निशा शब्द के रूप – Nisha Ke Roop, Shabd Roop – Sanskrit

Nisha Shabd

निशा शब्द (रात्रि, night): आकारांत स्त्रीलिंग शब्द , इस प्रकार के सभी आकारांत स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

निशा के शब्द रूप – Nisha Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा निशा निशे निशाः
द्वितीया निशाम् निशे निशाः, निशः
तृतीया निशया, निशा निशाभ्याम्, निड्भ्याम् निशाभिः, निड्भिः
चतुर्थी निशायै, निशे निशाभ्याम्, निड्भ्याम् निशाभ्यः, निड्भ्यः
पंचमी निशायाः, निशः निशाभ्याम्, निड्भ्याम् निशाभ्यः, निड्भ्यः
षष्ठी निशायाः, निशः निशयोः, निशोः निशानाम्, निशाम्
सप्तमी निशायाम्, निशि निशयोः, निशोः निशासु, निट्सु
सम्बोधन हे निशे ! हे निशे ! हे निशाः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Nisha -Image

Nisha Shabd Roop

Leave a Reply

Your email address will not be published. Required fields are marked *