 प्लुषुँ(प्लुष्) दाहे भ्वादिः सेट् प.प
1855 प्लुषँ ( प्लुष् ) दाहे दिवादिः सेट् प.प
1856 प्लुषँ ( प्लुष् ) दाहे दिवादिः सेट् प.प
1857 प्लुषँ ( प्लुष् ) पूरणे क्र्यादिः सेट् प.प
1858 प्लुषँ ( प्लुष् ) मोचने क्र्यादिः सेट् प.प
1859 प्लुषँ(प्लुष्) सेचने क्र्यादिः सेट् प.प
1860 प्लुषँ ( प्लुष् ) सेवने क्र्यादिः सेट् प.प
1861 प्लुषँ ( प्लुष् ) स्नेहने क्र्यादिः सेट् प.प
1862 प्लेबृँ॒(प्लेब्) गतौ भ्वादिः सेट् आ.प
1863 प्लेवृँ॒(प्लेव्) गतौ भ्वादिः सेट् आ.प
1864 प्लेवृँ॒(प्लेव्) सेवने भ्वादिः सेट् आ.प
1865 प्सा॒ ( प्सा ) भक्षणे अदादिः अनिट् प.प
1866 फक्कँ ( फक्क् ) नीचैर्गतौ भ्वादिः सेट् प.प
1867 फणँ(फण्) गतौ भ्वादिः सेट् प.प
1868 फलँ ( फल् ) निष्पत्तौ भ्वादिः सेट् प.प
1869 फुल्लँ ( फुल्ल् ) विकसने भ्वादिः सेट् प.प
1870 फेलृँ(फेल्) गतौ भ्वादिः सेट् प.प
1871 बदँ ( बद् ) स्थैर्ये भ्वादिः सेट् प.प
1872 ब॒धँ॒ ( बध् ) बन्धने भ्वादिः अनिट् आ.प
1873 बधँ॒ ( बध् ) बन्धने भ्वादिः सेट् आ.प
1874 बधँ॑ ( बध् ) संयमने चुरादिः सेट् उ.प
1875 बधँ ( बध् ) संयमने चुरादिः सेट् प.प
1876 ब॒न्धँ ( बन्ध् ) बन्धने क्र्यादिः अनिट् प.प
1877 बभ्रँ(बभ्र्) गतौ भ्वादिः सेट् प.प
1878 बर्बँ ( बर्ब् ) गतौ भ्वादिः सेट् प.प
1879 बर्हँ॒ ( बर्ह् ) दाने भ्वादिः सेट् आ.प
1880 बर्हँ॒ ( बर्ह् ) परिभाषणे भ्वादिः सेट् आ.प
1881 बर्हँ॒ ( बर्ह् ) प्राधान्ये भ्वादिः सेट् आ.प
1882 बर्हँ॒(बर्ह्) हिंसायाम् भ्वादिः सेट् आ.प
1883 बर्हँ ( बर्ह् ) भासार्थे चुरादिः सेट् प.प
1884 बर्हँ॑ ( बर्ह् ) हिंसायाम् चुरादिः सेट् उ.प
1885 बर्हँ ( बर्ह् ) हिंसायाम् चुरादिः सेट् प.प
1886 बलँ(बल्) धान्यावरोधे भ्वादिः सेट् प.प
1887 बलँ(बल्) प्राणने भ्वादिः सेट् प.प
1888 बलँ॑ ( बल् ) प्राणने चुरादिः सेट् उ.प
1889 बलँ ( बल् ) प्राणने चुरादिः सेट् प.प
1890 बलँ(बल्) भृतौ चुरादिः सेट् प.प
1891 बल्हँ॒ ( बल्ह् ) दाने भ्वादिः सेट् आ.प
1892 बल्हँ॒ ( बल्ह् ) परिभाषणे भ्वादिः सेट् आ.प
1893 बल्हँ॒ ( बल्ह् ) प्राधान्ये भ्वादिः सेट् आ.प
1894 बल्हँ॒(बल्ह्) हिंसायाम् भ्वादिः सेट् आ.प
1895 बल्हँ ( बल्ह् ) भासार्थे चुरादिः सेट् प.प
1896 बष्क(बष्क) दर्शने चुरादिः सेट् उ.प
1897 बसँ(बस्) उत्सर्गे दिवादिः सेट् प.प
1898 बस्तँ॑ ( बस्त् ) अर्दने चुरादिः सेट् उ.प
1899 बस्तँ ( बस्त् ) अर्दने चुरादिः सेट् प.प
1900 बहिँ॒(बह्) वृद्धौ भ्वादिः सेट् आ.प
1901 बहिँ(बह्) भासार्थे चुरादिः सेट् प.प
1902 बाधृँ॒ ( बाध् ) रोटने भ्वादिः सेट् आ.प
1903 बाधृँ॒ ( बाध् ) लोडने भ्वादिः सेट् आ.प
1904 बाहृँ॒ ( बाह् ) प्रयत्ने भ्वादिः सेट् आ.प
1905 बिटँ ( बिट् ) आक्रोशे भ्वादिः सेट् प.प
1906 बिडँ(बिड्) आक्रोशे भ्वादिः सेट् प.प
1907 बिदिँ ( बिद् ) अवयवे भ्वादिः सेट् प.प
1908 बिलँ ( बिल् ) भेदने तुदादिः सेट् प.प
1909 बिलँ॑ ( बिल् ) भेदने चुरादिः सेट् उ.प
1910 बिलँ ( बिल् ) भेदने चुरादिः सेट् प.प
1911 बिसँ(बिस्) प्रेरणे दिवादिः सेट् प.प
1912 बुक्कँ ( बुक्क् ) भषणे भ्वादिः सेट् प.प
1913 बुक्कँ(बुक्क्) भाषणे भ्वादिः सेट् प.प
1914 बुक्कँ॑ ( बुक्क् ) भाषणे चुरादिः सेट् उ.प
1915 बुक्कँ ( बुक्क् ) भाषणे चुरादिः सेट् प.प
1916 बुडँ(बुड्) संवरणे तुदादिः सेट् प.प
1917 बुधिँ॑र् ( बुध् ) बोधने भ्वादिः सेट् उ.प
1918 बु॒धँ ( बुध् ) अवगमने भ्वादिः अनिट् प.प
1919 बुधँ ( बुध् ) अवगमने भ्वादिः सेट् प.प
1920 बु॒धँ॒ ( बुध् ) अवगमने दिवादिः अनिट् आ.प
1921 बुलँ॑(बुल्) निमज्जने चुरादिः सेट् उ.प
1922 बुसँ ( बुस् ) उत्सर्गे दिवादिः सेट् प.प
1923 बुस्तँ॑ ( बुस्त् ) अनादरे चुरादिः सेट् उ.प
1924 बुस्तँ ( बुस्त् ) अनादरे चुरादिः सेट् प.प
1925 बुस्तँ॑ ( बुस्त् ) आदरे चुरादिः सेट् उ.प
1926 बुस्तँ ( बुस्त् ) आदरे चुरादिः सेट् प.प
1927 बृहिँ ( बृह् ) वृद्धौ भ्वादिः सेट् प.प
1928 बृहिँ ( बृह् ) शब्दे भ्वादिः सेट् प.प
1929 बृहुँ(बृह्) उद्यमने तुदादिः सेट् प.प
1930 बृहँ ( बृह् ) वृद्धौ भ्वादिः सेट् प.प
1931 ब्रीसँ॑(ब्रीस्) हिंसायाम् चुरादिः सेट् उ.प
1932 ब्रू॒ञ्(ब्रू) व्यक्तायां_वाचि अदादिः अनिट् उ.प
1933 ब्रूसँ॑ ( ब्रूस् ) हिंसायाम् चुरादिः सेट् उ.प
1934 ब्रूसँ ( ब्रूस् ) हिंसायाम् चुरादिः सेट् प.प
1935 ब्ली॒(ब्ली) वरणे क्र्यादिः अनिट् प.प
1936 ब्लेष्क(ब्लेष्क) दर्शने चुरादिः सेट् प.प
1937 भक्षँ॑(भक्ष्) भक्षणे भ्वादिः सेट् उ.प
1938 भक्षँ॑ ( भक्ष् ) अदने चुरादिः सेट् उ.प
1939 भक्षँ ( भक्ष् ) अदने चुरादिः सेट् प.प
1940 भजिँ॑ ( भज् ) भाषार्थे चुरादिः सेट् उ.प
1941 भजिँ ( भज् ) भाषार्थे चुरादिः सेट् प.प
1942 भ॒जँ॑ ( भज् ) सेवायाम् भ्वादिः अनिट् उ.प
1943 भजँ॑ ( भज् ) विश्राणने चुरादिः सेट् उ.प
1944 भजँ ( भज् ) विश्राणने चुरादिः सेट् प.प
1945 भटँ ( भट् ) परिभाषणे भ्वादिः सेट् प.प
1946 भटँ ( भट् ) भृतौ भ्वादिः सेट् प.प
1947 भडिँ॒ ( भड् ) परिभाषणे भ्वादिः सेट् आ.प
1948 भडिँ॒(भड्) परिहासे भ्वादिः सेट् आ.प
1949 भडिँ॑ ( भड् ) कल्याणे चुरादिः सेट् उ.प
1950 भडिँ ( भड् ) कल्याणे चुरादिः सेट् प.प
1951 भणँ ( भण् ) शब्दे भ्वादिः सेट् प.प
1952 भदिँ॒(भद्) कल्याणे भ्वादिः सेट् आ.प
1953 भदिँ॒(भद्) सुखे भ्वादिः सेट् आ.प
1954 भ॒न्जोँ(भन्ज्) आमर्दने रुधादिः अनिट् प.प
1955 भर्त्सँ॑ ( भर्त्स् ) सन्तर्जने चुरादिः सेट् उ.प
1956 भर्त्सँ ( भर्त्स् ) सन्तर्जने चुरादिः सेट् प.प
1957 भर्बँ(भर्ब्) गतौ भ्वादिः सेट् प.प
1958 भर्वँ ( भर्व् ) हिंसायाम् भ्वादिः सेट् प.प
1959 भलँ॒ ( भल् ) दाने भ्वादिः सेट् आ.प
1960 भलँ॒ ( भल् ) परिभाषणे भ्वादिः सेट् आ.प
1961 भलँ॒ ( भल् ) हिंसायाम् भ्वादिः सेट् आ.प
1962 भलँ॑ ( भल् ) आभण्डने चुरादिः सेट् उ.प
1963 भलँ ( भल् ) आभण्डने चुरादिः सेट् प.प
1964 भल्लँ॒ ( भल्ल् ) दाने भ्वादिः सेट् आ.प
1965 भल्लँ॒ ( भल्ल् ) परिभाषणे भ्वादिः सेट् आ.प
1966 भल्लँ॒ ( भल्ल् ) हिंसायाम् भ्वादिः सेट् आ.प
1967 भषँ ( भष् ) भर्त्सने भ्वादिः सेट् प.प
1968 भ॒सँ॒ ( भस् ) दीप्तौ जुहोत्यादिः अनिट् आ.प
1969 भ॒सँ ( भस् ) दीप्तौ जुहोत्यादिः अनिट् प.प
1970 भसँ ( भस् ) दीप्तौ जुहोत्यादिः सेट् प.प
1971 भ॒सँ॒ ( भस् ) भर्त्सने जुहोत्यादिः अनिट् आ.प
1972 भ॒सँ ( भस् ) भर्त्सने जुहोत्यादिः अनिट् प.प
1973 भसँ ( भस् ) भर्त्सने जुहोत्यादिः सेट् प.प
1974 भा॒ ( भा ) दीप्तौ अदादिः अनिट् प.प
1975 भाज ( भाज ) पृथक्कर्मणि चुरादिः सेट् उ.प
1976 भाज ( भाज ) पृथक्कर्मणि चुरादिः सेट् प.प
1977 भाम(भाम) क्रोधे चुरादिः सेट् उ.प
1978 भाम(भाम) क्रोधे चुरादिः सेट् प.प
1979 भामँ॒ ( भाम् ) क्रोधे भ्वादिः सेट् आ.प
1980 भाषँ॒(भाष्) व्यक्तायां_वाचि भ्वादिः सेट् आ.प
1981 भासृँ॒ ( भास् ) दीप्तौ भ्वादिः सेट् आ.प
1982 भिक्षँ॒(भिक्ष्) अलाभे भ्वादिः सेट् आ.प
1983 भिक्षँ॒(भिक्ष्) भिक्षायाम् भ्वादिः सेट् आ.प
1984 भिक्षँ॒(भिक्ष्) याच्ञायाम् भ्वादिः सेट् आ.प
1985 भिक्षँ॒(भिक्ष्) लाभे भ्वादिः सेट् आ.प
1986 भि॒दिँ॑र् ( भिद् ) विदारणे रुधादिः अनिट् उ.प
1987 भुजिँ(भुज्) भाषार्थे चुरादिः सेट् प.प
1988 भु॒जोँ(भुज्) कौटिल्ये तुदादिः अनिट् प.प
1989 भु॒जँ ( भुज् ) अभ्यवहारे रुधादिः अनिट् प.प
1990 भु॒जँ ( भुज् ) पालने रुधादिः अनिट् प.प
1991 भुवोँ॑(भुव्) अवकल्कने चुरादिः सेट् उ.प
1992 भुवोँ(भुव्) अवकल्कने चुरादिः सेट् प.प
1993 भू ( भू ) सत्तायाम् भ्वादिः सेट् प.प
1994 भू ( भू ) प्राप्तौ चुरादिः सेट् उ.प
1995 भू ( भू ) प्राप्तौ चुरादिः सेट् प.प
1996 भूषँ ( भूष् ) अलङ्कारे भ्वादिः सेट् प.प
1997 भूषँ॑ ( भूष् ) अलङ्कारे चुरादिः सेट् उ.प
1998 भूषँ ( भूष् ) अलङ्कारे चुरादिः सेट् प.प
1999 भृजीँ॒ ( भृज् ) भर्जने भ्वादिः सेट् आ.प
2000 भृ॒ञ् ( भृ ) भरणे भ्वादिः अनिट् उ.प
2001 भृशिँ॑ ( भृश् ) भाषार्थे चुरादिः सेट् उ.प
2002 भृशुँ ( भृश् ) अधःपतने दिवादिः सेट् प.प
2003 भृषुँ(भृष्) सङ्घाते भ्वादिः सेट् प.प
2004 भृषुँ(भृष्) हिंसायाम् भ्वादिः सेट् प.प
2005 भॄ(भॄ) भरणे क्र्यादिः सेट् प.प
2006 भॄ(भॄ) भर्जने क्र्यादिः सेट् प.प
2007 भॄ(भॄ) भर्त्सने क्र्यादिः सेट् प.प
2008 भेषृँ॑ ( भेष् ) भये भ्वादिः सेट् उ.प
2009 भ्यसँ॒ ( भ्यस् ) भये भ्वादिः सेट् आ.प
2010 भ्रक्षँ॑ ( भ्रक्ष् ) अदने भ्वादिः सेट् उ.प
2011 भ्रणँ ( भ्रण् ) शब्दे भ्वादिः सेट् प.प
2012 भ्रन्शुँ॒(भ्रन्श्) अधःपतने भ्वादिः सेट् आ.प
2013 भ्रन्शुँ॒(भ्रन्श्) अवस्रंसने भ्वादिः सेट् आ.प
2014 भ्रन्शुँ(भ्रन्श्) अधःपतने दिवादिः सेट् प.प
2015 भ्रन्सुँ॒(भ्रन्स्) अवस्रंसने भ्वादिः सेट् आ.प
2016 भ्रमुँ ( भ्रम् ) चलने भ्वादिः सेट् प.प
2017 भ्रमुँ ( भ्रम् ) अनवस्थाने दिवादिः सेट् प.प
2018 भ्र॒स्जँ॑ ( भ्रस्ज् ) पाके तुदादिः अनिट् उ.प
2019 भ्राजृँ॒ ( भ्राज् ) दीप्तौ भ्वादिः सेट् आ.प
2020 भ्री॒(भ्री) भये क्र्यादिः अनिट् प.प
2021 भ्री॒(भ्री) भरणे क्र्यादिः अनिट् प.प
2022 भ्रुडँ(भ्रुड्) संवरणे तुदादिः सेट् प.प
2023 भ्रूणँ॑ ( भ्रूण् ) आशायाम् चुरादिः सेट् उ.प
2024 भ्रूणँ(भ्रूण्) आशंसायाम् चुरादिः सेट् प.प
2025 भ्रेजृँ॒(भ्रेज्) दीप्तौ भ्वादिः सेट् आ.प
2026 भ्रेषृँ॑ ( भ्रेष् ) गतौ भ्वादिः सेट् उ.प
2027 भ्रेषृँ॑ ( भ्रेष् ) चलने भ्वादिः सेट् उ.प
2028 भ्रेषृँ॑ ( भ्रेष् ) भये भ्वादिः सेट् उ.प
2029 भ्लक्षँ॑(भ्लक्ष्) भक्षणे भ्वादिः सेट् उ.प
2030 भ्लेषृँ॑(भ्लेष्) चलने भ्वादिः सेट् उ.प
2031 मकिँ॒ ( मक् ) मण्डने भ्वादिः सेट् आ.प
2032 मक्षँ(मक्ष्) रोषे भ्वादिः सेट् प.प
2033 मखिँ ( मख् ) गतौ भ्वादिः सेट् प.प
2034 मखँ ( मख् ) गतौ भ्वादिः सेट् प.प
2035 मगिँ(मग्) गतौ भ्वादिः सेट् प.प
2036 मघिँ॒ ( मघ् ) कैतवे भ्वादिः सेट् आ.प
2037 मघिँ॒ ( मघ् ) गत्याक्षेपे भ्वादिः सेट् आ.प
2038 मघिँ ( मघ् ) मण्डने भ्वादिः सेट् प.प
2039 मचिँ॒ ( मच् ) उच्छ्राये भ्वादिः सेट् आ.प
2040 मचिँ॒ ( मच् ) धारणे भ्वादिः सेट् आ.प
