चटका/चिड़िया शब्द के रूप – Chataka / Chidiya ke roop, Shabd Roop

Chataka Shabd

चटका शब्द (Bird): आकारांत स्त्रीलिंग शब्द, सभी आकारांत स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

चटका/चिड़िया के रूप – Chataka/Chidiya Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा चटका चटके चटकाः
द्वितीया चटकाम् चटके चटकाः
तृतीया चटकया चटकाभ्याम् चटकाभिः
चतुर्थी चटकायै चटकाभ्याम् चटकाभ्यः
पंचमी चटकायाः चटकाभ्याम् चटकाभ्यः
षष्ठी चटकायाः चटकयोः चटकानाम्
सप्तमी चटकायाम् चटकयोः चटकासु
सम्बोधन हे चटके ! हे चटके ! हे चटकाः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Chataka / Chidiya

Chataka / Chidiya Shabd Roop