दिन शब्द के रूप – Din ke roop, Shabd Roop – Sanskrit

Din Shabd

दिन शब्द (Day): अकारान्त नपुन्सकलिङ्ग् शब्द, सभी अकारान्त क्लिवलिङ्ग(नपुन्सकलिङ्ग्) शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

दिन के रूप – Din Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा दिनम् दिने दिनानि
द्वितीया दिनम् दिने दिनानि
तृतीया दिनेन दिनाभ्याम् दिनैः
चतुर्थी दिनाय दिनाभ्याम् दिनेभ्यः
पंचमी दिनात् दिनाभ्याम् दिनेभ्यः
षष्ठी दिनस्य दिनयोः दिनानाम्
सप्तमी दिने दिनयोः दिनेषु
सम्बोधन हे दिनम् ! हे दिने ! हे दिनानि !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Din

Din Shabd Roop