2041 मचिँ॒ ( मच् ) पूजने भ्वादिः सेट् आ.प
2042 मचँ॒(मच्) कल्कने भ्वादिः सेट् आ.प
2043 मजँ(मज्) शब्दे भ्वादिः सेट् प.प
2044 मठिँ॒(मठ्) शोके भ्वादिः सेट् आ.प
2045 मठँ ( मठ् ) निवासे भ्वादिः सेट् प.प
2046 मठँ ( मठ् ) मदे भ्वादिः सेट् प.प
2047 मडिँ ( मड् ) भूषायाम् भ्वादिः सेट् प.प
2048 मडिँ॒ ( मड् ) विभाजने भ्वादिः सेट् आ.प
2049 मडिँ॒ ( मड् ) वेष्टने भ्वादिः सेट् आ.प
2050 मडिँ॑(मड्) भूषायाम् चुरादिः सेट् उ.प
2051 मडिँ(मड्) भूषायाम् चुरादिः सेट् प.प
2052 मडिँ॑(मड्) हर्षे चुरादिः सेट् उ.प
2053 मडिँ(मड्) हर्षे चुरादिः सेट् प.प
2054 मणँ ( मण् ) शब्दे भ्वादिः सेट् प.प
2055 मत्रिँ॑ ( मत्र् ) गुप्तभाषणे चुरादिः सेट् उ.प
2056 मत्रिँ ( मत्र् ) गुप्तभाषणे चुरादिः सेट् प.प
2057 मथिँ(मथ्) सङ्क्लेशने भ्वादिः सेट् प.प
2058 मथिँ(मथ्) हिंसायाम् भ्वादिः सेट् प.प
2059 मथेँ ( मथ् ) विलोडने भ्वादिः सेट् प.प
2060 मदिँ॒ ( मद् ) कान्तौ भ्वादिः सेट् आ.प
2061 मदिँ॒ ( मद् ) गतौ भ्वादिः सेट् आ.प
2062 मदिँ॒ ( मद् ) मदे भ्वादिः सेट् आ.प
2063 मदिँ॒(मद्) मोदने भ्वादिः सेट् आ.प
2064 मदिँ॒ ( मद् ) स्तुतौ भ्वादिः सेट् आ.प
2065 मदिँ॒ ( मद् ) स्वप्ने भ्वादिः सेट् आ.प
2066 मदीँ ( मद् ) हर्षे दिवादिः सेट् प.प
2067 मदँ॑ ( मद् ) तृप्तियोगे चुरादिः सेट् उ.प
2068 मदँ ( मद् ) तृप्तियोगे चुरादिः सेट् प.प
2069 मदँ॑(मद्) तृप्तिशोधने चुरादिः सेट् उ.प
2070 मनुँ॒ ( मन् ) अवबोधने तनादिः सेट् आ.प
2071 मनुँ॒(मन्) बोधने तनादिः सेट् आ.प
2072 म॒नँ॒(मन्) ज्ञाने दिवादिः अनिट् आ.प
2073 मनँ॑ ( मन् ) स्तम्भे चुरादिः सेट् उ.प
2074 मनँ ( मन् ) स्तम्भे चुरादिः सेट् प.प
2075 मन्थँ(मन्थ्) विलोडने भ्वादिः सेट् प.प
2076 मन्थँ(मन्थ्) सङ्क्लेशने भ्वादिः सेट् प.प
2077 मन्थँ(मन्थ्) हिंसायाम् भ्वादिः सेट् प.प
2078 मन्थँ ( मन्थ् ) विलोडने क्र्यादिः सेट् प.प
2079 मभ्रँ ( मभ्र् ) गतौ भ्वादिः सेट् प.प
2080 मयँ॒ ( मय् ) गतौ भ्वादिः सेट् आ.प
2081 मर्चँ॑ ( मर्च् ) शब्दे चुरादिः सेट् उ.प
2082 मर्बँ ( मर्ब् ) गतौ भ्वादिः सेट् प.प
2083 मर्वँ ( मर्व् ) पूरणे भ्वादिः सेट् प.प
2084 मर्वँ(मर्व्) पूर्तौ भ्वादिः सेट् प.प
2085 मलँ॒ ( मल् ) धारणे भ्वादिः सेट् आ.प
2086 मल्लँ॒ ( मल्ल् ) धारणे भ्वादिः सेट् आ.प
2087 मवँ ( मव् ) बन्धने भ्वादिः सेट् प.प
2088 मव्यँ ( मव्य् ) बन्धने भ्वादिः सेट् प.प
2089 मशँ(मश्) रोषकृते भ्वादिः सेट् प.प
2090 मशँ(मश्) शब्दे भ्वादिः सेट् प.प
2091 मशँ(मश्) समाधौ भ्वादिः सेट् प.प
2092 मषँ ( मष् ) हिंसायाम् भ्वादिः सेट् प.प
2093 मसीँ ( मस् ) परिणामे दिवादिः सेट् प.प
2094 मसीँ(मस्) परिमाणे दिवादिः सेट् प.प
2095 मसीँ(मस्) प्रमाणे दिवादिः सेट् प.प
2096 मस्कँ॒ ( मस्क् ) गतौ भ्वादिः सेट् आ.प
2097 मह(मह) पूजायाम् चुरादिः सेट् उ.प
2098 मह(मह) पूजायाम् चुरादिः सेट् प.प
2099 महिँ॒(मह्) वृद्धौ भ्वादिः सेट् आ.प
2100 महिँ॑(मह्) भाषार्थे चुरादिः सेट् उ.प
2101 महिँ(मह्) भासार्थे चुरादिः सेट् प.प
2102 महँ ( मह् ) पूजायाम् भ्वादिः सेट् प.प
2103 मा॒ ( मा ) माने अदादिः अनिट् प.प
2104 माक्षिँ(माक्ष्) काङ्क्षायाम् भ्वादिः सेट् प.प
2105 मा॒ङ्(मा) माने जुहोत्यादिः अनिट् आ.प
2106 मा॒ङ्(मा) शब्दे जुहोत्यादिः अनिट् आ.प
2107 मा॒ङ् ( मा ) माने दिवादिः अनिट् आ.प
2108 मा॒नँ॒ ( मान् ) पूजायाम् भ्वादिः अनिट् आ.प
2109 मानँ॒ ( मान् ) पूजायाम् भ्वादिः सेट् आ.प
2110 मानँ॑ ( मान् ) पूजायाम् चुरादिः सेट् उ.प
2111 मानँ ( मान् ) पूजायाम् चुरादिः सेट् प.प
2112 मार्गँ॑ ( मार्ग् ) अन्वेषणे चुरादिः सेट् उ.प
2113 मार्गँ ( मार्ग् ) अन्वेषणे चुरादिः सेट् प.प
2114 मार्जँ॑ ( मार्ज् ) शब्दे चुरादिः सेट् उ.प
2115 मार्जँ ( मार्ज् ) शब्दे चुरादिः सेट् प.प
2116 माहृँ॑ ( माह् ) माने भ्वादिः सेट् उ.प
2117 माहँ॒(माह्) माने भ्वादिः सेट् आ.प
2118 माहँ॑(माह्) माने भ्वादिः सेट् उ.प
2119 मिछँ(मिछ्) उत्क्लेशे तुदादिः सेट् प.प
2120 मिजिँ॑ ( मिज् ) भाषार्थे चुरादिः सेट् उ.प
2121 मिजिँ ( मिज् ) भाषार्थे चुरादिः सेट् प.प
2122 मिथृँ॑(मिथ्) मेधायाम् भ्वादिः सेट् उ.प
2123 मिथृँ॑(मिथ्) हिंसायाम् भ्वादिः सेट् उ.प
2124 मिदिँ॑ ( मिद् ) स्नेहने चुरादिः सेट् उ.प
2125 मिदिँ ( मिद् ) स्नेहने चुरादिः सेट् प.प
2126 मिदृँ॑ ( मिद् ) मेधायाम् भ्वादिः सेट् उ.प
2127 मिदृँ॑ ( मिद् ) हिंसायाम् भ्वादिः सेट् उ.प
2128 मिलँ ( मिल् ) श्लेषणे तुदादिः सेट् प.प
2129 मिलँ॑ ( मिल् ) सङ्गमे तुदादिः सेट् उ.प
2130 मिविँ(मिव्) सेचने भ्वादिः सेट् प.प
2131 मिविँ(मिव्) सेवने भ्वादिः सेट् प.प
2132 मिविँ(मिव्) स्रंसने भ्वादिः सेट् प.प
2133 मिशँ ( मिश् ) रोषकृते भ्वादिः सेट् प.प
2134 मिशँ(मिश्) शब्दे भ्वादिः सेट् प.प
2135 मिशँ ( मिश् ) समाधौ भ्वादिः सेट् प.प
2136 मिश्र ( मिश्र ) सम्पर्के चुरादिः सेट् उ.प
2137 मिश्र ( मिश्र ) सम्पर्के चुरादिः सेट् प.प
2138 मिश्र(मिश्र) सम्पर्चने चुरादिः सेट् प.प
2139 मिषुँ ( मिष् ) सेचने भ्वादिः सेट् प.प
2140 मिषुँ(मिष्) सेवने भ्वादिः सेट् प.प
2141 मिषँ ( मिष् ) स्पर्धायाम् तुदादिः सेट् प.प
2142 मि॒हँ ( मिह् ) सेचने भ्वादिः अनिट् प.प
2143 मी ( मी ) गतौ चुरादिः सेट् उ.प
2144 मी ( मी ) गतौ चुरादिः सेट् प.प
2145 मी(मी) मनने चुरादिः सेट् प.प
2146 मी॒ङ् ( मी ) हिंसायाम् दिवादिः अनिट् आ.प
2147 मी॒ञ्(मी) हिंसायाम् क्र्यादिः अनिट् उ.प
2148 मीमृँ(मीम्) गतौ भ्वादिः सेट् प.प
2149 मीमृँ(मीम्) शब्दे भ्वादिः सेट् प.प
2150 मीलँ ( मील् ) निमेषणे भ्वादिः सेट् प.प
2151 मीवँ ( मीव् ) स्थौल्ये भ्वादिः सेट् प.प
2152 मुचिँ॒ ( मुच् ) कल्कने भ्वादिः सेट् आ.प
2153 मु॒चॢँ॑(मुच्) मोक्षणे तुदादिः अनिट् उ.प
2154 मुचँ॑(मुच्) प्रमोचने चुरादिः सेट् उ.प
2155 मुचँ(मुच्) प्रमोचने चुरादिः सेट् प.प
2156 मुचँ॑ ( मुच् ) मोदने चुरादिः सेट् उ.प
2157 मुजिँ ( मुज् ) शब्दे भ्वादिः सेट् प.प
2158 मुजँ ( मुज् ) शब्दे भ्वादिः सेट् प.प
2159 मुटँ ( मुट् ) प्रमर्दने भ्वादिः सेट् प.प
2160 मुटँ ( मुट् ) आक्षेपे तुदादिः सेट् प.प
2161 मुटँ ( मुट् ) प्रमर्दने तुदादिः सेट् प.प
2162 मुटँ॑ ( मुट् ) सञ्चूर्णने चुरादिः सेट् उ.प
2163 मुटँ ( मुट् ) सञ्चूर्णने चुरादिः सेट् प.प
2164 मुठिँ॒ ( मुठ् ) पलायने भ्वादिः सेट् आ.प
2165 मुठिँ॒(मुठ्) पालने भ्वादिः सेट् आ.प
2166 मुडिँ ( मुड् ) खण्डने भ्वादिः सेट् प.प
2167 मुडिँ ( मुड् ) प्रमर्दने भ्वादिः सेट् प.प
2168 मुडिँ॒(मुड्) मज्जने भ्वादिः सेट् आ.प
2169 मुडिँ॒ ( मुड् ) मार्जने भ्वादिः सेट् आ.प
2170 मुणँ ( मुण् ) प्रतिज्ञाने तुदादिः सेट् प.प
2171 मुदँ॒ ( मुद् ) हर्षे भ्वादिः सेट् आ.प
2172 मुदँ॑ ( मुद् ) संसर्गे चुरादिः सेट् उ.प
2173 मुदँ ( मुद् ) संसर्गे चुरादिः सेट् प.प
2174 मुरँ ( मुर् ) संवेष्टने तुदादिः सेट् प.प
2175 मुर्छाँ(मुर्छ्) मोहने भ्वादिः सेट् प.प
2176 मुर्छाँ(मुर्छ्) समुच्छ्राये भ्वादिः सेट् प.प
2177 मुर्वीँ ( मुर्व् ) बन्धने भ्वादिः सेट् प.प
2178 मुषँ(मुष्) हिंसायाम् भ्वादिः सेट् प.प
2179 मुषँ ( मुष् ) स्तेये क्र्यादिः सेट् प.प
2180 मुसँ ( मुस् ) खण्डने दिवादिः सेट् प.प
2181 मुस्तँ॑ ( मुस्त् ) सङ्घाते चुरादिः सेट् उ.प
2182 मु॒हँ(मुह्) वैचित्ये दिवादिः अनिट् प.प
2183 मूङ् ( मू ) बन्धने भ्वादिः सेट् आ.प
2184 मूत्र ( मूत्र ) प्रस्रवणे चुरादिः सेट् उ.प
2185 मूत्र ( मूत्र ) प्रस्रवणे चुरादिः सेट् प.प
2186 मूलँ ( मूल् ) प्रतिष्ठायाम् भ्वादिः सेट् प.प
2187 मूलँ॑ ( मूल् ) रोहणे चुरादिः सेट् उ.प
2188 मूलँ ( मूल् ) रोहणे चुरादिः सेट् प.प
2189 मूषँ ( मूष् ) स्तेये भ्वादिः सेट् प.प
2190 मृक्षँ ( मृक्ष् ) सङ्घाते भ्वादिः सेट् प.प
2191 मृग ( मृग ) अन्वेषणे चुरादिः सेट् उ.प
2192 मृग ( मृग ) अन्वेषणे चुरादिः सेट् प.प
2193 मृ॒ङ् ( मृ ) प्राणत्यागे तुदादिः अनिट् आ.प
2194 मृजूँ(मृज्) शुद्धौ अदादिः सेट् प.प
2195 मृजूँ॑(मृज्) अलङ्कारे चुरादिः सेट् उ.प
2196 मृजूँ(मृज्) अलङ्कारे चुरादिः सेट् प.प
2197 मृजूँ॑(मृज्) शौचे चुरादिः सेट् उ.प
2198 मृजूँ(मृज्) शौचे चुरादिः सेट् प.प
2199 मृजूँष् ( मृज् ) शुद्धौ अदादिः सेट् प.प
2200 मृजूँष् ( मृज् ) अलङ्कारे चुरादिः सेट् प.प
2201 मृजूँष् ( मृज् ) शौचे चुरादिः सेट् प.प
2202 मृडँ(मृड्) सुखे तुदादिः सेट् प.प
2203 मृडँ ( मृड् ) क्षोदे क्र्यादिः सेट् प.प
2204 मृडँ(मृड्) सुखे क्र्यादिः सेट् प.प
2205 मृणँ ( मृण् ) हिंसायाम् तुदादिः सेट् प.प
2206 मृदँ ( मृद् ) क्षोदे क्र्यादिः सेट् प.प
2207 मृधुँ॑(मृध्) उन्दे भ्वादिः सेट् उ.प
2208 मृधृँ॑(मृध्) उन्दे भ्वादिः सेट् उ.प
2209 मृ॒शँ ( मृश् ) आमर्शने तुदादिः अनिट् प.प
2210 मृषुँ(मृष्) सहने भ्वादिः सेट् प.प
2211 मृषुँ(मृष्) सेचने भ्वादिः सेट् प.प
2212 मृषँ॑ ( मृष् ) तितिक्षायाम् दिवादिः सेट् उ.प
2213 मृषँ॑ ( मृष् ) तितिक्षायाम् चुरादिः सेट् उ.प
2214 मृषँ ( मृष् ) तितिक्षायाम् चुरादिः सेट् प.प
2215 मॄ ( मॄ ) हिंसायाम् क्र्यादिः सेट् प.प
2216 मे॒ङ् ( मे ) प्रणिदाने भ्वादिः अनिट् आ.प
2217 मेटृँ(मेट्) उन्मादे भ्वादिः सेट् प.प
2218 मेथृँ॑(मेथ्) मेधायाम् भ्वादिः सेट् उ.प
2219 मेथृँ॑(मेथ्) हिंसायाम् भ्वादिः सेट् उ.प
2220 मेदृँ॑ ( मेद् ) मेधायाम् भ्वादिः सेट् उ.प
2221 मेदृँ॑ ( मेद् ) हिंसायाम् भ्वादिः सेट् उ.प
2222 मेधृँ॑(मेध्) मेधायाम् भ्वादिः सेट् उ.प
2223 मेधृँ॑(मेध्) सङ्गमे भ्वादिः सेट् उ.प
2224 मेधृँ॑(मेध्) हिंसायाम् भ्वादिः सेट् उ.प
2225 मेपृँ॒ ( मेप् ) गतौ भ्वादिः सेट् आ.प
2226 मेवृँ॒ ( मेव् ) सेचने भ्वादिः सेट् आ.प
2227 मेवृँ॒ ( मेव् ) सेवने भ्वादिः सेट् आ.प
2228 मोक्षँ॑(मोक्ष्) असने चुरादिः सेट् उ.प
2229 मोक्षँ(मोक्ष्) असने चुरादिः सेट् प.प
2230 म्ना॒ ( म्ना ) अभ्यासे भ्वादिः अनिट् प.प
2231 म्रक्षँ ( म्रक्ष् ) सङ्घाते भ्वादिः सेट् प.प
