द्वितीय शब्द के रूप (Dviteey Ke Shabd Roop) – संस्कृत

Dviteey Shabd

द्वितीय शब्द (Two, दो): द्वितीय शब्द के अकारान्त शब्द के शब्द रूप, द्वितीय (Dviteey) शब्द के अंत में “अ” का प्रयोग हुआ इसलिए यह अकारान्त हैं। अतः Dviteey Shabd के Shabd Roop की तरह द्वितीय जैसे सभी अकारान्त शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। द्वितीय शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Dviteey Shabd Roop) नीचे दिये गये हैं।

द्वितीय पुल्लिंग के शब्द रूप – Shabd roop of Dviteey

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वितीयः द्वितीयौ द्वितीयाः
द्वितीया द्वितीयम् द्वितीयौ द्वितीयान्
तृतीया द्वितीयेन द्वितीयाभ्याम् द्वितीयैः
चतुर्थी द्वितीयस्मै, द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः
पंचमी द्वितीयस्मात्, द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः
षष्ठी द्वितीयस्य द्वितीययोः द्वितीयानाम्
सप्तमी द्वितीयस्मिन्, द्वितीये द्वितीययोः द्वितीयेषु
सम्बोधन हे द्वितीय ! हे द्वितीयौ ! हे द्वितीये !

द्वितीया स्त्रीलिङ्ग के शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वितीया द्वितीये द्वितीयाः
द्वितीया द्वितीयाम् द्वितीये द्वितीयाः
तृतीया द्वितीयया द्वितीयाभ्याम् द्वितीयाभिः
चतुर्थी द्वितीयायै, द्वितीयस्यै द्वितीयाभ्याम् द्वितीयाभ्यः
पंचमी द्वितीयायाः, द्वितीयस्याः द्वितीयाभ्याम् द्वितीयाभ्यः
षष्ठी द्वितीयायाः, द्वितीयस्याः द्वितीययोः द्वितीयानाम्
सप्तमी द्वितीयायाम्, द्वितीयस्याम् द्वितीययोः द्वितीयेषु
सम्बोधन हे द्वितीये हे द्वितीये हे द्वितीयाः

द्वितीय नपुंसकलिंग के शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वितीयम् द्वितीये द्वितीयानि
द्वितीया द्वितीयम् द्वितीये द्वितीयानि
तृतीया द्वितीयेन द्वितीयाभ्याम् द्वितीयैः
चतुर्थी द्वितीयस्मै, द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः
पंचमी द्वितीयस्मात्, द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः
षष्ठी द्वितीयस्य द्वितीययोः द्वितीयानाम्
सप्तमी द्वितीयस्मिन्, द्वितीये द्वितीययोः द्वितीयेषु
सम्बोधन हे द्वितीय ! हे द्वितीये ! हे द्वितीयानि !

द्वितीय शब्द का अर्थ/मतलब

द्वितीय शब्द का अर्थ Two, दो, second, दूसरा, द्वितीय, दोबारा, सहायक, गौण, अतिरिक्त होता है। द्वितीय शब्द अकारान्त शब्द है इसका मतलब भी ‘Two, दो’ होता है।

द्वितीय जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप द्वितीय शब्द के अकारान्त शब्द के शब्द रूप हैं द्वितीय जैसे शब्द रूप (Dviteey shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।