ग्लौ शब्द रूप – Glau ke roop – Sanskrit

ग्लौ शब्द के रूप

ग्लौ शब्द (चन्द्रमा/कपूर): औकारांत पुल्लिंग संज्ञा, सभी औकारांत पुल्लिंग संज्ञापदों के शब्द रूप इसी प्रकार बनाते है।

ग्लौ के शब्द रूप – Glau Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाग्लौःग्लावौग्लावः
द्वितीयाग्लावम्ग्लावौग्लावः
तृतीयाग्लावाग्लौभ्याम्ग्लौभिः
चतुर्थीग्लावेग्लौभ्याम्ग्लौभ्यः
पंचमीग्लावःग्लौभ्याम्ग्लौभ्यः
षष्ठीग्लावःग्लावोःग्लावाम्
सप्तमीग्लाविग्लावोःग्लौषु
संबोधनहे ग्लौः !हे ग्लावौ !हे ग्लावः !

महत्वपूर्ण शब्द रूप

Shabd roop of Glau in Photo (pdf/image)

Glau Shabd Roop