2232 म्रक्षँ(म्रक्ष्) म्रक्षणे चुरादिः सेट् प.प
2233 म्रक्षँ॑(म्रक्ष्) म्लेच्छने चुरादिः सेट् उ.प
2234 म्रदँ॒ ( म्रद् ) मर्दने भ्वादिः सेट् आ.प
2235 म्रुचुँ ( म्रुच् ) गतौ भ्वादिः सेट् प.प
2236 म्रुन्चुँ(म्रुन्च्) गतौ भ्वादिः सेट् प.प
2237 म्रेटृँ(म्रेट्) उन्मादे भ्वादिः सेट् प.प
2238 म्लुचुँ ( म्लुच् ) गतौ भ्वादिः सेट् प.प
2239 म्लुन्चुँ(म्लुन्च्) गतौ भ्वादिः सेट् प.प
2240 म्लेछँ(म्लेछ्) अव्यक्तायां_वाचि भ्वादिः सेट् प.प
2241 म्लेछँ(म्लेछ्) अव्यक्ते_शब्दे भ्वादिः सेट् प.प
2242 म्लेछँ॑(म्लेछ्) अव्यक्तायां_वाचि चुरादिः सेट् उ.प
2243 म्लेछँ(म्लेछ्) अव्यक्तायां_वाचि चुरादिः सेट् प.प
2244 म्लेटृँ ( म्लेट् ) उन्मादे भ्वादिः सेट् प.प
2245 म्लेडृँ(म्लेड्) उन्मादे भ्वादिः सेट् प.प
2246 म्लेवृँ॒ ( म्लेव् ) सेचने भ्वादिः सेट् आ.प
2247 म्लेवृँ॒ ( म्लेव् ) सेवने भ्वादिः सेट् आ.प
2248 म्लै॒ ( म्लै ) गात्रविनामे भ्वादिः अनिट् प.प
2249 म्लै॒ ( म्लै ) हर्षक्षये भ्वादिः अनिट् प.प
2250 यक्षँ॑ ( यक्ष् ) पूजायाम् चुरादिः सेट् उ.प
2251 यक्षँ ( यक्ष् ) पूजायाम् चुरादिः सेट् प.प
2252 य॒जँ॑ ( यज् ) दाने भ्वादिः अनिट् उ.प
2253 य॒जँ॑ ( यज् ) देवपूजायाम् भ्वादिः अनिट् उ.प
2254 य॒जँ॑ ( यज् ) सङ्गतिकरणे भ्वादिः अनिट् उ.प
2255 यतीँ॒ ( यत् ) प्रयत्ने भ्वादिः सेट् आ.प
2256 यतँ॑ ( यत् ) उपस्कारे चुरादिः सेट् उ.प
2257 यतँ ( यत् ) उपस्कारे चुरादिः सेट् प.प
2258 यतँ॑ ( यत् ) निकारे चुरादिः सेट् उ.प
2259 यतँ ( यत् ) निकारे चुरादिः सेट् प.प
2260 यत्रिँ॑ ( यत्र् ) सङ्कोचने चुरादिः सेट् उ.प
2261 यत्रिँ ( यत्र् ) सङ्कोचने चुरादिः सेट् प.प
2262 य॒भँ ( यभ् ) विपरीतमैथुने भ्वादिः अनिट् प.प
2263 य॒मुँ(यम्) उपरमे भ्वादिः अनिट् प.प
2264 य॒मँ ( यम् ) उपरमे भ्वादिः अनिट् प.प
2265 यमँ॑ ( यम् ) परिवेषणे चुरादिः सेट् उ.प
2266 यमँ ( यम् ) परिवेषणे चुरादिः सेट् प.प
2267 ययँ॒(यय्) गतौ भ्वादिः सेट् आ.प
2268 यसुँ ( यस् ) प्रयत्ने दिवादिः सेट् प.प
2269 यसुँ(यस्) यत्ने दिवादिः सेट् प.प
2270 या॒ ( या ) प्रापणे अदादिः अनिट् प.प
2271 यु ( यु ) मिश्रणे अदादिः सेट् प.प
2272 यु ( यु ) जुगुप्सायाम् चुरादिः सेट् उ.प
2273 यु ( यु ) जुगुप्सायाम् चुरादिः सेट् प.प
2274 युगिँ ( युग् ) वर्जने भ्वादिः सेट् प.प
2275 युछँ(युछ्) प्रमादे भ्वादिः सेट् प.प
2276 यु॒जिँ॑र् ( युज् ) योगे रुधादिः अनिट् उ.प
2277 यु॒जँ॒ ( युज् ) समाधौ दिवादिः अनिट् आ.प
2278 युजँ ( युज् ) सम्पर्चने चुरादिः सेट् प.प
2279 युजँ॑ ( युज् ) संयमने चुरादिः सेट् उ.प
2280 युजँ ( युज् ) संयमने चुरादिः सेट् प.प
2281 यु॒ञ् ( यु ) बन्धने क्र्यादिः अनिट् उ.प
2282 यु॒ञ्(यु) ब्रन्धने क्र्यादिः अनिट् उ.प
2283 युतृँ॒ ( युत् ) भासने भ्वादिः सेट् आ.प
2284 यु॒धँ॒ ( युध् ) सम्प्रहारे दिवादिः अनिट् आ.प
2285 युपँ ( युप् ) विमोहने दिवादिः सेट् प.प
2286 यूषँ ( यूष् ) हिंसायाम् भ्वादिः सेट् प.प
2287 येषृँ॒ ( येष् ) प्रयत्ने भ्वादिः सेट् आ.प
2288 यौटृँ(यौट्) बन्धे भ्वादिः सेट् प.प
2289 यौटृँ ( यौट् ) सम्बन्धे भ्वादिः सेट् प.प
2290 रकँ॑ ( रक् ) आस्वादने चुरादिः सेट् उ.प
2291 रकँ ( रक् ) आस्वादने चुरादिः सेट् प.प
2292 रक्षँ ( रक्ष् ) पालने भ्वादिः सेट् प.प
2293 रखिँ ( रख् ) गतौ भ्वादिः सेट् प.प
2294 रखँ ( रख् ) गतौ भ्वादिः सेट् प.प
2295 रगिँ ( रग् ) गतौ भ्वादिः सेट् प.प
2296 रगेँ ( रग् ) शङ्कायाम् भ्वादिः सेट् प.प
2297 रगँ ( रग् ) आस्वादने चुरादिः सेट् प.प
2298 रघिँ॒ ( रघ् ) गतौ भ्वादिः सेट् आ.प
2299 रघिँ॑ ( रघ् ) भाषार्थे चुरादिः सेट् उ.प
2300 रघिँ ( रघ् ) भासार्थे चुरादिः सेट् प.प
2301 रच ( रच ) प्रतियत्ने चुरादिः सेट् उ.प
2302 रच ( रच ) प्रतियत्ने चुरादिः सेट् प.प
2303 रटँ ( रट् ) परिभाषणे भ्वादिः सेट् प.प
2304 रठँ ( रठ् ) परिभाषणे भ्वादिः सेट् प.प
2305 रणँ ( रण् ) गतौ भ्वादिः सेट् प.प
2306 रणँ ( रण् ) शब्दे भ्वादिः सेट् प.प
2307 रदँ ( रद् ) विलेखने भ्वादिः सेट् प.प
2308 र॒धँ(रध्) संराद्धौ दिवादिः अनिट् प.प
2309 र॒धँ ( रध् ) हिंसायाम् दिवादिः अनिट् प.प
2310 र॒न्जँ॑(रन्ज्) रागे भ्वादिः अनिट् उ.प
2311 र॒न्जँ॑(रन्ज्) रागे दिवादिः अनिट् उ.प
2312 रपँ(रप्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
2313 रफिँ ( रफ् ) गतौ भ्वादिः सेट् प.प
2314 रफँ ( रफ् ) गतौ भ्वादिः सेट् प.प
2315 रबिँ॒ ( रब् ) शब्दे भ्वादिः सेट् आ.प
2316 र॒भँ॒ ( रभ् ) राभस्ये भ्वादिः अनिट् आ.प
2317 र॒मुँ॒(रम्) क्रीडायाम् भ्वादिः अनिट् आ.प
2318 र॒मँ॒(रम्) क्रीडायाम् भ्वादिः अनिट् आ.प
2319 रमँ॒(रम्) क्रीडायाम् भ्वादिः सेट् आ.प
2320 रयँ॒ ( रय् ) गतौ भ्वादिः सेट् आ.प
2321 रर्फ(रर्फ) गतौ भ्वादिः सेट् प.प
2322 रविँ ( रव् ) गतौ भ्वादिः सेट् प.प
2323 रस(रस) आस्वादने चुरादिः सेट् उ.प
2324 रस(रस) आस्वादने चुरादिः सेट् प.प
2325 रस(रस) स्नेहने चुरादिः सेट् उ.प
2326 रस(रस) स्नेहने चुरादिः सेट् प.प
2327 रसँ ( रस् ) शब्दे भ्वादिः सेट् प.प
2328 रह(रह) त्यागे चुरादिः सेट् उ.प
2329 रह(रह) त्यागे चुरादिः सेट् प.प
2330 र॒हि(रहि) गतौ चुरादिः सेट् प.प
2331 रहिँ(रह्) गतौ भ्वादिः सेट् प.प
2332 रहिँ॑(रह्) भाषार्थे चुरादिः सेट् उ.प
2333 रहँ ( रह् ) त्यागे भ्वादिः सेट् प.प
2334 रहँ॑ ( रह् ) त्यागे चुरादिः सेट् उ.प
2335 रा॒ ( रा ) दाने अदादिः अनिट् प.प
2336 राखृँ ( राख् ) अलमर्थे भ्वादिः सेट् प.प
2337 राखृँ ( राख् ) शोषणे भ्वादिः सेट् प.प
2338 राघृँ॒ ( राघ् ) सामर्थ्ये भ्वादिः सेट् आ.प
2339 राजृँ॑ ( राज् ) दीप्तौ भ्वादिः सेट् उ.प
2340 रा॒धोँ(राध्) वृद्धौ दिवादिः अनिट् प.प
2341 रा॒धँ ( राध् ) संसिद्धौ स्वादिः अनिट् प.प
2342 रासृँ॒ ( रास् ) शब्दे भ्वादिः सेट् आ.प
2343 रि ( रि ) हिंसायाम् स्वादिः सेट् प.प
2344 रि॒ ( रि ) गतौ तुदादिः अनिट् प.प
2345 रिगिँ ( रिग् ) गतौ भ्वादिः सेट् प.प
2346 रि॒चिँ॑र् ( रिच् ) विरेचने रुधादिः अनिट् उ.प
2347 रिचँ॑ ( रिच् ) वियोजने चुरादिः सेट् उ.प
2348 रिचँ ( रिच् ) वियोजने चुरादिः सेट् प.प
2349 रिचँ॑ ( रिच् ) सम्पर्चने चुरादिः सेट् उ.प
2350 रिचँ ( रिच् ) सम्पर्चने चुरादिः सेट् प.प
2351 रिफँ ( रिफ् ) कत्थने तुदादिः सेट् प.प
2352 रिफँ ( रिफ् ) दाने तुदादिः सेट् प.प
2353 रिफँ(रिफ्) निन्दने तुदादिः सेट् प.प
2354 रिफँ ( रिफ् ) युद्धे तुदादिः सेट् प.प
2355 रिफँ ( रिफ् ) हिंसायाम् तुदादिः सेट् प.प
2356 रिविँ ( रिव् ) गतौ भ्वादिः सेट् प.प
2357 रि॒शँ ( रिश् ) हिंसायाम् तुदादिः अनिट् प.प
2358 रिषँ ( रिष् ) हिंसायाम् भ्वादिः सेट् प.प
2359 री॒ ( री ) गतौ क्र्यादिः अनिट् प.प
2360 री॒(री) रेषणे क्र्यादिः अनिट् प.प
2361 री॒ङ् ( री ) श्रवणे दिवादिः अनिट् आ.प
2362 री॒ङ्(री) स्रवणे दिवादिः अनिट् आ.प
2363 रु ( रु ) शब्दे अदादिः सेट् प.प
2364 रुक्ष(रुक्ष) पारुष्ये चुरादिः सेट् उ.प
2365 रुगिँ(रुग्) वर्जने भ्वादिः सेट् प.प
2366 रु॒ङ् ( रु ) गतौ भ्वादिः अनिट् आ.प
2367 रु॒ङ् ( रु ) रेषणे भ्वादिः अनिट् आ.प
2368 रुचँ॒ ( रुच् ) अभिप्रीतौ भ्वादिः सेट् आ.प
2369 रुचँ॒ ( रुच् ) दीप्तौ भ्वादिः सेट् आ.प
2370 रु॒जोँ ( रुज् ) भङ्गे तुदादिः अनिट् प.प
2371 रुजँ॑ ( रुज् ) हिंसायाम् चुरादिः सेट् उ.प
2372 रुजँ ( रुज् ) हिंसायाम् चुरादिः सेट् प.प
2373 रुटिँ ( रुट् ) स्तेये भ्वादिः सेट् प.प
2374 रुटँ॒ ( रुट् ) दीप्तौ भ्वादिः सेट् आ.प
2375 रुटँ॒ ( रुट् ) प्रतिघाते भ्वादिः सेट् आ.प
2376 रुटँ ( रुट् ) भासार्थे चुरादिः सेट् प.प
2377 रुटँ॑ ( रुट् ) रोषे चुरादिः सेट् उ.प
2378 रुठिँ ( रुठ् ) आलस्ये भ्वादिः सेट् प.प
2379 रुठिँ ( रुठ् ) गतिप्रतिघाते भ्वादिः सेट् प.प
2380 रुठिँ ( रुठ् ) गतौ भ्वादिः सेट् प.प
2381 रुठिँ(रुठ्) स्तेये भ्वादिः सेट् प.प
2382 रुठँ ( रुठ् ) उपघाते भ्वादिः सेट् प.प
2383 रुठँ॒ ( रुठ् ) प्रतिघाते भ्वादिः सेट् आ.प
2384 रुठँ॑(रुठ्) भाषार्थे चुरादिः सेट् उ.प
2385 रुदिँर् ( रुद् ) अश्रुविमोचने अदादिः सेट् प.प
2386 रु॒धिँ॑र् ( रुध् ) आवरणे रुधादिः अनिट् उ.प
2387 रुपँ ( रुप् ) विमोहने दिवादिः सेट् प.प
2388 रु॒शँ ( रुश् ) हिंसायाम् तुदादिः अनिट् प.प
2389 रुषँ ( रुष् ) हिंसायाम् भ्वादिः सेट् प.प
2390 रुषँ(रुष्) रोषे दिवादिः सेट् प.प
2391 रुषँ॑ ( रुष् ) रोषे चुरादिः सेट् उ.प
2392 रुषँ ( रुष् ) रोषे चुरादिः सेट् प.प
2393 रुसिँ॑(रुस्) भाषार्थे चुरादिः सेट् उ.प
2394 रु॒हँ ( रुह् ) अवगमने भ्वादिः अनिट् प.प
2395 रु॒हँ ( रुह् ) जन्मनिप्रादुर्भावे भ्वादिः अनिट् प.प
2396 रुहँ(रुह्) प्रादुर्भावे भ्वादिः सेट् प.प
2397 रु॒हँ(रुह्) बीजजन्मनि भ्वादिः अनिट् प.प
2398 रूक्ष ( रूक्ष ) पारुष्ये चुरादिः सेट् प.प
2399 रूप ( रूप ) रूपक्रियायाम् चुरादिः सेट् उ.प
2400 रूप ( रूप ) रूपक्रियायाम् चुरादिः सेट् प.प
2401 रेकृँ॒ ( रेक् ) शङ्कायाम् भ्वादिः सेट् आ.प
2402 रेटृँ॑ ( रेट् ) परिभाषणे भ्वादिः सेट् उ.प
2403 रेपृँ॒ ( रेप् ) गतौ भ्वादिः सेट् आ.प
2404 रेपृँ॒ ( रेप् ) शब्दे भ्वादिः सेट् आ.प
2405 रेबृँ॒(रेब्) गतौ भ्वादिः सेट् आ.प
2406 रेभृँ॒ ( रेभ् ) शब्दे भ्वादिः सेट् आ.प
2407 रेवृँ॒ ( रेव् ) गतौ भ्वादिः सेट् आ.प
2408 रेवृँ॒(रेव्) प्लवगतौ भ्वादिः सेट् आ.प
2409 रेवृँ॒ ( रेव् ) प्लुतिगतौ भ्वादिः सेट् आ.प
2410 रेषृँ॒(रेष्) अव्यक्ते_शब्दे भ्वादिः सेट् आ.प
2411 रै॒ ( रै ) शब्दे भ्वादिः अनिट् प.प
2412 रोडृँ(रोड्) उन्मादे भ्वादिः सेट् प.प
2413 रौडृँ ( रौड् ) अनादरे भ्वादिः सेट् प.प
2414 लकँ(लक्) आस्वादने चुरादिः सेट् प.प
2415 लक्षँ॑ ( लक्ष् ) अङ्कने चुरादिः सेट् उ.प
2416 लक्षँ ( लक्ष् ) अङ्कने चुरादिः सेट् प.प
2417 लक्षँ॑ ( लक्ष् ) आलोचने चुरादिः सेट् उ.प
2418 लक्षँ ( लक्ष् ) आलोचने चुरादिः सेट् प.प
2419 लक्षँ॑ ( लक्ष् ) दर्शने चुरादिः सेट् उ.प
2420 लक्षँ ( लक्ष् ) दर्शने चुरादिः सेट् प.प
