निशा शब्द के रूप – Nisha Ke Roop, Shabd Roop – Sanskrit

Nisha Shabd

निशा शब्द (रात्रि, night): आकारांत स्त्रीलिंग शब्द , इस प्रकार के सभी आकारांत स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

निशा के शब्द रूप – Nisha Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानिशानिशेनिशाः
द्वितीयानिशाम्निशेनिशाः, निशः
तृतीयानिशया, निशानिशाभ्याम्, निड्भ्याम्निशाभिः, निड्भिः
चतुर्थीनिशायै, निशेनिशाभ्याम्, निड्भ्याम्निशाभ्यः, निड्भ्यः
पंचमीनिशायाः, निशःनिशाभ्याम्, निड्भ्याम्निशाभ्यः, निड्भ्यः
षष्ठीनिशायाः, निशःनिशयोः, निशोःनिशानाम्, निशाम्
सप्तमीनिशायाम्, निशिनिशयोः, निशोःनिशासु, निट्सु
सम्बोधनहे निशे !हे निशे !हे निशाः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Nisha -Image

Nisha Shabd Roop