पूर्व्व पुल्लिंग शब्द रूप – Poorv Pulling Shabd Roop – Sanskrit

पूर्व्व (पुल्लिंग) शब्द के रूप

पूर्व्व पुल्लिंग शब्द (East, पूर्व): पूर्व्व (पुल्लिंग) सर्वनाम, सर्वनाम का सम्बोधन नहीं होता है। पूर्व्व, पर, अपर, अवर, अघर, दक्षिण, उत्तर, स्व के रूप इसी प्रकार बनाते है।

पूर्व्व (पुल्लिंग) के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पूर्व्व: पूर्व्वौ पूर्व्वे/पूर्व्वा:
द्वितीया पूर्व्वम् पूर्व्वौ पूर्व्वान्
तृतीया पूर्व्वेण् पूर्व्वाभ्याम् पूर्वै:
चर्तुथी पूर्व्वस्मै पूर्व्वाभ्याम् पूर्वेभ्य:
पन्चमी पूर्व्वस्मात्/पूर्व्वात् पूर्व्वाभ्याम् पूर्वेभ्य:
षष्ठी पूर्व्वस्य पूर्व्वयो: पूर्व्वाषाम्
सप्तमी पूर्व्वस्मिन्/पूर्व्वे पूर्व्वयो: पूर्व्वेषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Poorv Pulling

 Poorv Pulling Shabd Roop - Sanskrit Shabd Roop