2421 लखिँ ( लख् ) गतौ भ्वादिः सेट् प.प
2422 लखँ ( लख् ) गतौ भ्वादिः सेट् प.प
2423 लगिँ ( लग् ) गतौ भ्वादिः सेट् प.प
2424 लगेँ ( लग् ) सङ्गे भ्वादिः सेट् प.प
2425 लगँ॑ ( लग् ) आस्वादने चुरादिः सेट् उ.प
2426 लगँ ( लग् ) आस्वादने चुरादिः सेट् प.प
2427 लघिँ॒ ( लघ् ) गतौ भ्वादिः सेट् आ.प
2428 लघिँ॒ ( लघ् ) भोजननिवृत्तौ भ्वादिः सेट् आ.प
2429 लघिँ ( लघ् ) शोषणे भ्वादिः सेट् प.प
2430 लघिँ॑ ( लघ् ) भाषार्थे चुरादिः सेट् उ.प
2431 लघिँ ( लघ् ) भाषार्थे चुरादिः सेट् प.प
2432 लघिँ ( लघ् ) भासार्थे चुरादिः सेट् प.प
2433 लछँ ( लछ् ) लक्षणे भ्वादिः सेट् प.प
2434 लज(लज) प्रकाशने चुरादिः सेट् उ.प
2435 लज(लज) प्राणने चुरादिः सेट् प.प
2436 लजिँ ( लज् ) भर्जने भ्वादिः सेट् प.प
2437 लजिँ ( लज् ) भर्त्सने भ्वादिः सेट् प.प
2438 लजिँ ( लज् ) प्रकाशने चुरादिः सेट् प.प
2439 लजिँ॑ ( लज् ) भाषार्थे चुरादिः सेट् उ.प
2440 लजिँ ( लज् ) भासार्थे चुरादिः सेट् प.प
2441 लजँ ( लज् ) भर्जने भ्वादिः सेट् प.प
2442 लजँ ( लज् ) भर्त्सने भ्वादिः सेट् प.प
2443 लटँ ( लट् ) बाल्ये भ्वादिः सेट् प.प
2444 लटँ(लट्) भाषार्थे चुरादिः सेट् प.प
2445 लडँ(लड्) विकाशे भ्वादिः सेट् प.प
2446 लडँ ( लड् ) विलासे भ्वादिः सेट् प.प
2447 लडँ॑ ( लड् ) उपसेवायाम् चुरादिः सेट् उ.प
2448 लडँ ( लड् ) उपसेवायाम् चुरादिः सेट् प.प
2449 लपँ(लप्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
2450 लबिँ॒ ( लब् ) अवस्रंसने भ्वादिः सेट् आ.प
2451 लबिँ॒ ( लब् ) शब्दे भ्वादिः सेट् आ.प
2452 लबिँ॒ ( लब् ) शब्दे भ्वादिः सेट् आ.प
2453 लर्बँ ( लर्ब् ) गतौ भ्वादिः सेट् प.प
2454 ललँ॑ ( लल् ) ईप्सायाम् चुरादिः सेट् उ.प
2455 ललँ ( लल् ) ईप्सायाम् चुरादिः सेट् प.प
2456 लषँ॑ ( लष् ) कान्तौ भ्वादिः सेट् उ.प
2457 लषँ(लष्) शिल्पोपयोगे चुरादिः सेट् प.प
2458 लसँ ( लस् ) क्रीडने भ्वादिः सेट् प.प
2459 लसँ ( लस् ) श्लेषणे भ्वादिः सेट् प.प
2460 लसँ॑ ( लस् ) शिल्पयोगे चुरादिः सेट् उ.प
2461 लसँ ( लस् ) शिल्पयोगे चुरादिः सेट् प.प
2462 ला॒ ( ला ) आदाने अदादिः अनिट् प.प
2463 लाखृँ ( लाख् ) अलमर्थे भ्वादिः सेट् प.प
2464 लाखृँ ( लाख् ) शोषणे भ्वादिः सेट् प.प
2465 लाघृँ॒ ( लाघ् ) सामर्थ्ये भ्वादिः सेट् आ.प
2466 लाछिँ ( लाछ् ) लक्षणे भ्वादिः सेट् प.प
2467 लाजिँ ( लाज् ) भर्जने भ्वादिः सेट् प.प
2468 लाजिँ ( लाज् ) भर्त्सने भ्वादिः सेट् प.प
2469 लाजँ ( लाज् ) भर्जने भ्वादिः सेट् प.प
2470 लाजँ ( लाज् ) भर्त्सने भ्वादिः सेट् प.प
2471 लाभ ( लाभ ) प्रेरणे चुरादिः सेट् उ.प
2472 लाभ ( लाभ ) प्रेरणे चुरादिः सेट् प.प
2473 लिखँ ( लिख् ) अक्षरविन्यासे तुदादिः सेट् प.प
2474 लिगिँ ( लिग् ) गतौ भ्वादिः सेट् प.प
2475 लिगिँ॑ ( लिग् ) चित्रीकरणे चुरादिः सेट् उ.प
2476 लिगिँ ( लिग् ) चित्रीकरणे चुरादिः सेट् प.प
2477 लि॒पँ॑(लिप्) उपदाहे तुदादिः अनिट् उ.प
2478 लि॒पँ॑ ( लिप् ) उपदेहे तुदादिः अनिट् उ.प
2479 लि॒शँ॒ ( लिश् ) अल्पीभावे दिवादिः अनिट् आ.प
2480 लि॒शँ ( लिश् ) गतौ तुदादिः अनिट् प.प
2481 लि॒हँ॑ ( लिह् ) आस्वादने अदादिः अनिट् उ.प
2482 ली॒(ली) श्लेषणे क्र्यादिः अनिट् प.प
2483 ली ( ली ) द्रवीकरणे चुरादिः सेट् उ.प
2484 ली ( ली ) द्रवीकरणे चुरादिः सेट् प.प
2485 ली॒ङ् ( ली ) श्लेषणे दिवादिः अनिट् आ.प
2486 लुजिँ॑ ( लुज् ) निकेतने चुरादिः सेट् उ.प
2487 लुजिँ॑ ( लुज् ) बलादाने चुरादिः सेट् उ.प
2488 लुजिँ॑ ( लुज् ) भाषार्थे चुरादिः सेट् उ.प
2489 लुजिँ ( लुज् ) भाषार्थे चुरादिः सेट् प.प
2490 लुजिँ ( लुज् ) भासार्थे चुरादिः सेट् प.प
2491 लुजिँ॑ ( लुज् ) हिंसायाम् चुरादिः सेट् उ.प
2492 लुटिँ ( लुट् ) स्तेये भ्वादिः सेट् प.प
2493 लुटँ॒ ( लुट् ) प्रतिघाते भ्वादिः सेट् आ.प
2494 लुटँ(लुट्) विलोटने भ्वादिः सेट् प.प
2495 लुटँ ( लुट् ) विलोडने भ्वादिः सेट् प.प
2496 लुटँ(लुट्) विलोटने दिवादिः सेट् प.प
2497 लुटँ(लुट्) विलोडने दिवादिः सेट् प.प
2498 लुटँ ( लुट् ) संश्लेषणे तुदादिः सेट् प.प
2499 लुटँ॑ ( लुट् ) भाषार्थे चुरादिः सेट् उ.प
2500 लुटँ ( लुट् ) भाषार्थे चुरादिः सेट् प.प
2501 लुटँ ( लुट् ) भासार्थे चुरादिः सेट् प.प
2502 लुठिँ ( लुठ् ) आलस्ये भ्वादिः सेट् प.प
2503 लुठिँ ( लुठ् ) गतौ भ्वादिः सेट् प.प
2504 लुठिँ ( लुठ् ) स्तेये भ्वादिः सेट् प.प
2505 लुठँ ( लुठ् ) आलस्ये भ्वादिः सेट् प.प
2506 लुठँ ( लुठ् ) उपघाते भ्वादिः सेट् प.प
2507 लुठँ॒ ( लुठ् ) प्रतिघाते भ्वादिः सेट् आ.प
2508 लुठँ ( लुठ् ) प्रतिघाते भ्वादिः सेट् प.प
2509 लुठँ ( लुठ् ) संश्लेषणे तुदादिः सेट् प.प
2510 लुण्ठँ॑ ( लुण्ठ् ) स्तेये चुरादिः सेट् उ.प
2511 लुण्ठँ ( लुण्ठ् ) स्तेये चुरादिः सेट् प.प
2512 लुथिँ(लुथ्) सङ्क्लेशने भ्वादिः सेट् प.प
2513 लुथिँ ( लुथ् ) हिंसायाम् भ्वादिः सेट् प.प
2514 लुन्चँ(लुन्च्) अपनयने भ्वादिः सेट् प.प
2515 लु॒पॢँ॑(लुप्) छदने तुदादिः अनिट् उ.प
2516 लु॒पॢँ॑(लुप्) छेदने तुदादिः अनिट् उ.प
2517 लुपँ(लुप्) विमोहने दिवादिः सेट् प.प
2518 लुबिँ ( लुब् ) अर्दने भ्वादिः सेट् प.प
2519 लुबिँ॑(लुब्) अदर्शने चुरादिः सेट् उ.प
2520 लुबिँ॑(लुब्) अर्दने चुरादिः सेट् उ.प
2521 लुबिँ(लुब्) अर्दने चुरादिः सेट् प.प
2522 लुभँ ( लुभ् ) गार्द्ध्ये दिवादिः सेट् प.प
2523 लुभँ(लुभ्) गार्ध्ये दिवादिः सेट् प.प
2524 लुभँ ( लुभ् ) विमोहने तुदादिः सेट् प.प
2525 लूञ् ( लू ) छेदने क्र्यादिः सेट् उ.प
2526 लूषँ॑ ( लूष् ) हिंसायाम् चुरादिः सेट् उ.प
2527 लूषँ ( लूष् ) हिंसायाम् चुरादिः सेट् प.प
2528 लेपृँ॒ ( लेप् ) गतौ भ्वादिः सेट् आ.प
2529 लोकृँ॒ ( लोक् ) दर्शने भ्वादिः सेट् आ.प
2530 लोकृँ॑ ( लोक् ) भाषार्थे चुरादिः सेट् उ.प
2531 लोकृँ ( लोक् ) भाषार्थे चुरादिः सेट् प.प
2532 लोकृँ ( लोक् ) भासार्थे चुरादिः सेट् प.प
2533 लोचृँ॒ ( लोच् ) दर्शने भ्वादिः सेट् आ.प
2534 लोचृँ॑ ( लोच् ) भाषार्थे चुरादिः सेट् उ.प
2535 लोचृँ ( लोच् ) भाषार्थे चुरादिः सेट् प.प
2536 लोचृँ ( लोच् ) भासार्थे चुरादिः सेट् प.प
2537 लोडृँ(लोड्) उन्मादे भ्वादिः सेट् प.प
2538 लोष्टँ॒(लोष्ट्) सङ्घाते भ्वादिः सेट् आ.प
2539 लौडृँ(लौड्) उन्मादे भ्वादिः सेट् प.प
2540 ल्वी॒(ल्वी) गतौ क्र्यादिः अनिट् प.प
2541 वकिँ॒ ( वक् ) कौटिल्ये भ्वादिः सेट् आ.प
2542 वकिँ॒ ( वक् ) गतौ भ्वादिः सेट् आ.प
2543 वक्षँ ( वक्ष् ) रोषे भ्वादिः सेट् प.प
2544 वक्षँ ( वक्ष् ) सङ्घाते भ्वादिः सेट् प.प
2545 वखिँ ( वख् ) गतौ भ्वादिः सेट् प.प
2546 वखँ ( वख् ) गतौ भ्वादिः सेट् प.प
2547 वगिँ ( वग् ) गतौ भ्वादिः सेट् प.प
2548 वघिँ॒(वघ्) गत्याक्षेपे भ्वादिः सेट् आ.प
2549 व॒चँ(वच्) परिभाषणे अदादिः अनिट् प.प
2550 व॒चँ ( वच् ) भाषणे अदादिः अनिट् प.प
2551 वचँ॑(वच्) परिभाषणे चुरादिः सेट् उ.प
2552 वचँ ( वच् ) भाषणे चुरादिः सेट् प.प
2553 वजँ(वज्) गतौ भ्वादिः सेट् प.प
2554 वजँ॑ ( वज् ) गतौ चुरादिः सेट् उ.प
2555 वजँ॑(वज्) मार्गसंस्कारे चुरादिः सेट् उ.प
2556 वट(वट) ग्रन्थे चुरादिः सेट् उ.प
2557 वट(वट) ग्रन्थे चुरादिः सेट् प.प
2558 वट(वट) विभाजने चुरादिः सेट् उ.प
2559 वट(वट) विभाजने चुरादिः सेट् प.प
2560 वटिँ(वट्) विभाजने भ्वादिः सेट् प.प
2561 वटिँ॑ ( वट् ) विभाजने चुरादिः सेट् उ.प
2562 वटिँ ( वट् ) विभाजने चुरादिः सेट् प.प
2563 वटँ ( वट् ) परिभाषणे भ्वादिः सेट् प.प
2564 वटँ ( वट् ) वेष्टने भ्वादिः सेट् प.प
2565 वठिँ॒ ( वठ् ) एकचर्यायाम् भ्वादिः सेट् आ.प
2566 वठँ ( वठ् ) स्थौल्ये भ्वादिः सेट् प.प
2567 वडिँ॒ ( वड् ) विभाजने भ्वादिः सेट् आ.प
2568 वडिँ॒ ( वड् ) वेष्टने भ्वादिः सेट् आ.प
2569 वडिँ॑ ( वड् ) विभाजने चुरादिः सेट् उ.प
2570 वणँ ( वण् ) शब्दे भ्वादिः सेट् प.प
2571 वदिँ॒ ( वद् ) अभिवादने भ्वादिः सेट् आ.प
2572 वदिँ॒ ( वद् ) स्तुतौ भ्वादिः सेट् आ.प
2573 वदँ(वद्) व्यक्तायां_वाचि भ्वादिः सेट् प.प
2574 वदँ ( वद् ) सन्देशने चुरादिः सेट् प.प
2575 वदँ॑(वद्) सन्देशवचने चुरादिः सेट् उ.प
2576 वनुँ(वन्) अनेकार्थत्वे भ्वादिः सेट् प.प
2577 वनुँ॒ ( वन् ) याचने तनादिः सेट् आ.प
2578 वनँ(वन्) भक्तौ भ्वादिः सेट् प.प
2579 वनँ(वन्) शब्दे भ्वादिः सेट् प.प
2580 वनँ(वन्) सम्भक्तौ भ्वादिः सेट् प.प
2581 वन्चुँ(वन्च्) गतौ भ्वादिः सेट् प.प
2582 वन्चुँ॑(वन्च्) प्रलम्भने चुरादिः सेट् उ.प
2583 वन्चुँ(वन्च्) प्रलम्भने चुरादिः सेट् प.प
2584 वभ्रँ ( वभ्र् ) गतौ भ्वादिः सेट् प.प
2585 वयँ॒ ( वय् ) गतौ भ्वादिः सेट् आ.प
2586 वर ( वर ) ईप्सायाम् चुरादिः सेट् उ.प
2587 वर ( वर ) ईप्सायाम् चुरादिः सेट् प.प
2588 वर्चँ॒ ( वर्च् ) दीप्तौ भ्वादिः सेट् आ.प
2589 वर्ण(वर्ण) गुणवचने चुरादिः सेट् उ.प
2590 वर्ण(वर्ण) गुणवचने चुरादिः सेट् प.प
2591 वर्ण(वर्ण) वर्णक्रियायाम् चुरादिः सेट् उ.प
2592 वर्ण(वर्ण) वर्णक्रियायाम् चुरादिः सेट् प.प
2593 वर्ण(वर्ण) विस्तारे चुरादिः सेट् उ.प
2594 वर्ण(वर्ण) विस्तारे चुरादिः सेट् प.प
2595 वर्णँ॑ ( वर्ण् ) प्रेरणे चुरादिः सेट् उ.प
2596 वर्णँ ( वर्ण् ) प्रेरणे चुरादिः सेट् प.प
2597 वर्णँ॑(वर्ण्) वर्णे चुरादिः सेट् उ.प
2598 वर्धँ॑ ( वर्ध् ) छेदने चुरादिः सेट् उ.प
2599 वर्धँ ( वर्ध् ) छेदने चुरादिः सेट् प.प
2600 वर्धँ॑ ( वर्ध् ) पूरणे चुरादिः सेट् उ.प
2601 वर्धँ ( वर्ध् ) पूरणे चुरादिः सेट् प.प
2602 वर्फँ(वर्फ्) गतौ भ्वादिः सेट् प.प
2603 वर्ब(वर्ब) गतौ भ्वादिः सेट् प.प
2604 वर्षँ॒ ( वर्ष् ) स्नेहने भ्वादिः सेट् आ.प
2605 वर्हँ॒ ( वर्ह् ) दाने भ्वादिः सेट् आ.प
2606 वर्हँ॒ ( वर्ह् ) परिभाषणे भ्वादिः सेट् आ.प
2607 वर्हँ॒(वर्ह्) हिंसायाम् भ्वादिः सेट् आ.प
2608 वर्हँ॑(वर्ह्) भाषार्थे चुरादिः सेट् उ.प
2609 वर्हँ(वर्ह्) भाषार्थे चुरादिः सेट् प.प
2610 वलँ॒ ( वल् ) सञ्चरणे भ्वादिः सेट् आ.प
2611 वलँ॒ ( वल् ) संवरणे भ्वादिः सेट् आ.प
2612 वल्कँ॑ ( वल्क् ) परिभाषणे चुरादिः सेट् उ.प
2613 वल्कँ ( वल्क् ) परिभाषणे चुरादिः सेट् प.प
2614 वल्गँ ( वल्ग् ) गतौ भ्वादिः सेट् प.प
2615 वल्भँ॒ ( वल्भ् ) भोजने भ्वादिः सेट् आ.प
2616 वल्लँ॒(वल्ल्) सञ्चरणे भ्वादिः सेट् आ.प
2617 वल्लँ॒(वल्ल्) संवरणे भ्वादिः सेट् आ.प
2618 वल्हँ॒ ( वल्ह् ) दाने भ्वादिः सेट् आ.प
2619 वल्हँ॒ ( वल्ह् ) परिभाषणे भ्वादिः सेट् आ.प
2620 वल्हँ॒(वल्ह्) प्राधान्ये भ्वादिः सेट् आ.प
2621 वल्हँ॒(वल्ह्) हिंसायाम् भ्वादिः सेट् आ.प
2622 वल्हँ॑(वल्ह्) भाषार्थे चुरादिः सेट् उ.प
2623 वल्हँ(वल्ह्) भाषार्थे चुरादिः सेट् प.प
2624 वशँ ( वश् ) कान्तौ अदादिः सेट् प.प
2625 वषँ ( वष् ) हिंसायाम् भ्वादिः सेट् प.प
2626 वस(वस) निवासे चुरादिः सेट् उ.प
2627 वस(वस) निवासे चुरादिः सेट् प.प
2628 वसुँ ( वस् ) स्तम्भे दिवादिः सेट् प.प
2629 व॒सँ ( वस् ) निवासे भ्वादिः अनिट् प.प
2630 वसँ॒ ( वस् ) आच्छादने अदादिः सेट् आ.प
2631 वसँ॑ ( वस् ) अपहरणे चुरादिः सेट् उ.प
2632 वसँ ( वस् ) अपहरणे चुरादिः सेट् प.प
2633 वसँ॑(वस्) छेदने चुरादिः सेट् उ.प
2634 वसँ(वस्) छेदने चुरादिः सेट् प.प
2635 वसँ॑ ( वस् ) स्नेहने चुरादिः सेट् उ.प
2636 वसँ ( वस् ) स्नेहने चुरादिः सेट् प.प
2637 वस्कँ॒ ( वस्क् ) गतौ भ्वादिः सेट् आ.प
2638 वहिँ॒(वह्) वृद्धौ भ्वादिः सेट् आ.प
2639 व॒हँ॑ ( वह् ) प्रापणे भ्वादिः अनिट् उ.प
2640 वा॒ ( वा ) गतौ अदादिः अनिट् प.प
2641 वा॒ ( वा ) गन्धने अदादिः अनिट् प.प
2642 वा(वा) गतौ चुरादिः सेट् प.प
2643 वा(वा) सुखसेवने चुरादिः सेट् प.प
2644 वाक्षिँ ( वाक्ष् ) काङ्क्षायाम् भ्वादिः सेट् प.प
2645 वाछिँ ( वाछ् ) इच्छायाम् भ्वादिः सेट् प.प
2646 वाडृँ॒(वाड्) आप्लाव्ये भ्वादिः सेट् आ.प
2647 वात ( वात ) सुखे चुरादिः सेट् उ.प
2648 वात ( वात ) सुखे चुरादिः सेट् प.प
2649 वात ( वात ) सेवने चुरादिः सेट् उ.प
2650 वात ( वात ) सेवने चुरादिः सेट् प.प
2651 वावृतुँ॒(वावृत्) वरणे दिवादिः सेट् आ.प
2652 वाशृँ॒ ( वाश् ) शब्दे दिवादिः सेट् आ.प
2653 वास ( वास ) उपसेवायाम् चुरादिः सेट् उ.प
2654 वास ( वास ) उपसेवायाम् चुरादिः सेट् प.प
2655 वाहृँ॒ ( वाह् ) प्रयत्ने भ्वादिः सेट् आ.प
2656 वि॒चिँ॑र् ( विच् ) पृथग्भावे रुधादिः अनिट् उ.प
2657 वि॒छँ(विछ्) गतौ तुदादिः अनिट् प.प
2658 विछँ(विछ्) गतौ तुदादिः सेट् प.प
2659 विछँ॑(विछ्) भाषार्थे चुरादिः सेट् उ.प
2660 विछँ(विछ्) भाषार्थे चुरादिः सेट् प.प
2661 विछँ(विछ्) भासार्थे चुरादिः सेट् प.प
2662 वि॒जिँ॒र्(विज्) पृथग्भावे जुहोत्यादिः अनिट् आ.प
2663 वि॒जिँ॑र्(विज्) पृथग्भावे जुहोत्यादिः अनिट् उ.प
2664 वि॒जिँ॑र्(विज्) पृथग्भावे रुधादिः अनिट् उ.प
2665 विटँ ( विट् ) आक्रोशे भ्वादिः सेट् प.प
2666 विटँ ( विट् ) शब्दे भ्वादिः सेट् प.प
2667 वित्त(वित्त) समुत्सर्गे चुरादिः सेट् प.प
2668 विथृँ॒ ( विथ् ) याचने भ्वादिः सेट् आ.प
2669 वि॒दॢँ॑(विद्) लाभे तुदादिः अनिट् उ.प
2670 विदँ ( विद् ) ज्ञाने अदादिः सेट् प.प
2671 वि॒दँ॒ ( विद् ) सत्तायाम् दिवादिः अनिट् आ.प
2672 वि॒दँ॒ ( विद् ) विचारणे रुधादिः अनिट् आ.प
2673 विदँ॑ ( विद् ) आख्याने चुरादिः सेट् उ.प
2674 विदँ ( विद् ) आख्याने चुरादिः सेट् प.प
2675 विदँ॑ ( विद् ) चेतने चुरादिः सेट् उ.प
2676 विदँ॑ ( विद् ) निवासे चुरादिः सेट् उ.प
2677 विदँ ( विद् ) निवासे चुरादिः सेट् प.प
2678 विदँ॑(विद्) विवादे चुरादिः सेट् उ.प
2679 विदँ(विद्) वेदनायाम् चुरादिः सेट् प.प
2680 विधँ ( विध् ) विधाने तुदादिः सेट् प.प
2681 विलँ ( विल् ) संवरणे तुदादिः सेट् प.प
2682 विलँ॑ ( विल् ) क्षेपे चुरादिः सेट् उ.प
2683 वि॒शँ(विश्) प्रवेशने तुदादिः अनिट् प.प
2684 विषुँ ( विष् ) सेचने भ्वादिः सेट् प.प
2685 विषुँ(विष्) सेवने भ्वादिः सेट् प.प
2686 वि॒षॢँ॒(विष्) व्याप्तौ जुहोत्यादिः अनिट् आ.प
2687 वि॒षॢँ॑(विष्) व्याप्तौ जुहोत्यादिः अनिट् उ.प
2688 विषँ ( विष् ) विप्रयोगे क्र्यादिः सेट् प.प
2689 विष्क(विष्क) दर्शने चुरादिः सेट् प.प
2690 विष्कँ॑ ( विष्क् ) हिंसायाम् चुरादिः सेट् उ.प
2691 विसँ ( विस् ) प्रेरणे दिवादिः सेट् प.प
2692 वी॒ ( वी ) असने अदादिः अनिट् प.प
2693 वी॒ ( वी ) कान्तौ अदादिः अनिट् प.प
2694 वी॒ ( वी ) खादने अदादिः अनिट् प.प
2695 वी॒ ( वी ) गतौ अदादिः अनिट् प.प
2696 वी॒ ( वी ) प्रजने अदादिः अनिट् प.प
2697 वीर ( वीर ) विक्रान्तौ चुरादिः सेट् उ.प
2698 वीर ( वीर ) विक्रान्तौ चुरादिः सेट् प.प
2699 वुगिँ(वुग्) वर्जने भ्वादिः सेट् प.प
2700 वृकँ॒ ( वृक् ) आदाने भ्वादिः सेट् आ.प
2701 वृक्षँ॒ ( वृक्ष् ) वरणे भ्वादिः सेट् आ.प
2702 वृङ्(वृ) सम्भक्तौ क्र्यादिः सेट् आ.प
2703 वृजीँ॒ ( वृज् ) वर्जने अदादिः सेट् आ.प
2704 वृजीँ ( वृज् ) वर्जने रुधादिः सेट् प.प
2705 वृजीँ॑ ( वृज् ) वर्जने चुरादिः सेट् उ.प
2706 वृजीँ ( वृज् ) वर्जने चुरादिः सेट् प.प
2707 वृजँ(वृज्) गतौ भ्वादिः सेट् प.प
2708 वृञ्(वृ) वरणे स्वादिः सेट् उ.प
2709 वृञ्(वृ) आवरणे चुरादिः सेट् उ.प
2710 वृञ्(वृ) आवरणे चुरादिः सेट् प.प
2711 वृतुँ॒ ( वृत् ) वर्तने भ्वादिः सेट् आ.प
2712 वृतुँ॒ ( वृत् ) वरणे दिवादिः सेट् आ.प
2713 वृतुँ॑ ( वृत् ) भाषार्थे चुरादिः सेट् उ.प
2714 वृतुँ ( वृत् ) भाषार्थे चुरादिः सेट् प.प
2715 वृतुँ ( वृत् ) भासार्थे चुरादिः सेट् प.प
2716 वृधुँ॒ ( वृध् ) वृद्धौ भ्वादिः सेट् आ.प
2717 वृधुँ॑ ( वृध् ) भाषार्थे चुरादिः सेट् उ.प
2718 वृधुँ ( वृध् ) भाषार्थे चुरादिः सेट् प.प
2719 वृधुँ ( वृध् ) भासार्थे चुरादिः सेट् प.प
2720 वृशँ ( वृश् ) वरणे दिवादिः सेट् प.प
2721 वृषुँ(वृष्) सेचने भ्वादिः सेट् प.प
2722 वृषुँ(वृष्) शक्तिसम्बन्धे चुरादिः सेट् प.प
2723 वृषँ॑ ( वृष् ) शक्तिबन्धने चुरादिः सेट् उ.प
2724 वृहिँ(वृह्) वृद्धौ भ्वादिः सेट् प.प
2725 वृहिँ(वृह्) शब्दे भ्वादिः सेट् प.प
2726 वृहिँ॑(वृह्) भाषार्थे चुरादिः सेट् उ.प
2727 वृहिँ(वृह्) भाषार्थे चुरादिः सेट् प.प
2728 वृहूँ ( वृह् ) उद्यमने तुदादिः सेट् प.प
2729 वृहँ(वृह्) वृद्धौ भ्वादिः सेट् प.प
2730 वॄ ( वॄ ) भरणे क्र्यादिः सेट् प.प
2731 वॄ ( वॄ ) वरणे क्र्यादिः सेट् प.प
2732 वॄञ् ( वॄ ) वरणे क्र्यादिः सेट् उ.प
2733 वे॒ञ्(वे) तन्तुसन्ताने भ्वादिः अनिट् उ.प
2734 वेणृँ॑ ( वेण् ) गतौ भ्वादिः सेट् उ.प
2735 वेणृँ॑ ( वेण् ) चिन्तायाम् भ्वादिः सेट् उ.प
2736 वेणृँ॑ ( वेण् ) ज्ञाने भ्वादिः सेट् उ.प
2737 वेणृँ॑ ( वेण् ) निशामने भ्वादिः सेट् उ.प
2738 वेणृँ॑(वेण्) वादित्रग्रहणे भ्वादिः सेट् उ.प
2739 वेथृँ॒ ( वेथ् ) याचने भ्वादिः सेट् आ.प
2740 वेल ( वेल ) कालोपदेशे चुरादिः सेट् प.प
2741 वेल(वेल) कालोपयोगे चुरादिः सेट् उ.प
2742 वेलृँ(वेल्) चलने भ्वादिः सेट् प.प
2743 वेल्लृँ(वेल्ल्) चलने भ्वादिः सेट् प.प
2744 वेल्लँ ( वेल्ल् ) चलने भ्वादिः सेट् प.प
2745 वेवीङ्(वेवी) वेतिना_तुल्ये अदादिः सेट् आ.प
2746 वेष्टँ॒ ( वेष्ट् ) वेष्टने भ्वादिः सेट् आ.प
2747 वेहृँ॒ ( वेह् ) प्रयत्ने भ्वादिः सेट् आ.प
2748 व्यचँ ( व्यच् ) व्याजीकरणे तुदादिः सेट् प.प
2749 व्यचँ(व्यच्) सम्भवे तुदादिः सेट् प.प
2750 व्यजँ(व्यज्) व्याजीकरणे तुदादिः सेट् प.प
2751 व्यथँ॒ ( व्यथ् ) चलने भ्वादिः सेट् आ.प
2752 व्यथँ॒ ( व्यथ् ) भये भ्वादिः सेट् आ.प
2753 व्यथँ॒ ( व्यथ् ) सञ्चलने भ्वादिः सेट् आ.प
2754 व्य॒धँ ( व्यध् ) ताडने दिवादिः अनिट् प.प
2755 व्यय(व्यय) गतौ चुरादिः सेट् प.प
2756 व्यय(व्यय) वित्तसमुत्सर्गे चुरादिः सेट् उ.प
2757 व्यय(व्यय) वित्तसमुत्सर्गे चुरादिः सेट् प.प
2758 व्ययँ॑ ( व्यय् ) गतौ भ्वादिः सेट् उ.प
2759 व्ययँ॑(व्यय्) क्षये चुरादिः सेट् उ.प
2760 व्युषँ ( व्युष् ) दाहे दिवादिः सेट् प.प
2761 व्युषँ ( व्युष् ) विभागे दिवादिः सेट् प.प
2762 व्ये॒ञ् ( व्ये ) संवरणे भ्वादिः अनिट् उ.प
2763 व्रजँ ( व्रज् ) गतौ भ्वादिः सेट् प.प
2764 व्रजँ॑(व्रज्) गतौ चुरादिः सेट् उ.प
2765 व्रजँ(व्रज्) गतौ चुरादिः सेट् प.प
2766 व्रजँ॑(व्रज्) मार्गसंस्कारे चुरादिः सेट् उ.प
2767 व्रजँ ( व्रज् ) मार्गे चुरादिः सेट् प.प
2768 व्रजँ ( व्रज् ) संस्कारे चुरादिः सेट् प.प
2769 व्रण(व्रण) गात्रविचूर्णने चुरादिः सेट् उ.प
2770 व्रण(व्रण) गात्रविचूर्णने चुरादिः सेट् प.प
2771 व्रणँ ( व्रण् ) शब्दे भ्वादिः सेट् प.प
2772 व्री॒ ( व्री ) वरणे क्र्यादिः अनिट् प.प
2773 व्री॒ङ् ( व्री ) वृणोत्यर्थे दिवादिः अनिट् आ.प
2774 व्रीडँ(व्रीड्) चोदने दिवादिः सेट् प.प
2775 व्रुडँ ( व्रुड् ) संवरणे तुदादिः सेट् प.प
2776 व्ली॒ ( व्ली ) वरणे क्र्यादिः अनिट् प.प
2777 शकिँ॒ ( शक् ) शङ्कायाम् भ्वादिः सेट् आ.प
2778 श॒कॢँ(शक्) शक्तौ स्वादिः अनिट् प.प
2779 श॒कँ(शक्) विभाषितो_मर्षणे दिवादिः अनिट् प.प
2780 शचँ॒(शच्) व्यक्तायां_वाचि भ्वादिः सेट् आ.प
2781 शटँ(शट्) अवसादने भ्वादिः सेट् प.प
2782 शटँ(शट्) गतौ भ्वादिः सेट् प.प
2783 शटँ(शट्) रुजायाम् भ्वादिः सेट् प.प
2784 शटँ(शट्) विशरणे भ्वादिः सेट् प.प
2785 शठ(शठ) असम्यगाभाषणे चुरादिः सेट् प.प
2786 शठ(शठ) सम्यगवभाषणे चुरादिः सेट् उ.प
2787 शठ(शठ) सम्यगाभाषणे चुरादिः सेट् प.प
2788 शठँ(शठ्) कैतवे भ्वादिः सेट् प.प
2789 शठँ(शठ्) सङ्क्लेशने भ्वादिः सेट् प.प
2790 शठँ(शठ्) हिंसायाम् भ्वादिः सेट् प.प
2791 शठँ॑(शठ्) असंस्कारे चुरादिः सेट् उ.प
2792 शठँ॑ ( शठ् ) गतौ चुरादिः सेट् उ.प
2793 शठँ ( शठ् ) गतौ चुरादिः सेट् प.प
2794 शठँ॑(शठ्) श्लाघायाम् चुरादिः सेट् उ.प
2795 शठँ(शठ्) श्लाघायाम् चुरादिः सेट् प.प
2796 शठँ ( शठ् ) संस्कारे चुरादिः सेट् प.प
2797 शडिँ॒(शड्) रुजायाम् भ्वादिः सेट् आ.प
2798 शडिँ॒(शड्) सङ्घाते भ्वादिः सेट् आ.प
2799 शणँ(शण्) गतौ भ्वादिः सेट् प.प
2800 शणँ(शण्) दाने भ्वादिः सेट् प.प
2801 श॒दॢँ(शद्) शातने भ्वादिः अनिट् प.प
2802 शदॢँ(शद्) शातने भ्वादिः सेट् प.प
2803 श॒दॢँ(शद्) शातने तुदादिः अनिट् प.प
2804 शन्बँ(शन्ब्) सम्बन्धे चुरादिः सेट् प.प
2805 शन्सुँ(शन्स्) स्तुतौ भ्वादिः सेट् प.प
2806 श॒पँ॑ ( शप् ) आक्रोशे भ्वादिः अनिट् उ.प
2807 श॒पँ॑ ( शप् ) आक्रोशे दिवादिः अनिट् उ.प
2808 शब्दँ(शब्द्) उपसर्गादाविष्कारे चुरादिः सेट् प.प
2809 शब्दँ(शब्द्) शब्दक्रियायाम् चुरादिः सेट् प.प
2810 शमुँ ( शम् ) उपशमने दिवादिः सेट् प.प
2811 शमुँ(शम्) उपशमे दिवादिः सेट् प.प
2812 शमँ॑ ( शम् ) आलोचने चुरादिः सेट् उ.प
2813 शमँ ( शम् ) आलोचने चुरादिः सेट् प.प
2814 शर्बँ ( शर्ब् ) गतौ भ्वादिः सेट् प.प
2815 शर्वँ ( शर्व् ) हिंसायाम् भ्वादिः सेट् प.प
2816 शलँ ( शल् ) आशुगमने भ्वादिः सेट् प.प
2817 शलँ ( शल् ) गतौ भ्वादिः सेट् प.प
2818 शलँ॒ ( शल् ) चलने भ्वादिः सेट् आ.प
2819 शलँ॒ ( शल् ) संवरणे भ्वादिः सेट् आ.प
2820 शल्भँ॒ ( शल्भ् ) कत्थने भ्वादिः सेट् आ.प
2821 शवँ ( शव् ) गतौ भ्वादिः सेट् प.प
2822 शशँ ( शश् ) प्लुतगतौ भ्वादिः सेट् प.प
2823 शशँ(शश्) प्लुतिगतौ भ्वादिः सेट् प.प
2824 शषँ ( शष् ) हिंसायाम् भ्वादिः सेट् प.प
2825 शसुँ ( शस् ) हिंसायाम् भ्वादिः सेट् प.प
2826 शाखृँ ( शाख् ) व्याप्तौ भ्वादिः सेट् प.प
2827 शाडृँ॒ ( शाड् ) श्लाघायाम् भ्वादिः सेट् आ.प
2828 शा॒नँ॑ ( शान् ) तेजने भ्वादिः अनिट् उ.प
2829 शानँ॑ ( शान् ) तेजने भ्वादिः सेट् उ.प
2830 शार(शार) दौर्बल्ये चुरादिः सेट् प.प
2831 शासुँ ( शास् ) अनुशिष्टौ अदादिः सेट् प.प
2832 शिक्षँ॒ ( शिक्ष् ) विद्योपादाने भ्वादिः सेट् आ.प
2833 शिघिँ ( शिघ् ) आघ्राणे भ्वादिः सेट् प.प
2834 शिजिँ॒(शिज्) अव्यक्ते_शब्दे अदादिः सेट् आ.प
2835 शि॒ञ् ( शि ) निशाने स्वादिः अनिट् उ.प
2836 शिटँ ( शिट् ) अनादरे भ्वादिः सेट् प.प
2837 शिलँ ( शिल् ) उञ्छे तुदादिः सेट् प.प
2838 शि॒षॢँ(शिष्) विशरणे रुधादिः अनिट् प.प
2839 शि॒षॢँ(शिष्) विशेषणे रुधादिः अनिट् प.प
2840 शिषँ ( शिष् ) हिंसायाम् भ्वादिः सेट् प.प
2841 शिषँ॑ ( शिष् ) असर्वोपयोगे चुरादिः सेट् उ.प
2842 शिषँ ( शिष् ) असर्वोपयोगे चुरादिः सेट् प.प
2843 शीकृँ॒ ( शीक् ) गतौ भ्वादिः सेट् आ.प
2844 शीकृँ॒ ( शीक् ) सेचने भ्वादिः सेट् आ.प
2845 शीकँ(शीक्) आमर्षणे चुरादिः सेट् प.प
2846 शीकँ॑ ( शीक् ) भाषार्थे चुरादिः सेट् उ.प
2847 शीकँ॑ ( शीक् ) मर्षणे चुरादिः सेट् उ.प
2848 शीकँ ( शीक् ) मर्षणे चुरादिः सेट् प.प
2849 शीङ् ( शी ) स्वप्ने अदादिः सेट् आ.प
2850 शीङ् ( शी ) स्वप्ने अदादिः सेट् प.प
2851 शीभृँ॒ ( शीभ् ) कत्थने भ्वादिः सेट् आ.प
2852 शील(शील) उपधारणे चुरादिः सेट् उ.प
2853 शील(शील) उपधारणे चुरादिः सेट् प.प
2854 शीलँ ( शील् ) निमेषणे भ्वादिः सेट् प.प
2855 शीलँ ( शील् ) समाधौ भ्वादिः सेट् प.प
2856 शु॒(शु) गतौ भ्वादिः अनिट् प.प
2857 शुकँ(शुक्) गतौ भ्वादिः सेट् प.प
2858 शुक्लँ॑(शुक्ल्) अतिस्पर्शने चुरादिः सेट् उ.प
2859 शुचँ ( शुच् ) शोके भ्वादिः सेट् प.प
2860 शुच्यीँ(शुच्य्) अभिषवे भ्वादिः सेट् प.प
2861 शुच्यँ ( शुच्य् ) अभिषवे भ्वादिः सेट् प.प
2862 शुठिँ(शुठ्) गतिप्रतिघाते भ्वादिः सेट् प.प
2863 शुठिँ ( शुठ् ) शोषणे भ्वादिः सेट् प.प
2864 शुठिँ॑ ( शुठ् ) शोषणे चुरादिः सेट् उ.प
2865 शुठिँ ( शुठ् ) शोषणे चुरादिः सेट् प.प
2866 शुठँ ( शुठ् ) गतिप्रतिघाते भ्वादिः सेट् प.प
2867 शुठँ॑ ( शुठ् ) आलस्ये चुरादिः सेट् उ.प
2868 शुठँ ( शुठ् ) आलस्ये चुरादिः सेट् प.प
2869 शु॒धँ ( शुध् ) शौचे दिवादिः अनिट् प.प
2870 शुनँ ( शुन् ) गतौ तुदादिः सेट् प.प
2871 शुन्धँ ( शुन्ध् ) शुद्धौ भ्वादिः सेट् प.प
2872 शुन्धँ(शुन्ध्) शौचकरणे चुरादिः सेट् प.प
2873 शुन्धँ॑ ( शुन्ध् ) शौचकर्मणि चुरादिः सेट् उ.प
2874 शुन्धँ ( शुन्ध् ) शौचकर्मणि चुरादिः सेट् प.प
2875 शुन्भँ(शुन्भ्) भाषणे भ्वादिः सेट् प.प
2876 शुन्भँ(शुन्भ्) हिंसायाम् भ्वादिः सेट् प.प
2877 शुन्भँ(शुन्भ्) शोभार्थे तुदादिः सेट् प.प
2878 शुभँ॒ ( शुभ् ) दीप्तौ भ्वादिः सेट् आ.प
2879 शुभँ ( शुभ् ) भाषणे भ्वादिः सेट् प.प
2880 शुभँ(शुभ्) हिंसायाम् भ्वादिः सेट् प.प
2881 शुभँ ( शुभ् ) शोभार्थे तुदादिः सेट् प.प
2882 शुल्कँ॑ ( शुल्क् ) सर्जने चुरादिः सेट् उ.प
2883 शुल्बँ॑ ( शुल्ब् ) माने चुरादिः सेट् उ.प
2884 शु॒षँ ( शुष् ) शोषणे दिवादिः अनिट् प.प
2885 शूर ( शूर ) विक्रान्तौ चुरादिः सेट् उ.प
2886 शूर ( शूर ) विक्रान्तौ चुरादिः सेट् प.प
2887 शूरीँ॒(शूर्) स्तम्भे दिवादिः सेट् आ.प
2888 शूरीँ॒ ( शूर् ) हिंसायाम् दिवादिः सेट् आ.प
2889 शूर्पँ ( शूर्प् ) माने चुरादिः सेट् प.प
2890 शूलँ ( शूल् ) रुजायाम् भ्वादिः सेट् प.प
2891 शूलँ ( शूल् ) सङ्घाते भ्वादिः सेट् प.प
2892 शूषँ ( शूष् ) प्रसवे भ्वादिः सेट् प.प
2893 शृधुँ॑(शृध्) उन्दे भ्वादिः सेट् उ.प
2894 शृधुँ॒ ( शृध् ) शब्दकुत्सायाम् भ्वादिः सेट् आ.प
2895 शृधुँ॑ ( शृध् ) प्रसहने चुरादिः सेट् उ.प
2896 शृधुँ ( शृध् ) प्रसहने चुरादिः सेट् प.प
2897 शृधृँ॑(शृध्) उन्दे भ्वादिः सेट् उ.प
2898 शृधँ(शृध्) अप्रसहने चुरादिः सेट् प.प
2899 शॄ ( शॄ ) हिंसायाम् क्र्यादिः सेट् प.प
2900 शॄञ्(शॄ) हिंसायाम् क्र्यादिः सेट् उ.प
2901 शेलृँ(शेल्) गतौ भ्वादिः सेट् प.प
2902 शेवृँ॒ ( शेव् ) सेचने भ्वादिः सेट् आ.प
2903 शेवृँ॒ ( शेव् ) सेवने भ्वादिः सेट् आ.प
2904 शै॒(शै) पाके भ्वादिः अनिट् प.प
2905 शो॒ ( शो ) तनूकरणे दिवादिः अनिट् प.प
2906 शो ( शो ) तनूकरणे दिवादिः सेट् प.प
2907 शोणृँ ( शोण् ) गतौ भ्वादिः सेट् प.प
2908 शोणृँ ( शोण् ) वर्णे भ्वादिः सेट् प.प
2909 शौटृँ ( शौट् ) गर्वे भ्वादिः सेट् प.प
2910 श्च्युतिँर् ( श्च्युत् ) क्षरणे भ्वादिः सेट् प.प
2911 श्मीलँ ( श्मील् ) निमेषणे भ्वादिः सेट् प.प
2912 श्यै॒ङ् ( श्यै ) गतौ भ्वादिः अनिट् आ.प
2913 श्रकिँ॒ ( श्रक् ) गतौ भ्वादिः सेट् आ.प
2914 श्रगिँ ( श्रग् ) गतौ भ्वादिः सेट् प.प
2915 श्रणुँ॑(श्रण्) दाने चुरादिः सेट् उ.प
2916 श्रणँ(श्रण्) गतौ भ्वादिः सेट् प.प
2917 श्रणँ(श्रण्) दाने भ्वादिः सेट् प.प
2918 श्रणँ॑ ( श्रण् ) दाने चुरादिः सेट् उ.प
2919 श्रणँ ( श्रण् ) दाने चुरादिः सेट् प.प
2920 श्रथ(श्रथ) दौर्बल्ये चुरादिः सेट् उ.प
2921 श्रथ(श्रथ) दौर्बल्ये चुरादिः सेट् प.प
2922 श्रथिँ॒ ( श्रथ् ) शैथिल्ये भ्वादिः सेट् आ.प
2923 श्रथँ ( श्रथ् ) हिंसायाम् भ्वादिः सेट् प.प
2924 श्रथँ ( श्रथ् ) प्रतियत्ने चुरादिः सेट् प.प
2925 श्रथँ॑(श्रथ्) प्रतिहर्षे चुरादिः सेट् उ.प
2926 श्रथँ॑(श्रथ्) प्रयत्ने चुरादिः सेट् उ.प
2927 श्रथँ॑ ( श्रथ् ) मोक्षणे चुरादिः सेट् उ.प
2928 श्रथँ ( श्रथ् ) मोक्षणे चुरादिः सेट् प.प
2929 श्रथँ(श्रथ्) हिंसायाम् चुरादिः सेट् प.प
2930 श्रन्थँ ( श्रन्थ् ) प्रतिहर्षे क्र्यादिः सेट् प.प
2931 श्रन्थँ(श्रन्थ्) मोचने क्र्यादिः सेट् प.प
2932 श्रन्थँ ( श्रन्थ् ) विमोचने क्र्यादिः सेट् प.प
2933 श्रन्थँ ( श्रन्थ् ) सन्दर्भे क्र्यादिः सेट् प.प
2934 श्रन्थँ(श्रन्थ्) हर्षे क्र्यादिः सेट् प.प
2935 श्रन्थँ॑ ( श्रन्थ् ) सन्दर्भे चुरादिः सेट् उ.प
2936 श्रन्थँ ( श्रन्थ् ) सन्दर्भे चुरादिः सेट् प.प
2937 श्रन्भुँ॒(श्रन्भ्) प्रमादे भ्वादिः सेट् आ.प
2938 श्रमुँ ( श्रम् ) खेदे दिवादिः सेट् प.प
2939 श्रमुँ ( श्रम् ) तपसि दिवादिः सेट् प.प
2940 श्रा ( श्रा ) पाके भ्वादिः सेट् प.प
2941 श्रा॒ ( श्रा ) पाके अदादिः अनिट् प.प
2942 श्रिञ् ( श्रि ) सेवायाम् भ्वादिः सेट् उ.प
2943 श्रिषुँ ( श्रिष् ) दाहे भ्वादिः सेट् प.प
2944 श्री॒ञ्(श्री) पाके क्र्यादिः अनिट् उ.प
2945 श्रु॒ ( श्रु ) गतौ भ्वादिः अनिट् प.प
2946 श्रु॒ ( श्रु ) श्रवणे भ्वादिः अनिट् प.प
2947 श्रेकृँ॒(श्रेक्) गतौ भ्वादिः सेट् आ.प
2948 श्रै॒ ( श्रै ) पाके भ्वादिः अनिट् प.प
2949 श्रोणृँ ( श्रोण् ) गतिप्रतिघाते भ्वादिः सेट् प.प
2950 श्रोणृँ ( श्रोण् ) सङ्घाते भ्वादिः सेट् प.प
2951 श्लकिँ॒ ( श्लक् ) गतौ भ्वादिः सेट् आ.प
2952 श्लगिँ ( श्लग् ) गतौ भ्वादिः सेट् प.प
2953 श्लथँ ( श्लथ् ) हिंसायाम् भ्वादिः सेट् प.प
2954 श्लाखृँ ( श्लाख् ) व्याप्तौ भ्वादिः सेट् प.प
2955 श्लाघृँ॒ ( श्लाघ् ) कत्थने भ्वादिः सेट् आ.प
2956 श्लिषुँ ( श्लिष् ) दाहे भ्वादिः सेट् प.प
2957 श्लि॒षँ ( श्लिष् ) आलिङ्गने दिवादिः अनिट् प.प
2958 श्लिषँ(श्लिष्) आलिङ्गने चुरादिः सेट् प.प
2959 श्लिषँ॑ ( श्लिष् ) श्लेषणे चुरादिः सेट् उ.प
2960 श्लेषृँ॑(श्लेष्) गतौ भ्वादिः सेट् उ.प
2961 श्लोकृँ॒(श्लोक्) सङ्घाते भ्वादिः सेट् आ.प
2962 श्लोणृँ ( श्लोण् ) गतिप्रतिघाते भ्वादिः सेट् प.प
2963 श्लोणृँ ( श्लोण् ) सङ्घाते भ्वादिः सेट् प.प
2964 श्वकिँ॒(श्वक्) गतौ भ्वादिः सेट् आ.प
2965 श्वगिँ(श्वग्) गतौ भ्वादिः सेट् प.प
2966 श्वचिँ॒ ( श्वच् ) गतौ भ्वादिः सेट् आ.प
2967 श्वचँ॒ ( श्वच् ) गतौ भ्वादिः सेट् आ.प
2968 श्वठ(श्वठ) असम्यगाभाषणे चुरादिः सेट् प.प
2969 श्वठ(श्वठ) सम्यगवभाषणे चुरादिः सेट् उ.प
2970 श्वठ(श्वठ) सम्यगाभाषणे चुरादिः सेट् प.प
2971 श्वठँ॑(श्वठ्) असंस्कारे चुरादिः सेट् उ.प
2972 श्वठँ॑ ( श्वठ् ) गतौ चुरादिः सेट् उ.प
2973 श्वठँ ( श्वठ् ) गतौ चुरादिः सेट् प.प
2974 श्वठँ ( श्वठ् ) संस्कारे चुरादिः सेट् प.प
2975 श्वभ्रँ॑ ( श्वभ्र् ) गत्याम् चुरादिः सेट् उ.प
2976 श्वर्तँ॑ ( श्वर्त् ) गत्याम् चुरादिः सेट् उ.प
2977 श्वर्तँ ( श्वर्त् ) गत्याम् चुरादिः सेट् प.प
2978 श्वलँ ( श्वल् ) आशुगमने भ्वादिः सेट् प.प
2979 श्वल्कँ॑ ( श्वल्क् ) परिभाषणे चुरादिः सेट् उ.प
2980 श्वल्कँ ( श्वल्क् ) परिभाषणे चुरादिः सेट् प.प
2981 श्वल्लँ ( श्वल्ल् ) आशुगमने भ्वादिः सेट् प.प
2982 श्वसँ ( श्वस् ) प्राणने अदादिः सेट् प.प
2983 श्विताँ॒ ( श्वित् ) वर्णे भ्वादिः सेट् आ.प
2984 श्विदिँ॒ ( श्विद् ) श्वैत्ये भ्वादिः सेट् आ.प
2985 श्वेलृँ(श्वेल्) चलने भ्वादिः सेट् प.प
2986 षगेँ ( षग् ) संवरणे भ्वादिः सेट् प.प
2987 षघँ ( षघ् ) हिंसायाम् स्वादिः सेट् प.प
2988 ष॒चँ॑ ( षच् ) समवाये भ्वादिः अनिट् उ.प
2989 षचँ॑ ( षच् ) समवाये भ्वादिः सेट् उ.प
2990 षचँ॒ ( षच् ) सेचने भ्वादिः सेट् आ.प
2991 षटँ ( षट् ) अवयवे भ्वादिः सेट् प.प
2992 षणुँ॑ ( षण् ) दाने तनादिः सेट् उ.प
2993 षणँ(षण्) भक्तौ भ्वादिः सेट् प.प
2994 षणँ ( षण् ) सम्भक्तौ भ्वादिः सेट् प.प
2995 षत्टँ॑(षत्ट्) हिंसायाम् चुरादिः सेट् उ.प
2996 षत्टँ(षत्ट्) हिंसायाम् चुरादिः सेट् प.प
2997 ष॒दॢँ(षद्) अवसादने भ्वादिः अनिट् प.प
2998 षदॢँ(षद्) अवसादने भ्वादिः सेट् प.प
2999 ष॒दॢँ(षद्) गतौ भ्वादिः अनिट् प.प
3000 षदॢँ(षद्) गतौ भ्वादिः सेट् प.प
3001 ष॒दॢँ(षद्) विशरणे भ्वादिः अनिट् प.प
3002 षदॢँ(षद्) विशरणे भ्वादिः सेट् प.प
3003 ष॒दॢँ(षद्) अवसादने तुदादिः अनिट् प.प
3004 ष॒दॢँ(षद्) गतौ तुदादिः अनिट् प.प
3005 ष॒दॢँ(षद्) विशरणे तुदादिः अनिट् प.प
3006 ष॒न्जँ(षन्ज्) सङ्गे भ्वादिः अनिट् प.प
3007 षन्बँ॑(षन्ब्) सम्बन्धे चुरादिः सेट् उ.प
3008 षन्बँ(षन्ब्) सम्बन्धे चुरादिः सेट् प.प
3009 षपँ ( षप् ) समवाये भ्वादिः सेट् प.प
3010 षमँ(षम्) अवैक्लव्ये भ्वादिः सेट् प.प
3011 षमँ ( षम् ) वैक्लव्ये भ्वादिः सेट् प.प
3012 षर्जँ ( षर्ज् ) अर्जने भ्वादिः सेट् प.प
3013 षर्बँ(षर्ब्) गतौ भ्वादिः सेट् प.प
3014 षर्वँ ( षर्व् ) हिंसायाम् भ्वादिः सेट् प.प
3015 षलँ ( षल् ) गतौ भ्वादिः सेट् प.प
3016 षसँ(षस्) ष्वप्ने अदादिः सेट् प.प
3017 षसँ ( षस् ) स्वप्ने अदादिः सेट् प.प
3018 षस्जँ ( षस्ज् ) गतौ भ्वादिः सेट् प.प
3019 षस्तिँ(षस्त्) ष्वप्ने अदादिः सेट् प.प
3020 षस्तिँ(षस्त्) स्वप्ने अदादिः सेट् प.प
3021 ष॒हँ॒ ( षह् ) मर्षणे भ्वादिः अनिट् आ.प
3022 षहँ॒ ( षह् ) मर्षणे भ्वादिः सेट् आ.प
3023 षहँ(षह्) शक्यर्थे दिवादिः सेट् प.प
3024 षहँ॑ ( षह् ) मर्षणे चुरादिः सेट् उ.प
3025 षहँ ( षह् ) मर्षणे चुरादिः सेट् प.प
3026 षा॒धँ(षाध्) संसिद्धौ स्वादिः अनिट् प.प
3027 षान्त्वँ॑ ( षान्त्व् ) सामप्रयोगे चुरादिः सेट् उ.प
3028 षान्त्वँ ( षान्त्व् ) सामप्रयोगे चुरादिः सेट् प.प
3029 षि॒चँ॑ ( षिच् ) क्षरणे तुदादिः अनिट् उ.प
3030 षि॒ञ् ( षि ) बन्धने स्वादिः अनिट् उ.प
3031 षि॒ञ् ( षि ) बन्धने क्र्यादिः अनिट् उ.प
3032 षिटँ ( षिट् ) अनादरे भ्वादिः सेट् प.प
3033 षिधुँ ( षिध् ) गत्याम् भ्वादिः सेट् प.प
3034 षि॒धुँ ( षिध् ) संराद्धौ दिवादिः अनिट् प.प
3035 षिधूँ(षिध्) माङ्गल्ये भ्वादिः सेट् प.प
3036 षिधूँ(षिध्) शास्त्रे भ्वादिः सेट् प.प
3037 षिलँ ( षिल् ) उञ्छे तुदादिः सेट् प.प
3038 षिवुँ ( षिव् ) तन्तुसन्ताने दिवादिः सेट् प.प
3039 षु॒ ( षु ) ऐश्वर्ये भ्वादिः अनिट् प.प
3040 षु॒ ( षु ) गतौ भ्वादिः अनिट् प.प
3041 षु॒ ( षु ) प्रसवे भ्वादिः अनिट् प.प
3042 षु॒ ( षु ) ऐश्वर्ये अदादिः अनिट् प.प
3043 षु॒ ( षु ) प्रसवे अदादिः अनिट् प.प
3044 षु॒ञ् ( षु ) अभिषवे स्वादिः अनिट् उ.प
3045 षुत्टँ॑(षुत्ट्) अनादरे चुरादिः सेट् उ.प
3046 षुत्टँ(षुत्ट्) अनादरे चुरादिः सेट् प.प
3047 षुरँ ( षुर् ) ऐश्वर्ये तुदादिः सेट् प.प
3048 षुरँ ( षुर् ) दीप्तौ तुदादिः सेट् प.प
3049 षुहँ(षुह्) चक्यर्थे दिवादिः सेट् प.प
3050 षुहँ(षुह्) शक्यर्थे दिवादिः सेट् प.प
3051 षू ( षू ) प्रेरणे तुदादिः सेट् प.प
3052 षूङ् ( षू ) प्राणिगर्भविमोचने अदादिः सेट् आ.प
3053 षूङ् ( षू ) प्राणिगर्भविमोचने अदादिः सेट् प.प
3054 षू॒ङ् ( षू ) प्राणिप्रसवे दिवादिः अनिट् आ.प
3055 षूङ् ( षू ) प्राणिप्रसवे दिवादिः सेट् आ.प
3056 षूदँ॒ ( षूद् ) क्षरणे भ्वादिः सेट् आ.प
3057 षूदँ ( षूद् ) आस्रवणे चुरादिः सेट् प.प
3058 षूदँ॑ ( षूद् ) क्षरणे चुरादिः सेट् उ.प
3059 षूदँ ( षूद् ) क्षरणे चुरादिः सेट् प.प
3060 षूर्क्षँ(षूर्क्ष्) अनादरे भ्वादिः सेट् प.प
3061 षूर्क्ष्यँ(षूर्क्ष्य्) ईर्ष्यायाम् भ्वादिः सेट् प.प
3062 षूषँ(षूष्) प्रसवे भ्वादिः सेट् प.प
3063 षृधृँ॑(षृध्) उन्दे भ्वादिः सेट् उ.प
3064 षृन्भुँ(षृन्भ्) हिंसायाम् भ्वादिः सेट् प.प
3065 षृभुँ ( षृभ् ) हिंसायाम् भ्वादिः सेट् प.प
3066 षेबृँ॒(षेब्) सेवने भ्वादिः सेट् आ.प
3067 षेवृँ॒ ( षेव् ) सेचने भ्वादिः सेट् आ.प
3068 षेवृँ॒ ( षेव् ) सेवने भ्वादिः सेट् आ.प
3069 षै॒(षै) क्षये भ्वादिः अनिट् प.प
3070 षो॒ ( षो ) अन्तकर्मणि दिवादिः अनिट् प.प
3071 षो ( षो ) अन्तकर्मणि दिवादिः सेट् प.प
3072 ष्कभिँ॒(ष्कभ्) प्रतिबन्धे भ्वादिः सेट् आ.प
3073 ष्टीमँ ( ष्टीम् ) आर्द्रीभावे दिवादिः सेट् प.प
3074 ष्टुचँ॒ ( ष्टुच् ) प्रसादे भ्वादिः सेट् आ.प
3075 ष्टुभुँ॒ ( ष्टुभ् ) स्तम्भे भ्वादिः सेट् आ.प
3076 ष्टृक्षँ ( ष्टृक्ष् ) गतौ भ्वादिः सेट् प.प
3077 ष्ट्यै॒ ( ष्ट्यै ) शब्दे भ्वादिः अनिट् प.प
3078 ष्ट्यै॒ ( ष्ट्यै ) सङ्घाते भ्वादिः अनिट् प.प
3079 ष्ठा॒ ( ष्ठा ) गतिनिवृत्तौ भ्वादिः अनिट् प.प
3080 ष्ठिवुँ(ष्ठिव्) निरसने भ्वादिः सेट् प.प
3081 ष्ठिवुँ(ष्ठिव्) निरसने दिवादिः सेट् प.प
3082 ष्णै॒(ष्णै) वेष्टने भ्वादिः अनिट् प.प
3083 ष्तकँ(ष्तक्) प्रतिघाते भ्वादिः सेट् प.प
3084 ष्तनँ(ष्तन्) शब्दे भ्वादिः सेट् प.प
3085 ष्तभिँ॒(ष्तभ्) प्रतिबन्धे भ्वादिः सेट् आ.प
3086 ष्तमँ(ष्तम्) अवैक्लव्ये भ्वादिः सेट् प.प
3087 ष्तमँ(ष्तम्) वैक्लव्ये भ्वादिः सेट् प.प
3088 ष्तिघँ॒(ष्तिघ्) आस्कन्दने स्वादिः सेट् आ.प
3089 ष्तिपृँ॒(ष्तिप्) क्षरणे भ्वादिः सेट् आ.प
3090 ष्तिमँ(ष्तिम्) आर्द्रीभावे दिवादिः सेट् प.प
3091 ष्तीमँ(ष्तीम्) आर्द्रीभावे दिवादिः सेट् प.प
3092 ष्तुचँ॒(ष्तुच्) प्रसादे भ्वादिः सेट् आ.प
3093 ष्तु॒ञ्(ष्तु) स्तुतौ अदादिः अनिट् उ.प
3094 ष्तुभुँ॒(ष्तुभ्) स्तम्भे भ्वादिः सेट् आ.प
3095 ष्तूपँ॑(ष्तूप्) समुच्छ्राये चुरादिः सेट् उ.प
3096 ष्तूपँ(ष्तूप्) समुच्छ्राये चुरादिः सेट् प.प
3097 ष्तेपृँ॒(ष्तेप्) क्षरणे भ्वादिः सेट् आ.प
3098 ष्तै॒(ष्तै) वेष्टने भ्वादिः अनिट् प.प
3099 ष्थगेँ(ष्थग्) संवरणे भ्वादिः सेट् प.प
3100 ष्थलँ(ष्थल्) स्थाने भ्वादिः सेट् प.प
3101 ष्था॒(ष्था) गतिनिवृत्तौ भ्वादिः अनिट् प.प
3102 ष्थुडँ(ष्थुड्) संवरणे तुदादिः सेट् प.प
3103 ष्नसुँ(ष्नस्) निरसने दिवादिः सेट् प.प
3104 ष्ना॒(ष्ना) शौचे अदादिः अनिट् प.प
3105 ष्नि॒हँ(ष्निह्) प्रीतौ दिवादिः अनिट् प.प
3106 ष्निहँ॑(ष्निह्) स्नेहने चुरादिः सेट् उ.प
3107 ष्निहँ(ष्निह्) स्नेहने चुरादिः सेट् प.प
3108 ष्नु(ष्नु) प्रसवणे अदादिः सेट् प.प
3109 ष्नु(ष्नु) प्रस्रवणे अदादिः सेट् प.प
3110 ष्नुस(ष्नुस) निरसने दिवादिः सेट् प.प
3111 ष्नुसुँ(ष्नुस्) अदने दिवादिः सेट् प.प
3112 ष्नु॒हँ(ष्नुह्) उद्गिरणे दिवादिः अनिट् प.प
3113 ष्नै॒(ष्नै) वेष्टने भ्वादिः अनिट् प.प
3114 ष्मि॒ङ् ( ष्मि ) ईषद्धसने भ्वादिः अनिट् आ.प
3115 ष्वक्कँ॒(ष्वक्क्) गतौ भ्वादिः सेट् आ.प
3116 ष्वक्वँ॒(ष्वक्व्) गतौ भ्वादिः सेट् आ.प
3117 ष्वदँ॒(ष्वद्) आस्वादने भ्वादिः सेट् आ.प
3118 ष्वदँ(ष्वद्) आस्वादने चुरादिः सेट् प.प
3119 ष्वदँ(ष्वद्) संवरणे चुरादिः सेट् प.प
3120 ष्व॒न्जँ॒(ष्वन्ज्) परिष्वङ्गे भ्वादिः अनिट् आ.प
3121 ष्वष्कँ॒(ष्वष्क्) गतौ भ्वादिः सेट् आ.प
3122 ष्वि॒दा(ष्विदा) गात्रप्रक्षरणे दिवादिः अनिट् प.प
3123 सङ्केत(सङ्केत) आमन्त्रणे चुरादिः सेट् उ.प
3124 सत्टँ॑(सत्ट्) हिंसायाम् चुरादिः सेट् उ.प
3125 सत्र(सत्र) सन्तानक्रियायाम् चुरादिः सेट् उ.प
3126 सत्र(सत्र) सन्तानक्रियायाम् चुरादिः सेट् प.प
3127 स॒॒भा(सभाज) दर्शने चुरादिः सेट् उ.प
3128 स॒॒भा(सभाज) दर्शने चुरादिः सेट् प.प
3129 स॒॒भा(सभाज) प्रीतौ चुरादिः सेट् उ.प
3130 स॒॒भा(सभाज) प्रीतौ चुरादिः सेट् प.प
3131 सर्जँ(सर्ज्) अर्जने भ्वादिः सेट् प.प
3132 सर्बँ(सर्ब्) गतौ भ्वादिः सेट् प.प
3133 सलँ(सल्) गतौ भ्वादिः सेट् प.प
3134 सा॒धँ(साध्) संसिद्धौ स्वादिः अनिट् प.प
3135 सान्त्वँ॑(सान्त्व्) सामप्रयोगे चुरादिः सेट् उ.प
3136 सान्बँ॑(सान्ब्) सम्बन्धे चुरादिः सेट् उ.प
3137 साम(साम) सान्तने चुरादिः सेट् प.प
3138 साम(साम) सान्त्वने चुरादिः सेट् प.प
3139 साम(साम) सान्त्वप्रयोगे चुरादिः सेट् उ.प
3140 सार(सार) दौर्बल्ये चुरादिः सेट् उ.प
3141 सार(सार) दौर्बल्ये चुरादिः सेट् प.प
3142 सुख(सुख) तत्क्रियायाम् चुरादिः सेट् उ.प
3143 सुख(सुख) तत्क्रियायाम् चुरादिः सेट् प.प
3144 सुत्टँ॑(सुत्ट्) अनादरे चुरादिः सेट् उ.प
3145 सुरँ(सुर्) ऐश्वर्ये तुदादिः सेट् प.प
3146 सुरँ(सुर्) दीप्तौ तुदादिः सेट् प.प
3147 सूच(सूच) पैशुन्ये चुरादिः सेट् उ.प
3148 सूच(सूच) पैशुन्ये चुरादिः सेट् प.प
3149 सूत्र(सूत्र) विमोचने चुरादिः सेट् प.प
3150 सूत्र(सूत्र) वेष्टने चुरादिः सेट् उ.प
3151 सूत्र(सूत्र) वेष्टने चुरादिः सेट् प.प
3152 सूर्क्षँ(सूर्क्ष्) आदरे भ्वादिः सेट् प.प
3153 सूर्क्ष्यँ(सूर्क्ष्य्) अनादरे भ्वादिः सेट् प.प
3154 सूर्क्ष्यँ(सूर्क्ष्य्) ईर्ष्यायाम् भ्वादिः सेट् प.प
3155 सृ॒(सृ) गतौ भ्वादिः अनिट् प.प
3156 सृ॒(सृ) गतौ जुहोत्यादिः अनिट् आ.प
3157 सृ॒(सृ) गतौ जुहोत्यादिः अनिट् प.प
3158 सृ॒जँ॒(सृज्) विसर्गे दिवादिः अनिट् आ.प
3159 सृ॒जँ(सृज्) विसर्गे तुदादिः अनिट् प.प
3160 सृन्भुँ(सृन्भ्) हिंसायाम् भ्वादिः सेट् प.प
3161 सृ॒पॢँ(सृप्) गतौ भ्वादिः अनिट् प.प
3162 सृभुँ(सृभ्) हिंसायाम् भ्वादिः सेट् प.प
3163 सेकृँ॒(सेक्) गतौ भ्वादिः सेट् आ.प
3164 सेवृँ॒ (सेव्) सेवने भ्वादिः सेट् आ.प
3165 सै॒(सै) क्षये भ्वादिः अनिट् प.प
3166 संग्रामँ॑(संग्राम्) युद्धे चुरादिः सेट् उ.प
3167 संग्रामँ(संग्राम्) युद्धे चुरादिः सेट् प.प
3168 स्क॒न्दिँर्(स्कन्द्) गतौ भ्वादिः अनिट् प.प
3169 स्क॒न्दिँर्(स्कन्द्) शोषणे भ्वादिः अनिट् प.प
3170 स्कभिँ॒(स्कभ्) प्रतिबन्धे भ्वादिः सेट् आ.प
3171 स्कु॒ञ्(स्कु) आप्रवणे क्र्यादिः अनिट् उ.प
3172 स्कु॒ञ्(स्कु) आप्लवने क्र्यादिः अनिट् उ.प
3173 स्कुदिँ॒(स्कुद्) आप्रवणे भ्वादिः सेट् आ.प
3174 स्खदँ॒(स्खद्) खदने भ्वादिः सेट् आ.प
3175 स्खदँ॒(स्खद्) स्खदने भ्वादिः सेट् आ.प
3176 स्खलँ(स्खल्) चलने भ्वादिः सेट् प.प
3177 स्खलँ(स्खल्) सङ्ख्याने भ्वादिः सेट् प.प
3178 स्खलँ(स्खल्) सञ्चलने भ्वादिः सेट् प.प
3179 स्तकँ(स्तक्) प्रतिघाते भ्वादिः सेट् प.प
3180 स्तन(स्तन) देवशब्दे चुरादिः सेट् उ.प
3181 स्तन(स्तन) देवशब्दे चुरादिः सेट् प.प
3182 स्तनँ(स्तन्) शब्दे भ्वादिः सेट् प.प
3183 स्तनँ(स्तन्) शब्दे भ्वादिः सेट् प.प
3184 स्तिपँ॑(स्तिप्) क्षेपे चुरादिः सेट् उ.प
3185 स्तिमँ(स्तिम्) आर्द्रीभावे दिवादिः सेट् प.प
3186 स्तुपँ॑(स्तुप्) समुच्छ्राये चुरादिः सेट् उ.प
3187 स्तूपँ(स्तूप्) समुच्छ्राये दिवादिः सेट् प.प
3188 स्तृक्षँ(स्तृक्ष्) गतौ भ्वादिः सेट् प.प
3189 स्तृ॒ञ्(स्तृ) आच्छादने स्वादिः अनिट् उ.प
3190 स्तृन्हू(स्तृन्हू) हिंसायाम् तुदादिः सेट् प.प
3191 स्तृहूँ(स्तृह्) हिंसायाम् तुदादिः सेट् प.प
3192 स्तॄञ्(स्तॄ) आच्छादने क्र्यादिः सेट् उ.प
3193 स्तेन(स्तेन) चौर्ये चुरादिः सेट् उ.प
3194 स्तेन(स्तेन) चौर्ये चुरादिः सेट् प.प
3195 स्तोम(स्तोम) श्लाघायाम् चुरादिः सेट् उ.प
3196 स्तोम(स्तोम) श्लाघायाम् चुरादिः सेट् प.प
3197 स्त्यै॒(स्त्यै) शब्दे भ्वादिः अनिट् प.प
3198 स्त्यै॒(स्त्यै) सङ्घाते भ्वादिः अनिट् प.प
3199 स्थगेँ(स्थग्) संवरणे भ्वादिः सेट् प.प
3200 स्थलँ(स्थल्) स्थाने भ्वादिः सेट् प.प
3201 स्थुडँ(स्थुड्) संवरणे तुदादिः सेट् प.प
3202 स्थूल(स्थूल) परिबृंहणे चुरादिः सेट् उ.प
3203 स्थूल(स्थूल) परिबृंहणे चुरादिः सेट् प.प
3204 स्थूल(स्थूल) परिवृंहणे चुरादिः सेट् प.प
3205 स्निटँ॑(स्निट्) स्नेहने चुरादिः सेट् उ.प
3206 स्पदिँ॒ ( स्पद् ) किञ्चिच्चलने भ्वादिः सेट् आ.प
3207 स्पर्धँ॒ ( स्पर्ध् ) सङ्घर्षे भ्वादिः सेट् आ.प
3208 स्पशँ॑ ( स्पश् ) बाधने भ्वादिः सेट् उ.प
3209 स्पशँ॑ ( स्पश् ) स्पर्शने भ्वादिः सेट् उ.प
3210 स्पशँ॑ ( स्पश् ) ग्रहणे चुरादिः सेट् उ.प
3211 स्पशँ ( स्पश् ) ग्रहणे चुरादिः सेट् प.प
3212 स्पशँ(स्पश्) श्लेषणे चुरादिः सेट् प.प
3213 स्पशँ॑ ( स्पश् ) संश्लेषणे चुरादिः सेट् उ.प
3214 स्पुडिँ॑(स्पुड्) परिहासे चुरादिः सेट् उ.प
3215 स्पृ॒(स्पृ) पालने स्वादिः अनिट् प.प
3216 स्पृ॒(स्पृ) प्रीतौ स्वादिः अनिट् प.प
3217 स्पृ॒शँ ( स्पृश् ) संस्पर्शने तुदादिः अनिट् प.प
3218 स्पृह ( स्पृह ) ईप्सायाम् चुरादिः सेट् उ.प
3219 स्पृह ( स्पृह ) ईप्सायाम् चुरादिः सेट् प.प
3220 स्फटिँ(स्फट्) विशरणे भ्वादिः सेट् प.प
3221 स्फरँ(स्फर्) चलने तुदादिः सेट् प.प
3222 स्फलँ(स्फल्) चलने तुदादिः सेट् प.प
3223 स्फायीँ॒ ( स्फाय् ) वृद्धौ भ्वादिः सेट् आ.प
3224 स्फिटँ॑(स्फिट्) अनादरे चुरादिः सेट् उ.प
3225 स्फिटँ(स्फिट्) हिंसायाम् चुरादिः सेट् प.प
3226 स्फित्टँ॑(स्फित्ट्) हिंसायाम् चुरादिः सेट् उ.प
3227 स्फुटिँर् ( स्फुट् ) विशरणे भ्वादिः सेट् प.प
3228 स्फुटँ॒ ( स्फुट् ) विकसने भ्वादिः सेट् आ.प
3229 स्फुटँ ( स्फुट् ) विकसने तुदादिः सेट् प.प
3230 स्फुटँ॑ ( स्फुट् ) भेदने चुरादिः सेट् उ.प
3231 स्फुटँ ( स्फुट् ) भेदने चुरादिः सेट् प.प
3232 स्फुडिँ॒(स्फुड्) विकसने भ्वादिः सेट् आ.प
3233 स्फुडिँ॑ ( स्फुड् ) परिहासे चुरादिः सेट् उ.प
3234 स्फुडिँ ( स्फुड् ) परिहासे चुरादिः सेट् प.प
3235 स्फुडँ ( स्फुड् ) संवरणे तुदादिः सेट् प.प
3236 स्फुडँ ( स्फुड् ) संवरणे तुदादिः सेट् प.प
3237 स्फुरँ(स्फुर्) चलने तुदादिः सेट् प.प
3238 स्फुरँ ( स्फुर् ) दीप्तौ तुदादिः सेट् प.प
3239 स्फुरँ ( स्फुर् ) सञ्चलने तुदादिः सेट् प.प
3240 स्फुरँ ( स्फुर् ) स्फुरणे तुदादिः सेट् प.प
3241 स्फुर्छाँ(स्फुर्छ्) विस्तृतौ भ्वादिः सेट् प.प
3242 स्फुलँ(स्फुल्) चलने तुदादिः सेट् प.प
3243 स्फुलँ ( स्फुल् ) सञ्चये तुदादिः सेट् प.प
3244 स्फुलँ ( स्फुल् ) सञ्चलने तुदादिः सेट् प.प
3245 स्मि॒ङ् ( स्मि ) ईषद्धसने भ्वादिः अनिट् आ.प
3246 स्मिटँ॑ ( स्मिट् ) अनादरे चुरादिः सेट् उ.प
3247 स्मिटँ ( स्मिट् ) अनादरे चुरादिः सेट् प.प
3248 स्मीलँ(स्मील्) निमेषणे भ्वादिः सेट् प.प
3249 स्मुर्छाँ(स्मुर्छ्) विस्मृतौ भ्वादिः सेट् प.प
3250 स्मृ(स्मृ) आध्याने भ्वादिः सेट् प.प
3251 स्मृ॒(स्मृ) चिन्तायाम् भ्वादिः अनिट् प.प
3252 स्मृ॒(स्मृ) प्रीतौ स्वादिः अनिट् प.प
3253 स्मृ॒(स्मृ) बलने स्वादिः अनिट् प.प
3254 स्यन्दूँ॒ ( स्यन्द् ) प्रस्रवणे भ्वादिः सेट् आ.प
3255 स्यन्दूँ॒(स्यन्द्) स्रवणे भ्वादिः सेट् आ.प
3256 स्यमुँ ( स्यम् ) शब्दे भ्वादिः सेट् प.प
3257 स्यमँ॑ ( स्यम् ) वितर्के चुरादिः सेट् उ.प
3258 स्यमँ ( स्यम् ) वितर्के चुरादिः सेट् प.प
3259 स्रकिँ॒ ( स्रक् ) गतौ भ्वादिः सेट् आ.प
3260 स्रन्भुँ॒(स्रन्भ्) प्रमादे भ्वादिः सेट् आ.प
3261 स्रन्भुँ॒(स्रन्भ्) विश्वासे भ्वादिः सेट् आ.प
3262 स्रन्सुँ॒(स्रन्स्) अधःपतने भ्वादिः सेट् आ.प
3263 स्रन्सुँ॒(स्रन्स्) अवस्रंसने भ्वादिः सेट् आ.प
3264 स्रन्सुँ॒(स्रन्स्) प्रमादे भ्वादिः सेट् आ.प
3265 स्रिवुँ ( स्रिव् ) गतौ दिवादिः सेट् प.प
3266 स्रिवुँ ( स्रिव् ) शोषणे दिवादिः सेट् प.प
3267 स्रु॒ ( स्रु ) गतौ भ्वादिः अनिट् प.प
3268 स्रेकृँ॒ ( स्रेक् ) गतौ भ्वादिः सेट् आ.प
3269 स्रै॒(स्रै) पाके भ्वादिः अनिट् प.प
3270 स्वदँ॑(स्वद्) आस्वादने चुरादिः सेट् उ.प
3271 स्वनँ(स्वन्) शब्दे भ्वादिः सेट् प.प
3272 स्वर ( स्वर ) आक्षेपे चुरादिः सेट् उ.प
3273 स्वर ( स्वर ) आक्षेपे चुरादिः सेट् प.प
3274 स्वर्तँ॑(स्वर्त्) कृच्छ्रजीवने चुरादिः सेट् उ.प
3275 स्वर्तँ॑(स्वर्त्) गत्याम् चुरादिः सेट् उ.प
3276 स्वर्दँ॒ ( स्वर्द् ) आस्वादने भ्वादिः सेट् आ.प
3277 स्वादँ॒ ( स्वाद् ) आस्वादने भ्वादिः सेट् आ.प
3278 स्वृ॒(स्वृ) उपतापे भ्वादिः अनिट् प.प
3279 स्वृ॒(स्वृ) शब्दे भ्वादिः अनिट् प.प
3280 स्वॄ(स्वॄ) हिंसायाम् क्र्यादिः सेट् प.प
3281 हगेँ(हग्) संवरणे भ्वादिः सेट् प.प
3282 हटँ ( हट् ) दीप्तौ भ्वादिः सेट् प.प
3283 हठँ(हठ्) प्लुतौ भ्वादिः सेट् प.प
3284 हठँ(हठ्) शङ्कुबन्धने भ्वादिः सेट् प.प
3285 हठँ(हठ्) शठत्वे भ्वादिः सेट् प.प
3286 ह॒दँ॒ ( हद् ) पुरीषोत्सर्गे भ्वादिः अनिट् आ.प
3287 ह॒नँ ( हन् ) गतौ अदादिः अनिट् प.प
3288 ह॒नँ ( हन् ) हिंसायाम् अदादिः अनिट् प.प
3289 हम्मँ ( हम्म् ) गतौ भ्वादिः सेट् प.प
3290 हयँ ( हय् ) कान्तौ भ्वादिः सेट् प.प
3291 हयँ ( हय् ) गतौ भ्वादिः सेट् प.प
3292 हर्यँ ( हर्य् ) कान्तौ भ्वादिः सेट् प.प
3293 हर्यँ ( हर्य् ) गतौ भ्वादिः सेट् प.प
3294 हलँ ( हल् ) विलेखने भ्वादिः सेट् प.प
3295 हसेँ ( हस् ) हसने भ्वादिः सेट् प.प
3296 हसँ(हस्) शब्दे भ्वादिः सेट् प.प
3297 हि॒(हि) गतौ स्वादिः अनिट् प.प
3298 हि॒(हि) वृद्धौ स्वादिः अनिट् प.प
3299 हिक्कँ॑(हिक्क्) अव्यक्ते_शब्दे भ्वादिः सेट् उ.प
3300 हिडिँ॒ ( हिड् ) अनादरे भ्वादिः सेट् आ.प
3301 हिडिँ॒ ( हिड् ) गतौ भ्वादिः सेट् आ.प
3302 हिलँ ( हिल् ) भावकरणे तुदादिः सेट् प.प
3303 हिलँ(हिल्) हावकरणे तुदादिः सेट् प.प
3304 हिविँ(हिव्) प्रीणने भ्वादिः सेट् प.प
3305 हिष्कँ ( हिष्क् ) हिंसायाम् चुरादिः सेट् प.प
3306 हिसिँ ( हिस् ) हिंसायाम् रुधादिः सेट् प.प
3307 हिसिँ॑ ( हिस् ) हिंसायाम् चुरादिः सेट् उ.प
3308 हिसिँ ( हिस् ) हिंसायाम् चुरादिः सेट् प.प
3309 हु॒(हु) अदने जुहोत्यादिः अनिट् प.प
3310 हु॒(हु) दाने जुहोत्यादिः अनिट् आ.प
3311 हु॒(हु) दाने जुहोत्यादिः अनिट् प.प
3312 हुडिँ॒ ( हुड् ) वरणे भ्वादिः सेट् आ.प
3313 हुडिँ॒ ( हुड् ) सङ्घाते भ्वादिः सेट् आ.प
3314 हुडिँ॒(हुड्) हरणे भ्वादिः सेट् आ.प
3315 हुडृँ(हुड्) गतौ भ्वादिः सेट् प.प
3316 हुडँ(हुड्) निमज्जने तुदादिः सेट् प.प
3317 हुडँ(हुड्) सङ्घाते तुदादिः सेट् प.प
3318 हुडँ(हुड्) सहने तुदादिः सेट् प.प
3319 हुर्छाँ ( हुर्छ् ) कौटिल्ये भ्वादिः सेट् प.प
3320 हुलँ ( हुल् ) गतौ भ्वादिः सेट् प.प
3321 हुलँ ( हुल् ) संवरणे भ्वादिः सेट् प.प
3322 हुलँ ( हुल् ) हिंसायाम् भ्वादिः सेट् प.प
3323 हूडृँ ( हूड् ) गतौ भ्वादिः सेट् प.प
3324 हृ॒(हृ) प्रसह्यकरणे जुहोत्यादिः अनिट् आ.प
3325 हृ॒(हृ) प्रसह्यकरणे जुहोत्यादिः अनिट् प.प
3326 हृ॒ञ् ( हृ ) हरणे भ्वादिः अनिट् उ.प
3327 हृषुँ(हृष्) अलीके भ्वादिः सेट् प.प
3328 हृषँ ( हृष् ) तुष्टौ दिवादिः सेट् प.प
3329 हेठँ॒ ( हेठ् ) विबाधायाम् भ्वादिः सेट् आ.प
3330 हेठँ(हेठ्) भूतप्रादुर्भावे क्र्यादिः सेट् प.प
3331 हेडृँ॒ ( हेड् ) अनादरे भ्वादिः सेट् आ.प
3332 हेडँ ( हेड् ) विबाधायाम् भ्वादिः सेट् प.प
3333 हेडँ ( हेड् ) वेष्टने भ्वादिः सेट् प.प
3334 हेषृँ॒(हेष्) अव्यक्ते_शब्दे भ्वादिः सेट् आ.प
3335 होडृँ॒ ( होड् ) अनादरे भ्वादिः सेट् आ.प
3336 होडृँ ( होड् ) गतौ भ्वादिः सेट् प.प
3337 हौडृँ(हौड्) गतौ भ्वादिः सेट् प.प
3338 ह्नु॒ङ् ( ह्नु ) अपनयने अदादिः अनिट् आ.प
3339 ह्मलँ ( ह्मल् ) चलने भ्वादिः सेट् प.प
3340 ह्रगेँ ( ह्रग् ) संवरणे भ्वादिः सेट् प.प
3341 ह्रसँ ( ह्रस् ) शब्दे भ्वादिः सेट् प.प
3342 ह्रादँ॒(ह्राद्) अव्यक्ते_शब्दे भ्वादिः सेट् आ.प
3343 ह्री॒ ( ह्री ) लज्जायाम् जुहोत्यादिः अनिट् आ.प
3344 ह्री॒ ( ह्री ) लज्जायाम् जुहोत्यादिः अनिट् प.प
3345 ह्रीछँ(ह्रीछ्) लज्जायाम् भ्वादिः सेट् प.प
3346 ह्रेषृँ॒(ह्रेष्) गतौ भ्वादिः सेट् आ.प
3347 ह्लगेँ ( ह्लग् ) संवरणे भ्वादिः सेट् प.प
3348 ह्लपँ॑(ह्लप्) व्यक्तायां_वाचि चुरादिः सेट् उ.प
3349 ह्लपँ(ह्लप्) व्यक्तायां_वाचि चुरादिः सेट् प.प
3350 ह्लसँ ( ह्लस् ) शब्दे भ्वादिः सेट् प.प
3351 ह्लादीँ॒(ह्लाद्) अव्यक्ते_शब्दे भ्वादिः सेट् आ.प
3352 ह्लादीँ॒(ह्लाद्) सुखे भ्वादिः सेट् आ.प
3353 ह्वलँ ( ह्वल् ) चलने भ्वादिः सेट् प.प
3354 ह्वृ॒(ह्वृ) कौटिल्ये भ्वादिः अनिट् प.प
3355 ह्वे॒ञ्(ह्वे) शब्दे भ्वादिः अनिट् उ.प
3356 ह्वे॒ञ्(ह्वे) स्पर्धायाम् भ्वादिः अनिट् उ.प

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

1 Comment

  1. अद्भुत संकलन, आप के इस अथक प्रयास को नमन।

Leave a Reply

Your email address will not be published. Required fields are marked *